logo

|

Home >

to-know >

hindu-sanskrit-boy-names-lord-shiva-starting-u-uu-oo

Hindu Sanskrit Boy Name Lord Shiva Starting with U/Uu/Oo

Note: In the following oo and uu could be interchangably used. It would provide the same pronunciation.

S No. Sanskrit Name Roman Letters Meaning
1 उकारः ukaaraH  
2 उक्थः ukthaH  
3 उक्षध्वजः ukShadhvajaH  
4 उक्षवाहः ukShavaahaH  
5 उग्र ugra Fierce
6 उग्रः ugraH  
7 उग्रः ugraH the Fierce
8 उग्रतेजः ugratEjaH  
9 उग्रतेजः ugratEjaH Of fierce splendor
10 उग्ररूपः ugraroopaH  
11 उग्ररूपधरः ugraroopadharaH  
12 उच्चः uccaH  
13 उच्चैर्घोषः uccairghOShaH  
14 उज्जयिन्यां महाकालः ujjayinyaaM mahaakaalaH  
15 उज्ज्वलः ujjvalaH  
16 उतोत इषुः utOta iShuH  
17 उत्कृष्टः utkRuShTaH  
18 उत्तमः uttamaH  
19 उत्तमोत्तमः uttamOttamaH  
20 उत्तरणः uttaraNaH  
21 उत्तरणः uttaraNaH the Rescuer
22 उत्तरवेदीश्वर् uttaravEdeeSvar -
23 उत्तराकृतिः uttaraakRutiH  
24 उत्तानः सर्वकर्मनम् uttaanaH sarvakarmanam The source of all actions
25 उत्तारकः uttaarakaH  
26 उत्पत्तिसंसारविनाशहेतुः utpattisaMsaaravinaaSahEtuH  
27 उत्पत्तिस्थितिलयालयः utpattisthitilayaalayaH  
28 उत्पत्तिस्थितिसंहारकारणः utpattisthitisaMhaarakaaraNaH  
29 उत्पलैर्मिश्रितः utpalairmiSritaH  
30 उत्पेक्षितभूतवर्णः utpEkShitabhootavarNaH  
31 उत्सङ्गः utsa~ggaH  
32 उत्सङ्गः utsa~ggaH Unaffected
33 उदगात्मा udagaatmaa  
34 उदग्रः udagraH  
35 उदग्रः udagraH Of unchanging form
36 उदधीनां प्रभुः udadheenaaM prabhuH  
37 उदात्तः udaattaH  
38 उदारः udaaraH  
39 उदारकीर्तिः udaarakeertiH  
40 उदीच्यः udeecyaH  
41 उद्भित् udbhit The trees
42 उद्यतः udyataH  
43 उद्योगी udyOgee  
44 उद्योतः udyOtaH  
45 उन्नतकीर्तिः unnatakeertiH  
46 उन्मत्तः unmattaH  
47 उन्मत्तदेहः unmattadEhaH  
48 उन्मत्तवेशप्रच्चन्नः unmattavESapraccannaH Concealed under a cloak of madness
49 उन्मत्तवेषः unmattavEShaH  
50 उन्मदः unmadaH The confuser
51 उन्मादः unmaadaH  
52 उन्मीलितसंसारविषवृक्षाङ्कुरोदयः unmeelitasaMsaaraviShavRukShaa~gkurOdayaH  
53 उपकारः upakaaraH  
54 उपकारः upakaaraH Help
55 उपजीव्यः upajeevyaH  
56 उपदेशकरः upadESakaraH  
57 उपदेसकरः upadEsakaraH The Initiator
58 उपद्रवहरः upadravaharaH  
59 उपनृत्यप्रियः upanRutyapriyaH  
60 उपप्लवः upaplavaH  
61 उपमन्युमहामोहभञ्जनः upamanyumahaamOhabha~jjanaH  
62 उपवीतिन् upaveetin the Thread wearing
63 उपशान्तः upaSaantaH  
64 उपसन्तः upasantaH The calm
65 उपहत्नुमुग्रः upahatnumugraH Fierce in destruction
66 उपहितः upahitaH  
67 उपाधिरहितः upaadhirahitaH  
68 उपेन्द्रः upEndraH  
69 उमाकन्तः umaakantaH Attained by Uma
70 उमाकान्तः umaakaantaH  
71 उमाकुचपदोरस्कः umaakucapadOraskaH  
72 उमाकोमलहस्ताब्जसम्भावितललाटकः umaakOmalahastaabjasambhaavitalalaaTakaH  
73 उमाङ्घ्रिलाक्षापरिरक्तपाणिः umaa~gghrilaakShaapariraktapaaNiH  
74 उमादेहार्धघारी umaadEhaardhaghaaree  
75 उमाधवः umaadhavaH  
76 उमाधवः umaadhavaH The husband of Parvati
77 उमापति umaapati -
78 उमापतिः umaapatiH The lord of Uma
79 उमाप्रियः umaapriyaH  
80 उमाभूषणतत्परः umaabhooShaNatatparaH  
81 उमामहेश् umaamahES -
82 उमामहेश्वर: umaamahESvara: the Great God With uma
83 उमामहेश्वरः umaamahESvaraH  
84 उमायाः पतिः umaayaaH patiH  
85 उमावल्लभ् umaavallabh -
86 उमेशः umESaH  
87 उरःसूत्रिकालङ्कृतः uraHsootrikaala~gkRutaH  
88 उरगः uragaH  
89 उरुप्रभावः uruprabhaavaH  
90 उरुशक्तिः uruSaktiH  
91 उर्द्वताण्डव urdvataaNDava -
92 उर्ध्वलिङ्गः urdhvali~ggaH Symbol facing upward (like flame)
93 उर्ध्वसंहाननः urdhvasaMhaananaH Of well knit body
94 उर्ध्वसयि urdhvasayi Reclining on high
95 उर्वर्यः urvaryaH  
96 उर्वीशः urveeSaH  
97 उलप्यः ulapyaH  
98 उल्मुकधारी ulmukadhaaree  
99 उशन्गुः uSanguH a king; or it may mean ‘of fiery rays
100 उष्णिषी uShNiShee Adorned with a turban
101 उष्मपः uShmapaH  
102 ऊकारः ookaaraH  
103 ऊरूरुगर्भः ooroorugarbhaH  
104 ऊर्जस्वलः oorjasvalaH  
105 ऊर्जस्वी oorjasvee  
106 ऊर्जितः oorjitaH  
107 ऊर्ध्वः oordhvaH  
108 ऊर्ध्वगात्मा oordhvagaatmaa He whose Self transcends
109 ऊर्ध्वज्यलनरेतस्कः oordhvajyalanarEtaskaH  
110 ऊर्ध्वमूलः oordhvamoolaH  
111 ऊर्ध्वमेढ्रः oordhvamEDhraH  
112 ऊर्ध्वरेतः oordhvarEtaH Of unshaken chastity
113 ऊर्ध्वलिङ्गः oordhvali~ggaH  
114 ऊर्ध्वशायी oordhvaSaayee  
115 ऊर्ध्वसंहरणः oordhvasaMharaNaH  
116 ऊर्ध्वस्थः oordhvasthaH  
117 ऊर्ध्वाधःस्थदिगाकरः oordhvaadhaHsthadigaakaraH  
118 ऊर्वक्षःशिखः oorvakShaHSikhaH  
119 ऊर्व्यः oorvyaH  
120 ऊष्ममणिः ooShmamaNiH  
121 ऊहापोहविनिर्मुक्तः oohaapOhavinirmuktaH  

Related Content