logo

|

Home >

Scripture >

scripture >

English-Script

Halasya Stuti Tatataka Kruta Sundaresha Stuti

mannātha jagatāṃ nātha satya-jñāna-sukhātmaka। 
pāhi māṃ parameśāna parātpara namo'stu te॥ 1 ॥

matprasāda-kriyādakṣa dakṣādhvaravināśana। 
madanāntaka madbhartaḥ madājñā vaśavartaka॥ 2 ॥

nigamāgamasantāna-nidheyāṅghri-saroruha।
bhuvanatraya-sambhūti-trāṇa-saṃhārakāraṇa॥ 3 ॥

haṃsarūpāmbujāvāsa-darśanāgamya-mastaka। 
sūkarākāramurajit-adṛṣṭāṅghri-saroruha॥ 4 ॥

namo bhagavate tubhyaṃ sarvātmāntaravartine। 
puratrayavināśāya purandara-nutāṅghraye॥ 5 ॥

nama: parāvarajñāya parātparatarāya ca। 
paramātmasvarūpāya nama: kaivalyadāyine॥ 6 ॥

namastrailokyanāthāya namaścandrārdhadhāriṇe। 
namo bhasitabhūṣāya namaścarmāmbarāya ca॥ 7 ॥

namaśśyāmārdhadehāya namo nāgendrahāriṇe। 
namo mahyambu-vāyvagni-puṣpavat-khātmamūrtaye॥ 8 ॥

namo vedāntavedyāya namo nādāntarūpiṇe। 
namo nārāyaṇārcyāya namo narakahāriṇe॥ 9 ॥

jīvanmuktipurīśāya śrīkaṇṭhāya namo'stu te। 
namo hālāsyanāthāya śaṅkarāya namo namaḥ॥ 10 ॥
 

Related Content

श्री मीनाक्शी सुन्दरेश्वर स्तोत्रम- Shri minaxi sundareshv

A Key To Sivagnana-Bodha

About the Saints in English

An Interpretative Translation of the Twelve Sutras of the Si

Arputhath Thiruvandhathi