logo

|

Home >

Scripture >

scripture >

English-Script

Kaivalya PpaniShath

 

  • This Page is courtesy of Sanskrit Documents List. Please send your corrections

     

  • This stotra is also available in  devanAgari PDF

    कैवल्योपनिषत्

    OM भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः .
    स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः . 
    स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः . 
    स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु . 
    
    OM शान्तिः शान्तिः शान्तिः.
    
    अथाश्वलायनो भगवन्तं परमेष्टिनमुपसमेत्योवाच
    
    अधीहि भगवन् ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् .
    ययाऽचिरात् सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान् .. 1..
    
    tasmai sa hovaacha pitaamahashcha shraddhaabhaktidhyaanayogaadavaihi .
    न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः .. 2..
    
    परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति .
    वेदान्तविज्ञानसुनिश्रितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः .. 3..
    
    ते ब्रह्मलोकेषु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे .
    विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरोरः .. 4..
    
    अत्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य .
    हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशिदं विशोकम् .. 5..
    
    अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् .
    तथाऽऽदिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् .. 6..
    
    उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् .
    ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् .. 7..
    
    स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् .
    स एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः .. 8..
    
    स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् .
    ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये .. 9..
    
    सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि .
    सम्पश्यन् ब्रह्म परमं याति नान्येन हेतुना .. 10..
    
    आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् .
    ज्ञाननिर्मथनाभ्यासात् पाशं दहति पण्डितः .. 11..
    
    स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् .
    स्त्रियन्नपानादिविचित्रभोगैः स एव जाग्रत्परितृप्तिमेति .. 12..
    
    स्वप्ने स जीवः सुखदुःखभोक्ता स्वमायया कल्पितजीवलोके .
    सुषुप्तिकाले सकले विलीने तमोऽभिभूतः सुखरूपमेति ..
    पुनश्च जन्मान्तरकर्मयोगात् स एव जीवः स्वपिति प्रबुद्धः .. 13..
    
    पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् .
    धारमानन्दमखण्डबोधं यस्मिंल्लयं याति पुरत्रयं च .. 14..
    
    एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च .
    खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी .. 15..
    
    यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् .
    सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् .. 16..
    
    जाग्नत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते .
    तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते .. 17..
    
    त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् .
    तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः .. 18..
    
    मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् .
    मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् .. 19..
    
    अणोरणियानहमेव तद्वन्महानहं विश्वमहं विचित्रम् .
    पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि .. 20..
    
    अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्यकर्णः .
    अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाऽहम् .
    वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् .. 21..
    
    न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति .
    न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति न चाम्बरं च .. 22..
    
    एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् .
    समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् .. 23..
    
    इति प्रथमः खण्डः ..
    
    यः शतरूद्रीयमधीते सोऽग्निपूतो भवति सुरापानात्पूतो भवति 
    ब्रह्महत्यात्पूतो भवति कृत्याकृत्यात्पूतो भवति तस्मादविमुक्तमाश्रितो 
    भवति . अत्याश्रमी सर्वदा सकृद्वा जपेत् ..
    
    अनेन ज्ञानमाप्नोति संसारार्णवनाशनम् . तस्मादेवं विदित्वैनं कैवल्यं 
    फलमश्नुते कैवल्यं फलमश्नुत इति .. 1..
    
    इति द्वितीयः खण्डः
    
    ityatharvavede kaivalyopanishhatsamaaptaa.

Related Content

Kaivalya And Amirtabindu Upanishads