logo

|

Home >

Scripture >

scripture >

English-Script

Kedhareshvara Vratam - (Told in Skanda Puranam)

(Told in Skanda Puranam)

This has been transliterated from a thamiz script. So very likely that this would have misspelt words. It would be a great service if you could mail, the corrections.

 

 
\engtitle{.. kedAreshvara vrataM ..}## 
\itxtitle{.. kedAreshvara vrataM ..}##\endtitles## 
##(Told in skAnda purANaM ) 
Do the sa.nkalpaM as prescribed below: 
## 
शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपरार्धे 
श्वेत वराहकल्पे वैवस्वत मन्वंतरे कलियुगे 
प्रथमपादे जंबू द्वीपे भारतवर्षे भरतखण्डे 
अस्मिन् वर्तमाने व्यवहारिक ##------## नामेन संवत्सरे 
##------## अयने ##------## ऋतौ ##------## मासे 
##------## पक्षे अस्यां ##------## वासरौ शुभनक्षत्र 
शुभयोग शुभकरण एवंगुण विशेषण विशिष्टायां 
शुभतिथौ श्री परमेश्वर प्रीत्यर्थं मम क्षेमस्थैर्य 
विजयायुरारोग्यैश्वर्यापि वृद्ध्यर्थं धर्मार्थ 
काममोक्ष चतुर्विध फलपुरुषार्थ सिद्ध्यर्थं 
इष्ट काम्यार्थ सिद्ध्यर्थं मम समस्त दुरितोप 
शान्त्यर्थं समस्त मङ्गळ वाप्त्यर्थं वर्षे वर्षे 
प्रयुक्त श्री केदारेश्वर देवतामुक्तिस्य श्री 
केदारेश्वर देवता प्रीत्यर्थं संभविता नियमेन 
संभविता प्रकारेण संभवत्भि द्रव्यैः संभवत्भि 
रुपचारैश्च कल्पोक्त प्रकरणे यावच्चक्त्य 
ध्यानावाहनादि षोडचोपचार पूजां करिष्ये ॥ 
 
नमः । 
## 
Now do the kalasa pUja, gaNapati pUja. 
Keep a decorated kalashaM (water filled pot) and a 
grind stone (ammik kuzavi). 
Do the प्राण प्रतिष्टा of केदारेश्वर स्वामि and 
perforM a simple pUjA with dhUpadIpaM and fruit offering 
 
Meditate on Lord kedAreshvara with this shloka: 
## 
शूलं डमरुकञ्चैव तदानम्हस्तयुग्मके 
केदारदेवमीशानं ध्याये त्रिपुरक्काधिनं ॥ 
 
केदारेश्वर स्वामिने पूजयामि ॥ ध्यायामि ॥ 
 
कैलास शिखरे रम्ये पार्वत्या सहितप्रभो । 
आगच्छ्देवदेवेश मद्भक्त्यां चन्द्रशेखर ॥ 
 
केदारेश्वर स्वामिने पूजयामि ॥ आवाहयामि ॥ 
 
सुरासुरशिरोरत्न प्रदीपितपदाम्बुज 
केदारदेवमद्दत्त आसनं प्रतिगृह्यतां ॥ 
 
केदारेश्वर स्वामिने पूजयामि ॥ आसनं समर्पयामि ॥ 
 
गङ्गाधर नमस्तेस्तु त्रिलोचन वृषध्वज 
मौक्तिकासन सम्स्ताप्य केदाराय नमो नमः ॥ 
 
केदारेश्वर स्वामिने पूजयामि ॥ पादयोः पाद्यं समर्पयामि ॥ 
 
अर्घ्यं गृहाणभगवन् भक्त्या दत्तं महेश्वर 
प्रयच्छमे मनस्तुष्टिं भक्तानामिष्टदायक ॥ 
 
केदारेश्वर स्वामिने पूजयामि ॥ अर्घ्यं समर्पयामि ॥ 
 
मुनिभिर् नारदप्रक्ज्ञे नित्यमाख्यात वैभवं । 
केदारदेवभगवन् गृहाणाचमनं प्रभो ॥ 
 
केदारेश्वर स्वामिने पूजयामि ॥ आचमनं समर्पयामि ॥ 
 
केदारदेवभगवन् सर्वलोकेश्वर प्रभो । 
मधुपर्कं प्रदास्यामि गृहाणत्वं शुभेनवै ॥ 
 
केदारेश्वर स्वामिने पूजयामि ॥ मधुपर्कं समर्पयामि ॥ 
 
स्नानं पञ्चामृतं देव शीतशुद्धोदकैरपि । 
गृहाण गौरीरमण त्वद्भक्तेन मयार्पितं ॥ 
 
केदारेश्वर स्वामिने पूजयामि ॥ पञ्चामृत स्नानं समर्पयामि ॥ 
 
नदीजल समायुक्तं मयादत्तमनुत्तमं । 
स्नानं स्वीकुरु देवेश सदाशिव नमोस्तुते ॥ 
 
केदारेश्वर स्वामिने पूजयामि ॥ शुद्धोदकस्नानं समर्पयामि ॥ 
 
वस्त्रयुग्मं सदाशुभ्रं मनोहरमिदं शुभं । 
ददामिदेवेश भक्त्येदं प्रतिगृह्यतां ॥ 
 
केदारेश्वर स्वामिने पूजयामि ॥ वस्त्रयुग्मं समर्पयामि ॥ 
 
स्वर्ण यज्ञोपवीतञ्च काञ्चनम्चोत्तरीयकं । 
रुद्राक्षमालयायुक्तं ददामि स्वीकुरुप्रभो ॥ 
 
