logo

|

Home >

Scripture >

scripture >

Sanskrit

श्री ताम्रपर्णीमाहात्म्यम् - Sri Tamraparni Mahatmiyam

Foreword

श्री ताम्रपर्णीमाहात्म्यम् has been written in manuscript by विद्यारत्नम् N.Ramasubrahmanya Sastrigal, residing at Suttamalli, a village near Tirunelveli, Tamil Nadu, with the help of palm leaf manuscript obtained from Andi Vadyar, Tirunelveli. That manuscript written by विद्यरत्नम्, has got the blessings of Sringeri Mutt and Kanchi Komakoti Mutt. विद्यारत्नम् has composed श्री ताम्रपर्णीसहस्रनामावलि: with a copyright publication which is available with विद्यारत्नम् ।

Introduction

श्री ताम्रपर्णीमाहात्म्यम् is a portion of शैवपुराणम्. It consists of 6400 verses divided into 64 chapters. विद्यारत्म्नम् श्री रामसुब्रह्मण्य शास्त्री obtained this work in palm leaf manuscript from Aandi vadyar of Tirunelveli. Mr.Sastri made a rough copy in paper manuscript. His desciple Mr.K.Bhoothanathan made two paper manuscripts one in Tamil and the other in Devanagari script and handed over Devanagari manuscript to his Guru and the Tamil manuscript is kept with K.Bhoothanathan. The following is the tranliteration done from Tamil to Devanagari script by K.Bhoothanathan with the help of his family members which consists of his wife B.Visalakshi alias Vasanti, son Mr B.K.S.Gokul, daughter-in-law Usha Meenakshi, grand daughter Visalakshi Aashrita and grand son G.B.Aaditya Sairaj.

 

