logo

|

Home >

to-know >

hindu-sanskrit-boy-names-lord-shiva-starting-c

Hindu Sanskrit Boy Name Lord Shiva Starting with C/Ch

S No. Sanskrit Name Roman Letters Meaning
1 चक्रः cakraH  
2 चक्रदानमूर्तिः cakradaanamoortiH  
3 चक्रधरः cakradharaH  
4 चक्रपाणिः cakrapaaNiH  
5 चक्रभ्रमणकर्ता cakrabhramaNakartaa  
6 चक्राब्जध्वजयुक्ताङ्घ्रिपङ्कजः cakraabjadhvajayuktaa~gghripa~gkajaH  
7 चक्री cakree  
8 चक्रेश्वरः cakrESvaraH  
9 चक्षुःश्रवःकल्पितकण्ठभूषणः cakShuHSravaHkalpitakaNThabhooShaNaH  
10 चक्षुष्यः cakShuShyaH  
11 चञ्चरीकः ca~jcareekaH  
12 चञ्चलः ca~jcalaH  
13 चण्डः caNDaH  
14 चण्डदीप्तिः caNDadeeptiH  
15 चण्डदोषविच्छेदप्रवीणः caNDadOShavicCEdapraveeNaH  
16 चण्डमुण्डहरः caNDamuNDaharaH  
17 चण्डरश्मिः caNDaraSmiH  
18 चण्डवदनः caNDavadanaH  
19 चण्डवेगः caNDavEgaH  
20 चण्डसत्यपराक्रमः caNDasatyaparaakramaH  
21 चण्डहृदयनन्दनः caNDahRudayanandanaH  
22 चण्डालदमनः caNDaaladamanaH  
23 चण्डिकेशः caNDikESaH  
24 चण्डी caNDee  
25 चण्डीशः caNDeeSaH  
26 चण्डीशवरदः caNDeeSavaradaH  
27 चण्डीश्वरः caNDeeSvaraH  
28 चतुःषष्टिकलानिधिः catuHShaShTikalaanidhiH  
29 चतुरः caturaH  
30 चतुराननः caturaananaH  
31 चतुर्त्वेदः caturtvEdaH  
32 चतुर्थसंस्थितः caturthasaMsthitaH  
33 चतुर्थार्घ्यः caturthaarghyaH  
34 चतुर्बाहुः caturbaahuH  
35 चतुर्भावः caturbhaavaH  
36 चतुर्भुजः caturbhujaH  
37 चतुर्मुखः caturmukhaH  
38 चतुर्मूखहरः caturmookhaharaH  
39 चतुर्वक्त्रात्मा caturvaktraatmaa  
40 चतुर्विधसर्गप्रभुःः caturvidhasargaprabhuHH  
41 चतुर्व्यूहात्मा caturvyoohaatmaa  
42 चतुर्हस्तः caturhastaH  
43 चतुष्पथः catuShpathaH  
44 चतुष्पाथः catuShpaathaH Of four paths
45 चतुष्षष्ट्यात्मतत्त्वः catuShShaShTyaatmatattvaH  
46 चतूरप्रियः catoorapriyaH  
47 चतूर्भोगः catoorbhOgaH  
48 चतूर्मूर्तिधरः catoormoortidharaH  
49 चथुर्मुखः cathurmukhaH The four-faced
50 चन्दक्षिणकर्ण-भूषणः candakShiNakarNa-bhooShaNaH  
51 चन्दनः candanaH The Sandal tree
52 चन्दनलिप्तः candanaliptaH  
53 चन्दनि candani Smeared with Sandal
54 चन्देश्वरः candESvaraH  
55 चन्द्रः candraH  
56 चन्द्रकलावतंसः candrakalaavataMsaH  
57 चन्द्रकलोत्तंसः candrakalOttaMsaH  
58 चन्द्रकोटिसुशीतलः candrakOTisuSeetalaH  
59 चन्द्रचूडः candracooDaH  
60 चन्द्रचूडामणिः candracooDaamaNiH  
61 चन्द्रभूषणः candrabhooShaNaH  
62 चन्द्रमण्डलवासी candramaNDalavaasee  
63 चन्द्रमौलि candramauli the Moon crowned
64 चन्द्रमौलिः candramauliH  
65 चन्द्रमौलिविभूषणः candramaulivibhooShaNaH  
66 चन्द्ररूपः candraroopaH  
67 चन्द्रवक्त्रः candravaktraH  
68 चन्द्रवक्त्रेः candravaktrEH Moon-faced
69 चन्द्रविम्बस्थितः candravimbasthitaH  
70 चन्द्रशेकरः candraSEkaraH the Refuge of Moon
71 चन्द्रशेखरः candraSEkharaH  
72 चन्द्रसञ्जीवनः candrasa~jjeevanaH  
73 चन्द्रसहस्रगोचरः candrasahasragOcaraH  
74 चन्द्रसौम्यवराननः candrasaumyavaraananaH  
75 चन्द्रा: candraa: The Moon
76 चन्द्राग्निसूर्यात्मकनेत्रः candraagnisooryaatmakanEtraH  
77 चन्द्राङ्कितः candraa~gkitaH  
78 चन्द्रात्मा candraatmaa  
79 चन्द्रापीडः candraapeeDaH  
80 चन्द्रार्कवैश्वानरलोचनः candraarkavaiSvaanaralOcanaH  
81 चन्द्रार्धकृतशेखरः candraardhakRutaSEkharaH  
82 चन्द्रार्धभूषितः candraardhabhooShitaH  
83 चन्द्रार्धमकुटोज्ज्वलः candraardhamakuTOjjvalaH  