केदारेश्वर स्वामिने पूजयामि ॥ यज्ञोपवीतं समर्पयामि ॥ 
 
समस्त गन्ध द्रव्याणां देवत्वमसिजन्मभूः । 
भक्त्या समर्पितं प्रीत्या मया गन्धादि गृह्यतां ॥ 
 
केदारेश्वर स्वामिने पूजयामि ॥ श्री गन्धान् समर्पयामि ॥ 
 
अक्षतो सिद्वभावेन भक्तानां अक्षतं पदं । 
ददासिनाथ मद्दत्तैः अक्षतैः प्रियताभवान् ॥ 
 
केदारेश्वर स्वामिने पूजयामि ॥ अक्षतान् समर्पयामि ॥ 
 
कल्पवृक्ष प्रसूनैस्त्वं पूर्वैरभ्यचितस्सुरैः । 
कुङ्कुमैः पार्थिवैरेभिरितानीमर्चदाम्मया ॥ 
 
केदारेश्वर स्वामिने पूजयामि ॥ पुष्पाणि पूजयामि । ॥ 
 
 
 
ततः इन्द्रादि अष्टदिग्पाल पूजां कुर्यात् ॥ 
 
इन्द्राय नमः 
अग्नये नमः । 
यमाय नमः । 
निरुऋतये नमः । 
वरुणाय नमः । 
वायवे नमः । 
कुबेराय नमः । 
ईशानाय नमः । 
 
शिवस्य दक्षिणभागे ब्रह्मणे नमः । 
उत्तरभागे विष्णवे नमः । 
मध्ये केदारेश्वराय नमः । 
 
अथआङ्ग पूजा ॥ 
 
महेश्वराय पूजयामि । पादौ पूजयामि । 
ईश्वराय नमः ।  जङ्घे पूजयामि । 
कामरूपाय नमः । जानुनी पूजयामि । 
हराय नमः ।  ऊरू पूजयामि । 
त्रिपुरान्तकाय नमः । गुह्यं पूजयामि । 
भवाय नमः ।  कटिं पूजयामि । 
गङ्गाधराय नमः । नाभिं पूजयामि । 
महादेवाय नमः । उदरं पूजयामि । 
पिनाकिने नमः ।  हस्तान् पूजयामि । 
शिवाय नमः ।  भुजौ पूजयामि । 
शितिकण्ठाय नमः । कण्ठं पूजयामि । 
विरूपाक्षाय नमः । मुखं पूजयामि । 
त्रिनेत्राय नमः । नेत्राणि पूजयामि । 
रुद्राय नमः ।  ललाटं पूजयामि । 
शर्वाय नमः ।  शिरः पूजयामि । 
चन्द्रमौळये नमः । मौळिं पूजयामि । 
पशुपतये नमः । सर्वाण्यङ्गानि पूजयामि । 
## 
PerforM थे शिवाष्टोत्तर सत ओर् सहस्र नामावळि पूज. (1) (2). 
 
Performing the pUjA for the holy threads - sUtragra.nthi pUjA 
## 
शिवाय नमः ।  प्रथमग्रंथिं पूजयामि । 
शान्ताय नमः ।  द्वितीयग्रंथिं पूजयामि । 
महादेवाय नमः । त्रितीयग्रंथिं पूजयामि । 
वृषभद्वजाय नमः । चतुर्थग्रंथिं पूजयामि । 
गौरीशाय नमः । पञ्चमग्रंथिं पूजयामि । 
रुद्राय नमः ।  षष्टग्रंथिं पूजयामि । 
पशुपतये नमः । सप्तमग्रंथिं पूजयामि । 
भीमाय नमः ।  अष्टमग्रंथिं पूजयामि । 
त्र्यंबकाय नमः । नवमग्रंथिं पूजयामि । 
नीललोहिताय नमः । दशमग्रंथिं पूजयामि । 
हराय नमः ।  एकादशग्रंथिं पूजयामि । | 
स्मरहराय नमः । द्वादशग्रंथिं पूजयामि । 
भर्गाय नमः ।  त्रयोदशग्रंथिं पूजयामि । 
शंभवे नमः ।  चतुर्दशग्रंथिं पूजयामि । 
शर्वाय नमः ।  पञ्चदशग्रंथिं पूजयामि । 
सदाशिवाय नमः । षोडशग्रंथिं पूजयामि । 
ईश्वराय नमः ।  सप्तदशग्रंथिं पूजयामि । 
उग्राय पूजयामि ।  अष्टादशग्रंथिं पूजयामि । 
श्री कण्ठाय नमः । एकोनविंशतिग्रंथिं पूजयामि । 
नीलकण्ठाय नमः । विंशतिग्रंथिं पूजयामि । 
मृत्युञ्जयाय पूजयामि । एकविंशतिग्रंथिं पूजयामि । 
 