अध्यायम् विषयाणि  
१. शैलेन्द्रकन्याया: उत्पत्ति: - विवाहप्रस्ताव:  
२. दक्षिणदिशि ताम्रपर्ण्या सह अगस्त्यस्य आगमनम्  
३. मलयाचलेन अगस्त्यानीताया: ताम्रपर्ण्या: पुत्रीत्वेन स्वीकरणम्  
४. अगस्त्येन वैष्णवमतनिराकरणपूर्वकं शैवमतस्थापनम्  
५. त्रिकूटाचलमाहात्म्यम्  
६. चित्रानद्या: रोदिनीनद्याश्च उद्भव:  
७. वज्राङ्गदशापनिवृत्ति: शिवशैले घटनोत्पत्तिनिरूपणम्  
८. हयग्रीवाश्रमं प्रति अगस्त्य आगामनम्  
९. वीरसेन-शङ्खयोर्संवाद:  
१०. ताम्रपर्णी-समुद्रयोर्विवाह: - श्रीपुरम्  
११. बाणतीर्थमाहात्म्यम्  
१२. वृषाङ्कनगरे कादम्बरीवने ताम्राया: सागरे प्रवेशप्रस्ताव: (आत्तूर्)  
१३. कादम्बरीवनमाहात्म्यवर्णने ब्रह्मतपस्थान वर्णनम्  
१४. ब्रह्मकृतो विष्णुस्तव:  
१५. तामसीशापविमोचनम्  
१६. वेणुवनमाहात्म्यम् - तिरुनेल्वेलि  
१७. गौतमाश्रमे अगस्त्य आगमनेन राक्षसीपैशाचयो: मोचनम् सुरेन्द्रमोक्षादिकथनं अगस्त्यकृता पुटार्जुनेश्वरस्तुति:  
१८. अगस्त्यकृता गोष्ठीश्वरलिङ्गप्रतिष्ठापनपूर्विका गोष्ठीश्वरस्तुति: (ऊर्क्काडु -उहिर्क्काडु - नखारण्यम्)  
१९. इन्द्रकीलादिक्षेत्रागमनपूर्वकं स्वाश्रमं प्रति अगस्त्यस्य आगमनम्  
२०. ताम्रपर्ण्या: मुखे एनोपजनसंबन्धकृतनीलिमा अपनोदनाय इन्द्रकीलक्षेत्रे शाम्भवव्रतानुष्ठानाय अगस्त्येन ताम्रपर्णीं प्रति उपदेश: । ताम्रपर्ण्या इन्द्रकीलनाम प्रति कृतप्रश्नोत्तरसमयेन्द्रेण वृत्रवधाय दधीचीमहर्षे: अस्थियाचनं तद्दानाय तेन देहत्याग:  
२१. विश्वकर्मनिर्मितवज्रायुधेन वृत्रहननम् । ताम्रपर्ण्या: शाम्भवव्रत अनुष्ठानेन पापविमोचनम् । स्वस्थानगमनम् ।  
२२. ताम्रपर्ण्या: उत्पत्तिमारभ्य सङ्गमपर्यन्तं विद्यमानानां तीर्थानां नामधेयानि  
२३.&२४ श्येनोपाख्यानम् - काळहस्तीश्वर: - चाट्टुप्पत्तु  
२५. यमगीता  
२६. श्येनपारावतानां पुण्यलोकगमनम्, द्विजसुतस्य च ताम्रपर्णी प्रसादात् ब्रह्मपदप्राप्ति: - शालातीर्थम् - किडारङ्गुळम्  
२७. वसुमना इति नाम्ना राज्ञा अगस्त्यवचनेन ताम्रपर्ण्यां - स्नानपूर्वकं काश्यपतीर्थे याग: कृत: - विक्रमसिंहपुरम्  
२८. देवानां रक्षणाय तप:कुर्वतो: अदितिकाश्यपयो: ताम्रपर्ण्या वरप्रदानम् । काश्यपेन लिङ्गप्रतिष्ठा - अम्बासमुद्रम्  
२९. काश्यपेन ईश्वरस्तुति: । शिवशर्माख्यस्य ब्राह्मणस्य काश्यप- तीर्थादिस्नानपूर्वकम् काश्यपं प्रति प्रश्न: ।  
३०. दीपिकेश्वरोद्भव:  
३१. काश्यपस्य नारदेन सह ब्रह्मलोकगमनम् । गजेन्द्रमोक्षणकथा- प्रश्न: ।  
३२. गजेन्द्रमोक्षणकथावर्णनम् - वीर, करुणा, भक्ति  
३३. दुर्गातीर्थवैभववर्णनम् - शृङ्गार, शोक - अरियनायकीपुरम्  
३४. दुर्गया राज्ञो वरप्रदानम् । मणिग्रीवपुरकथाप्रश्न: ।  
३५. मणिग्रीवकथा - मणिग्रीवशापविमोचनम्  
३६. सोमतीर्थमाहात्म्यम् - शेर्मादेवी  
३७. नादाम्बुजक्षेत्रमाहात्म्यम् - शेर्मादेवी  
३८. नादाम्बुजक्षेत्रे व्यासस्य गमन्म्  
३९&४० रोमशतीर्थप्रस्ताव:(शार्ङ्ग:) - कोडकनल्लूर्  
४१. रोमशतीर्थवैभववर्णनम्  
४२. दौर्वासतीर्थमाहात्म्यम् - करिशूळ्(zh)न्दमङ्गलम्  
४३. छायातीर्थमाहात्म्यम्  
४४. ज्योतिर्वनमाहात्म्यम्  
४५. ज्योतिर्वनमागत्य स्नात्वा शिवाराधनं कृत्वा भगस्य नष्ट- नयनयुगलप्राप्ति:  
४६. ज्योतिर्वने कुम्भाटकनाम्न: कस्यचित् राज्ञ: मातृहत्या- मोचनम्  
४७. ज्योतिर्वने कचावत्या: ताम्रास्नानमहिम्ना भर्तृत्वप्राप्ति:  
४८. कुम्भाटकस्य, हारीतस्य, कचालिकायाश्च तप:करणम्- (षड्जपाल:)  
४९. गन्धर्वतीर्थमहिमवर्णनम् - शुद्धमल्ली  
५०. गन्धर्वराजसिद्धि:  
५१. श्यामनदीसङ्गमे ज्योतिर्वने श्रीवलधि नाम्ना राज्ञा लिङ्गत्रय- प्रतिष्ठा  
५२. मन्त्रतीर्थमाहात्म्यम् - ओमनल्लूर्  
५३. वन्हि(अग्नि)तीर्थप्रस्ताव: - तरुवै  
५४. वन्हितीर्थमाहात्म्यम्  
५५. रामतीर्थ, जटायुतीर्थमाहात्म्यम् - अरवङ्गुळम्  
५६. चित्रानदीसङ्गमे वनमहिमवर्णनम् - श्रीविलिप्पेरि  
५७. विष्णुवने दोषनिलयप्रस्ताव:  
५८. विष्णुवने विष्णुप्रसादात् विश्वेषां देवानां पितृशापविमोचनम्  
५९. विष्णुवने चक्रराजस्य विमोचनम्, जन्मनिवृत्ति: चक्रराजकृत - विष्णुस्तुति:  
६०. विशेषतो विष्णुवनमहिमानुवर्णनम्  
६१. श्रीवैकुण्ठादि श्रीपुरादि क्षेत्रमाहात्म्यम् - नवतिरुप्पति  
६२. श्रीपुरम् - चिञ्चातरुमूलम् - क्षेत्रतीर्थयो: तत्तरोश्च माहात्म्यम्  
६३. सोमारण्यमहिमानुवर्णनम् - मानसाङ्ग:  
६४. ताम्रासागरसङ्गममहिमानुवर्णनम् । जयन्तीपुरे गुहस्य प्रादुर्भाव: । ताम्राया: स्तुति: । फलश्रुतिश्च निरूपिता ।  

See Also: 
1.  தாம்ரபரணி மஹாத்மியம் பகுதி 1
2. தாமிரபரணி ஆற்றுத் திருத்தலங்கள்

Related Content