84 चन्द्रार्धमौलिः candraardhamauliH  
85 चन्द्रावयवभूषणः candraavayavabhooShaNaH  
86 चन्द्रावयवलक्षणः candraavayavalakShaNaH  
87 चन्द्रिकाधाररूपी candrikaadhaararoopee  
88 चन्द्रिकानिर्गमप्राय-विलसत्सुस्मिताननः candrikaanirgamapraaya-vilasatsusmitaananaH  
89 चमुस्तंभनः camustaMbhanaH The paralyser of the armies of the Daityas
90 चमूस्तम्भनः camoostambhanaH  
91 चरः caraH  
92 चरचरतम caracaratama The soul of the two paths
93 चराचरः caraacaraH  
94 चराचरगुरुः caraacaraguruH  
95 चराचरमयः caraacaramayaH  
96 चराचरस्थूलसूक्ष्मकल्पकः caraacarasthoolasookShmakalpakaH  
97 चराचराचारविचारवर्यः caraacaraacaaravicaaravaryaH  
98 चराचरात्मा caraacaraatmaa  
99 चरुलिङ्गः caruli~ggaH Of attractive appearance
100 चर्मविभवधारी carmavibhavadhaaree  
101 चर्माङ्कुशधरः carmaa~gkuSadharaH  
102 चर्मि carmi Covered with skin
103 चर्मी carmee  
104 चलः calaH Ever moving
105 चामीकरमहाशैलकार्मुकः caameekaramahaaSailakaarmukaH  
106 चामुण्डाजनकः caamuNDaajanakaH  
107 चायवनेश् caayavanES -
108 चारुः caaruH  
109 चारुचन्द्रकलावतंसः caarucandrakalaavataMsaH  
110 चारुचर्माम्बरः caarucarmaambaraH  
111 चारुचामीकराभासः caarucaameekaraabhaasaH  
112 चारुदीप्तिः caarudeeptiH  
113 चारुप्रसन्नसुप्रीतवदनः caaruprasannasupreetavadanaH  
114 चारुलिङ्गः caaruli~ggaH  
115 चारुविक्रम caaruvikrama the Esteemed (beloved) Hero
116 चारुविक्रमः caaruvikramaH  
117 चारुशीतांशुशकलशेखरः caaruSeetaaMSuSakalaSEkharaH  
118 चारुस्मितः caarusmitaH  
119 चिच्छक्तिः cicCaktiH  
120 चितंबरेश् citaMbarES (Name of Lord at chidambam)
121 चितम्बमाथ् citambamaath (Name of Lord at chidambam)
122 चितिः citiH  
123 चितिरूपः citiroopaH  
124 चित्तः cittaH  
125 चित्तमयः cittamayaH  
126 चित्तार्पितः cittaarpitaH  
127 चित्यः cityaH  
128 चित्रः citraH  
129 चित्रगर्भः citragarbhaH  
130 चित्रघण्टः citraghaNTaH  
131 चित्रचारित्रः citracaaritraH  
132 चित्रफलप्रयोक्ता citraphalaprayOktaa  
133 चित्रवर्णः citravarNaH  
134 चित्रविद्यामयः citravidyaamayaH  
135 चित्रवेषः citravEShaH  
136 चित्रसभपति citrasabhapati the Chief of the hall of heart
137 चित्राध्वरभागभोक्ता citraadhvarabhaagabhOktaa  
138 चित्संस्थः citsaMsthaH  
139 चित्सभेश् citsabhES (Name of Lord at chidambam)
140 चित्सारः citsaaraH  
141 चित्स्वरूपी citsvaroopee  
142 चिदात्मकः cidaatmakaH  
143 चिदात्मा cidaatmaa  
144 चिदानन्दमयः cidaanandamayaH  
145 चिदाभासः cidaabhaasaH  
146 चिद्विग्रहधरः cidvigrahadharaH  
147 चिन्तनीयः cintaneeyaH  
148 चिन्ताधरः cintaadharaH  
149 चिन्तामणिः cintaamaNiH  
150 चिन्तितः cintitaH  
151 चिन्तितसारथिः cintitasaarathiH  
152 चिन्तितार्थप्रदः cintitaarthapradaH  
153 चिन्त्यः cintyaH  
154 चिन्त्यागमपादाङ्गुलिः cintyaagamapaadaa~gguliH  
155 चिन्त्याचिन्त्यः cintyaacintyaH  
156 चिन्मयः cinmayaH  
157 चिन्मात्रः cinmaatraH  
158 चिन्मुद्रितकरः cinmudritakaraH  
159 चिरन्तनः cirantanaH  
160 चिरवसः ciravasaH Dressed in bark
161 चूडामणिधरः cooDaamaNidharaH  
162 चूतालयः cootaalayaH  
163 चेकितानः cEkitaanaH With extraordinary powers of perception
164 चेतनः cEtanaH  
165 चेतनायासहारी cEtanaayaasahaaree  
166 चैतन्यविषयः caitanyaviShayaH  
167 च्चदः ccadaH The Saptaparna tree
168 च्चन्दोव्यकर्णोत्तरः ccandOvyakarNOttaraH -

Related Content