धूप दीप नैवेद्यानि । 
 
दशाङ्गं धूपमुक्यञ्च ह्यङ्कार विनिवेशितं । 
धूपं सुगन्धैरुत्पन्नं त्वंप्रीणयतु शङ्कर ॥ 
 
केदारेश्वर स्वामिने पूजयामि ॥ धूपमाघ्रापयामि ॥ 
 
योगिनां हृदयेनैव ज्ञानदीपाङ्कुरोत्विष । 
बाह्यदीपो मयादत्तो गृह्यतां भक्त गौरवात् ॥ 
 
केदारेश्वर स्वामिने पूजयामि ॥ दीपं दर्शयामि ॥ 
 
त्रैलोक्यमपि नैवेद्यं ततेतृप्ति सदाबहिः । 
नैवेद्यं भक्तवात्सल्यात् गृह्यतां त्र्यम्बकत्वया ॥ 
 
केदारेश्वर स्वामिने पूजयामि ॥ 
नानाविध फलानि भक्ष्यभोज्य निवेदनं निवेदयामि ॥ 
 
नित्यानन्द स्वरूपस्तवं योगिहृद् कमलेस्थितं । 
गृहाण भक्त्या मद्दत्तं ताम्बूलं प्रतिगृह्यतां ॥ 
 
केदारेश्वर स्वामिने पूजयामि ॥ तांबूलं समर्पयामि ॥ 
 
अर्घ्यं गृहाण भगवन् भक्त्यादत्तं महेश्वर । 
प्रयच्छमे मनस्तुष्टिं भक्तानामिष्टदायक ॥ 
 
केदारेश्वर स्वामिने पूजयामि ॥ पुनार्घ्यं समर्पयामि ॥ 
 
कर्पूर चन्द्रशंकाशं ज्योतिस्सूर्यमिवोदितं । 
भक्त्या दर्शयामि कर्पूरं नीराञ्जनमिदं शिव ॥ 
 
केदारेश्वर स्वामिने नमः । कर्पूर नीराञ्जनं दर्शयामि ॥ 
 
भूतेश भुवनाधीश सर्वदेवादि पूजित । 
प्रदक्षिणं करोमित्वां व्रतं मे सफलं कुरु ॥ 
 
केदारेश्वर स्वामिने पूजयामि ॥ प्रदक्षिणां समर्पयामि ॥ 
 
हरशंभो महादेव विश्वेशामर वल्लभ । 
शिवशङ्कर सर्वात्मन् नीलकण्ठ नमोस्तुते ॥ 
 
शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं । 
शूलम्वज्रञ्च खड्गं परशुमभयतं दक्षभागे वहंतं ॥ 
नागंपाशञ्च खंडां डमरुक सहितं चाङ्गुशं वामभागे 
नानालंकार दीप्तं स्फटिक मणिनिपं पार्वतीशं नमामि ॥ 
 
केदारेश्वर स्वामिने पूजयामि ॥ नमस्कारान् समर्पयामि ॥ 
 
अभीष्टसिद्धिं कुरुमे शिवाव्यय महेश्वर । 
भक्तानां इष्टतानार्थं मूर्तीकृतकळेपरं ॥ 
इति प्रार्थना । 
 
केदार देवदेवेश भगवन् अंबिकापते । 
एकविंशत् दिनेतस्मिन् सूत्रं गृहाण्म्यहम्प्रभो ॥ 
 
सूत्रगृहणं । 
## 
(Take the holy thread of this vratam) 
 
(Chant the following mantra while tieing the thread. 
Receive the thread froM priest or elderly people along 
with axata and their blessings. Tie it keeping fruit 
or coconut in hand) 
## 
आयुश्च विद्यान्य्च दत्ता सुखञ्च सौभाग्यवृत्तं गुरुदेवदेव 
संसार घोरंबु नित्तौ निमग्नं माम् रक्ष केदार नमोस्तुते ॥ 
 
दोरबंधनं । 
 
केदार प्रतिगृह्णातु केदारोवै ततादिच । 
केदारस्तारको पाब्यां केदाराय नमोपूजयामि ॥ 
 
उवायनदानं । 
 
केदारप्रतिमा यस्मात् राज्य सौभाग्य वर्धनी । 
तस्मादस्य प्रदानेन ममास्तुश्री रसञ्चला ॥ 
 
इति प्रतिमादान मन्त्रः । 
## 
(donate the pradhima) 
 
(Now the kedAra vrata story could be listened to. While listening keep the axata 
inhand. Finally submit the axata on the Lord and salute.) 
## 
 | इति केदारपूजाविधानं सम्पूर्णं । 
## 

Thanks to Shree ([email protected]) for correcting many mistakes.

See Also:
1. शिव अष्टोत्तर सत नामावळी
2. शिव सहस्र नामावळि
3. kEdhAram पधिकम् - चम्बन्धर्
4. kEdhAram पधिकम् - चुन्धरर्

Related Content