logo

|

Home >

Scripture >

scripture >

Sanskrit

अकारादिक्रमेन कौथुम शाखा सामनामानि (Kauthuma Shakha Samaganam Name Index)

कौथुम शाखा - प्रकृतिगानम् 

Legend:

ग्रा: ग्रामेगेयम्

आ: आरण्येगेयम् 

म: महानाम्नी 

G: Gramegeyam

A: Aranyegeyam

M: Mahanamni

S Noसामनामानिसाम संख्याName of the SamaSama Index
1अंकते: सामग्रा९०५amkate: samaG905
2अंकुशग्रा५५८, ग्रा५५९amkushaG558, G559
3अक्षय्यम्ग्रा८०२akshayyamG802
4अगस्त्यस्य जमदग्न्यःआ२८, आ२९agastyasya jamadagnyahA28, A29
5अगस्त्यस्ये यमिकेग्रा१०२३agastyasye yamikeG1023
6अंगिरसां गोष्ठःग्रा९६७amgirasam goshthahG967
7अंगिरसां व्रतोपोहःग्रा१०२९amgirasam vratopohahG1029
8अग्निवैश्वानरस्य सामग्रा१०९, ग्रा११०, ग्रा१२८, ग्रा६१९, ग्रा६२०, ग्रा९७४agnivaishvanarasya samaG109, G110, G128, G619, G620, G974;
9अग्नेरर्कःआ३४agnerarkahA34
10अग्नेरार्षेयम्ग्रा१८agnerarsheyamG18
11अग्नेरिळान्दं पञ्चानुगानंआ२०७-२११agnerilandam panchanuganamA207-211
12अग्नेर्व्रतम्आ२५१agnervratamA251
13अग्नेश्च प्रियम्आ८७agneshcha priyamA87
14अङ्गिरसां व्रतम्आ१७८, आ१८७, आ१८८angirasam vratamA178, A187, A188
15अच्छत्रासदस्यवम्ग्रा६४५achchhatrasadasyavamG645
16अच्छिद्रम्ग्रा९५४achchhidramG954
17अजितस्य जितिस्सामआ२१६ajitasya jitissamaA216
18अञ्जतःग्रा१११९anjatahG1119
19अञ्जिगस्य सामग्रा४४९, ग्रा४५०anjigasya samaG449, G450
20अञ्जो वैरूपम्आ१anjo vairupamA1
21अतीषङ्गम्आ४९, आ५०, आ५१atishangamA49, A50, A51
22अत्यर्द्दःग्रा७८४, ग्रा७८६atyarddahG784, G786
23अत्रेर्विवर्त्तम्ग्रा६३१, ग्रा६३२atrervivarttamG631, G632
24अदारसृत्ग्रा२१८, ग्रा२२०, ग्रा२२१adarasritG218, G220, G221
25अदितेः सामग्रा५१३aditeh samaG513
26अध्यर्धेडँ सोमसामग्रा८५०adhyardhedam somasamaG850
27अध्यर्धेडोवैतम्ग्रा२६१, ग्रा३२९adhyardhedovaitamG261, G329
28अनुक्रोशम्ग्रा६५३anukroshamG653
29अनुपदम्ग्रा११२६, ग्रा११२७anupadamG1126, G1127
30अनुश्लोकम्ग्रा७७४, ग्रा७७५anushlokamG774, G775
31अन्तरिक्षम्आ९, आ१०antarikshamA9, A10
32अन्तरिक्षस्य व्रतम्आ२२६antarikshasya vratamA226
33अन्तरिक्षस्य सर्पम्आ५९antarikshasya sarpamA59
34अपत्यम्आ१२३apatyamA123
35अपां निधिःग्रा२५७apam nidhihG257
36अपां व्रतम्आ१८९, आ१९०apam vratamA189, A190
37अपां सर्पसामआ६२apam sarpasamaA62
38अपां सामग्रा१०५५apam samaG1055
39अपामीवम्ग्रा६९२apamivamG692
40अप्सरसम्ग्रा२५७apsarasamG257
41अभिनिधनं काण्वम्ग्रा४५३abhinidhanam kanvamG453
42अभीपादस्य औदलस्य सामग्रा३७५abhipadasya audalasya samaG375
43अभीवर्त्तम्ग्रा३८५, ग्रा३८७abhivarttamG385, G387;
44अभीवर्त्तस्य भागम्ग्रा३८६abhivarttasya bhagamG386
