logo

|

Home >

Scripture >

scripture >

English-Script

Sharabha Upanishat

 

  • This Page is courtesy of Sanskrit Documents List. Please send your corrections

     

  • This stotra is also available in  devanAgari PDF

    शरभोपनिषत्

    सर्वं सन्त्यज्य मुनयो यद्भजन्त्यात्मरूपतः .
    तच्छारभं त्रिपाद्ब्रह्म स्वमात्रमवशिष्यते ..
    AUM भद्रं कर्णेभिः शृणुयाम देवाः .
    भद्रं पश्येमाक्षभिर्यजत्राः .
    स्थिरैरङ्गैस्तुष्टुवा{\m+}सस्तनूभिः .
    व्यशेम देवहितं यदायुः .
    स्वस्ति न इन्द्रो वृद्धश्रवाः . स्वस्ति नः पूषा विश्वदेवाः .
    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः . स्वस्ति नो बृहस्पतिर्दधातु ..
    AUM शान्तिः शान्तिः शान्तिः ..
    अथ हैनं पैप्पलादो ब्रह्माणमुवाच भो भगवन्
    ब्रह्मविष्णुरुद्राणां मध्ये को वा अधिकतरो ध्येयः
    syaattattvameva no bruuhiiti .   
    tasmai sa hovaacha pitaamahashcha
         हे पैप्पलाद शृणु वाक्यमेतत् . 
    बहूनि पुण्यानि कृतानि येन 
         तेनैव लभ्यः परमेश्वरोऽसौ . 
    यस्याङ्गजोऽहं हरिरिन्द्रमुख्या 
         मोहान्न जानन्ति सुरेन्द्रमुख्याः .. 1..
    प्रभुं वरेण्यं पितरं महेशं 
         यो ब्रह्माणं विदधाति तस्मै .
    वेदांश्च सर्वान्प्रहिणोति चाग्र्यं
         तं वै प्रभुं पितरं देवतानाम् .. 2..
    ममापि विष्णोर्जनकं देवमीड्यं
         योऽन्तकाले सर्वलोकान्संजहार .. 3..
    स एकः श्रेष्ठश्च सर्वशास्ता स एव वरिष्ठश्च .
    यो घोरं वेषमास्थाय शरभाख्यं महेश्वरः .
    नृसिंहं लोकहन्तारं संजघान महाबलः .. 4..
    हरिं हरन्तं पादाभ्यामनुयान्ति सुरेश्वराः .
    मावधीः पुरुषं विष्णुं विक्रमस्व महानसि .. 5..
    कृपया भगवान्विष्णुं विददार नखैः खरैः .
    charmaambaro mahaaviiro viirabhadro babhuuva ha .. 6..
    स एको रुद्रो ध्येयः सर्वेषां सर्वसिद्धये . यो ब्रह्मणः पञ्चवक्रहन्ता 
    tasmai rudraaya namo astu .. 7..
    यो विस्फुलिङ्गेन ललाटजेन सर्वं जगद्भस्मसात्संकरोति .
    पुनश्च सृष्ट्वा पुनरप्यरक्षदेवं स्वतन्त्रं प्रकटीकरोति .
    tasmai rudraaya namo astu .. 8..
    यो वामपादेन जघान कालं घोरं पपेऽथो हालहलं दहन्तम् .
    tasmai rudraaya namo astu .. 9..
    यो वामपादार्चितविष्णुनेत्रस्तस्मै ददौ चक्रमतीव हृष्टः .
    tasmai rudraaya namo astu .. 10..
    यो दक्षयज्ञे सुरसङ्घान्विजित्य 
         विष्णुं बबन्धोरगपाशेन वीरः .
    tasmai rudraaya namo astu .. 11..
    यो लीलयैव त्रिपुरं ददाह 
         विष्णुं कविं सोमसूर्याग्निनेत्रः .
    सर्वे देवाः पशुतामवापुः 
        स्वयं तस्मात्पशुपतिर्बभूव .
    tasmai rudraaya namo astu .. 12..
    यो मत्स्यकूर्मादिवराहसिंहा\-
         न्विष्णुं क्रमन्तं वामनमादिविष्णुम् .
    विविक्लवं पीड्यमानं सुरेशं
         भस्मीचकार मन्मथं यमं च .
    tasmai rudraaya namo astu .. 13..
    एवं प्रकारेण बहुधा प्रतुष्ट्वा 
         क्षमापयामासुर्नीलकण्ठं महेश्वरम् .
    तापत्रयसमुद्भूतजन्ममृत्युजरादिभिः .
    नाविधानि दुःखानि जहार परमेश्वरः ..14..
    एवं मन्त्रैः प्रार्थ्यमान आत्मा वै सर्वदेहिनाम् .
    शङ्करो भगवानाद्यो ररक्ष सकलाः प्रजाः .. 15..
    यत्पादाम्भोरुहद्वन्द्वं मृग्यते विष्णुना सह .
    स्तुत्वा स्तुत्यं महेशानमवाङ्मनसगोचरम् .. 16..
    भक्त्या नम्रतनोर्विष्णोः प्रसादमकरोद्विभुः .
    yato vaacho nivartante apraapya manasaa saha .
    आनन्दं ब्रह्मणो विद्वान्न बिभेति कदाचनेति .. 17..
    अणोरणीयान्महतो महीया\-
         नात्मास्यजन्तोर्निहितो गुहायाम् .
    तमक्रतुं पश्यति वीतशोको 
