logo

|

Home >

Scripture >

scripture >

English-Script

Halasya Stuti Devendra Kruta Somasundara Stuti

hālāsya stuti

ekaṃ brahmādvitīyaṃ ca paripūrṇaṃ parātparam।
iti yo gīyate vedaiḥ taṃ vande somasundaram॥ 1 ॥

jñātṛ-jñāna-jñeyarūpaṃ viśvaṃ vyāpya vyavasthitam। 
svayaṃ sarvairadṛśyo yaḥ taṃ vande somasundaram॥ 2 ॥

aśvamedhādiyajñaiśca yassamārādhyate dvijaiḥ। 
dadāti ca phalaṃ teṣāṃ taṃ vande somasundaram॥ 4 ॥

yaṃ viditvā budhāssarve karma-bandha-vivarjitāḥ। 
labhante paramāṃ muktiṃ taṃ vande somasundaram॥ 5 ॥

devadevaṃ yamārādhya mṛkaṇḍutanayo muniḥ। 
nityatvamagamatsadyaḥ taṃ vande somasundaram॥ 6 ॥

nija-netrāmbuja-kṛta-pūjayā paritoṣya yam। 
śrīpatirlabhate cakraṃ taṃ vande somasundaram॥ 7 ॥

yena sṛṣṭaṃ jagatsarvaṃ rakṣitaṃ saṃhṛtaṃ kramāt। 
satyaṃ vijñānamānandaṃ taṃ vande somasundaram॥ 8 ॥

yasmai vedāśca catvāro namasyanti vapurdharāḥ। 
īśānaṃ sarvavidyānāṃ taṃ vande somasundaram॥ 9 ॥

yasmātparaṃ cāparaṃ ca kiñcidvastu na vidyate।
īśvaraṃ sarvabhūtānāṃ taṃ vande somasundaram॥ 10 ॥

yasya praṇāmamātreṇa santi sarvāśca sampadaḥ। 
sarvasiddhipradaṃ śambhuṃ taṃ vande somasundaram॥ 11 ॥

yasya darśana mātreṇa brahmahatyādi pātakam। 
avaśyaṃ naśyati kṣipraṃ taṃ vande somasundaram॥ 12 ॥

uttamāṅgaṃ ca caraṇaṃ vidhinā viṣṇunā'pi ca। 
na dṛśyate yasya yatnāt taṃ vande somasundaram॥ 13 ॥

 tvayā nīpāraṇyanātha tvadanyān
  samānāhurdaivatān pāpinaste। 
 tadā śambho tvatsamaṃ daivataṃ syād-
  yadā yogo vājino rāsabhasya॥ 14 ॥

 aṇoraṇustvaṃ mahato mahāṃstvaṃ 
  sarvātmabhāvātparipūrṇa ekaḥ। 
 tvayaiva śambho mahimā tvadīyo  
  vijñāyate vaktumimaṃ kṣama: kaḥ॥ 15 ॥

(iti stutvā mahādevaṃ bhaktyā paravaśo vṛṣā। 
daṇḍavatsannidhau tasya praṇamāma mahītale॥ 16)
 

Related Content

श्री मीनाक्शी सुन्दरेश्वर स्तोत्रम- Shri minaxi sundareshv

Discovery of the god to mortals

Madurai Chokkanathar Ulaa in English

Shri Minashi Sundareshvara Stotram

Thiruvilaiyadal puranam - The sacred sports of Siva