         धातुःप्रसादान्महिमानमीशम् .. 18..
    वसिष्ठवैयासकिवामदेव\-
         विरिञ्चिमुख्यैर्हृदि भाव्यमानः .
    सनत्सुजातादिसनातनाद्यै\-
         रीड्यो महेशो भगवानादिदेवः .. 19..
    सत्यो नित्यः सर्वसाक्षी महेशो
         नित्यानन्दो निर्विकल्पो निराख्यः .
    अचिन्त्यशक्तिर्भगवान्गिरीशः
         स्वाविद्यया कल्पितमानभूमिः .. 20..
    अतिमोहकरी माया मम विष्णोश्च सुव्रत .
    तस्य पादाम्बुजध्यानाद्दुस्तरा सुतरा भवेत् .. 21..
    विष्णुर्विश्वजगद्योनिः स्वांशभूतैः स्वकैः सह .
    ममांशसंभवो भूत्वा पालयत्यखिलं जगत् .. 22..
    विनाशं कालतो याति ततोऽन्यत्सकलं मृषा .
    AUM tasmai mahaagraasaaya mahaadevaaya shuuline .
    महेश्वराय मृडाय तस्मै रुद्राय नमो अस्तु .. 23..
    एको विष्णुर्महद्भूतं पृथग्भूतायनेकशः .
    त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः .. 24..
    चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चमिरेव च .
    हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु .. 25..
    ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् .
    ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना .. 26..
    शरा जीवास्तदङ्गेषु भाति नित्यं हरिः स्वयम् .
    ब्रह्मैव शरभः साक्षान्मोक्षदोऽयं महामुने .. 27..
    मायावशादेव देवा मोहिता ममतादिभिः .
    तस्य माहात्म्यलेशांशं वक्तुं केनाप्य शक्यते .. 28..
    परात्परतरं ब्रह्म यत्परात्परतो हरिः .
    परात्परतरो हीशस्तस्मात्तुल्योऽधिको न हि .. 29..
    एक एव शिवो नित्यस्ततोऽन्यत्सकलं मृषा .
    तस्मात्सर्वान्परित्यज्य ध्येयान्विष्ण्वादिकान्सुरान् .. 30..
    शिव एव सदा ध्येयः सर्वसंसारमोचकः .
    तस्मै महाग्रासाय महेश्वराय नमः .. 31..
    पैप्पलादं महाशास्त्रं न देयं यस्य कस्यचित् .
    नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने .. 32..
    दांभिकाय नृशंसाय शठायानृतभाषिणे .
    सुव्रताय सुभक्ताय सुवृत्ताय सुशीलिने .. 33..
    गुरुभक्ताय दान्ताय शान्ताय ऋजुचेतसे .
    शिवभक्ताय दातव्यं ब्रह्मकर्मोक्तधीमते .. 34..
    स्वभक्तायैव दातव्यमकृतघ्नाय सुव्रतम् .
    न दातव्यं सदा गोप्यं यत्नेनैव द्विजोत्तम .. 35..
    एतत्पैप्पलादं महाशास्त्रं योऽधीते श्रावयेद्द्विजः
    स जन्ममरणेभ्यो मुक्तो भवति . यो जानीते सोऽमृतत्वं 
    cha gachchhati . garbhavaasaadvimukto bhavati . suraapaanaatpuuto
    भवति . स्वर्णस्तेयात्पूतो भवति . ब्रह्महत्यात्पूतो
    bhavati . gurutalpagamanaatpuuto bhavati . sa sarvaanvedaanadhiito
    bhavati . sa sarvaandevaandhyaato bhavati . sa samastamahaapaatako\-
    papaatakaatpuuto bhavati . tasmaadavimuktamaashrito bhavati .
    स सततं शिवप्रियो भवति . स शिवसायुज्यमेति . न स
    punaraavartate na sa punaraavartate . brahmaiva bhavati . ityaaha
    भगवान्ब्रह्मेत्युपनिषत् ..
    AUM भद्रं कर्णेभिः शृणुयाम देवाः .
    भद्रं पश्येमाक्षभिर्यजत्राः .
    स्थिरैरङ्गैस्तुष्टुवा{\m+}सस्तनूभिः .
    व्यशेम देवहितं यदायुः .
    स्वस्ति न इन्द्रो वृद्धश्रवाः . स्वस्ति नः पूषा विश्ववेदाः .
    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः . स्वस्ति नो बृहस्पतिर्दधातु .
    
    AUM शान्तिः शान्तिः शान्तिः ..
    iti sharabhopanishhatsamaaptaa ..
    
  •  

Related Content

Sarabha Upanishat - R A Sastri

அருணைப் பதிற்றுப்பத்து  அந்தாதி  (வண்ணச்சரபம்  தண்டபாணி சுவா

திருவான்‌மியூர்ச்‌ சிவபெருமான்‌ பதிகம்‌ - வண்ணச்சரபம்‌ தண்டப

திருவாமாத்தூர்ப் பதிகச் சதகம் (வண்ணச்சரபம்  தண்டபாணி சுவாமிக

śarabheśa aṣṭakam - Sharabhesha Ashtakam