45अभीवासस्सामग्रा९६२abhivasassamaG962
46अभ्रातृव्यम्ग्रा६९५abhratrivyamG695
47अभ्रातृव्यम्आ७१abhratrivyamA71
48अयासोनीयम्ग्रा९३३ayasoniyamG933
49अरिष्टम्आ११, आ१२arishtamA11, A12
50अर्कग्रीवःआ३९arkagrivahA39
51अर्कपुष्पम्ग्रा११२२, ग्रा२३arkapushpamG1122, G23
52अर्कपुष्पम्आ४१, आ४२arkapushpamA41,42
53अर्कशिरःआ३८arkashirahA38
54अवभूथ-प्रवर्ग्य सामनीग्रा२१३avabhutha-pravargya samaniG213
55अवभृथ सामग्रा८०९avabhritha samaG809
56अश्विनो व्रतम्आ१८१, आ१८२ashvino vratamA181, A182
57अश्विनोः संयोजनम्ग्रा५१८ashvinoh samyojanamG518
58अश्विनोः सामग्रा३१०, ग्रा३१२, ग्रा५१७, ग्रा५१९, ग्रा४९६ashvinoh samaG310, G312, G517, G519, G496
59अष्टा निधनं वैरूपम्आ६ashta nidhanam vairupamA6
60अष्टेडपदस्तोभम्आ५२ashtedapadastobhamA52
61असंगम्ग्रा३३asamgamG33
62अहरीतम्आ१३, आ१४aharitamA13, A14
63अँहोमुचस्सामग्रा७४३amhomuchassamaG743
64अहोरात्रयोर्व्रतम् अहर्व्रतम्आ१९१ahoratrayorvratam aharvratamA191
65आकूपारम्ग्रा२९९, ग्रा३००akuparamG299, G300
66आकूपारम् अनादेशम्ग्रा५९२akuparam anadeshamG592
67आक्रन्दम्ग्रा१०२६akrandamG1026
68आक्षारम्ग्रा६८१, ग्रा६८९aksharamG681, G689
69आक्षीलम्ग्रा४६२akshilamG462
70आंगिरसम्ग्रा२९२, ग्रा२९१, ग्रा२९३, ग्रा२९१,२९२,५१५, ग्रा९८६, ग्रा९८८, ग्रा१०८०, ग्रा१०८१, ग्रा१०८२,१०९६, ग्रा१०९७amgirasamG292, G291, G293, G291,292,515, G986, G988, G1080, G1081, G1082,1096, G1097;
71आंगिरसस्य रजे: पदस्तोभम्ग्रा८७९-८८०amgirasasya raje: padastobhamG879-8
72आंगिरसस्य शौनशेपम्ग्रा३२३amgirasasya shaunashepamG323
73आंगिरसांग्रा३३५amgirasamG335
74आग्नेयम्ग्रा७८, ग्रा७९, ग्रा९९२, ग्रा९९३, ग्रा९९४, ग्रा८६१, ग्रा८६२, ग्रा८६४, ग्रा९३४agneyamG78, G79, G992, G993, G994, G861, G862, G864, G934
75आङ्गिरसम्आ१९, आ२०angirasamA19, A20
76आजमायवम्ग्रा५२१ajamayavamG521
77आजिगम्ग्रा८१४, ग्रा८२७ajigamG814, G827
78आजितम्ग्रा३०७, ग्रा३०८ajitamG307, G308
79आजीगर्त्तम्ग्रा५१४ajigarttamG514
80आज्यदोहम्आ४३ajyadohamA43
81आज्यद्रोहानिग्रा३१९ajyadrohaniG319
82आञ्जिगस्य सामग्रा४४९, ग्रा४५०aanjigasya samaG449, G450
83आतिथ्यम्ग्रा१६१atithyamG161
84आतीषादीयम्ग्रा११५३-५४atishadiyamG1153-54
85आत्मानाम सप्तमानुगानम्आ६०atmanama saptamanuganamA60
86आत्रम्ग्रा४९१, ग्रा४९२, ग्रा५६९, ग्रा१०५३atramG491, G492, G569, G1053
87आत्रम् वासिष्ठम्ग्रा४२५, ग्रा४२६, ग्रा४२७, ग्रा४२८, ग्रा४२९,४३०, ग्रा४४८, ग्रा१०७२atram vasishthamG425, G426, G427, G428, G429,430, G448, G1072;
88आत्रेयम्ग्रा१३८, ग्रा१३९atreyamG138, G139
89आथर्वणम्आ२९०atharvanamA290
90आदित्यम्ग्रा१६२adityamG162
91आदित्यव्रतम्आ२६५adityavratamA265
92आदित्यस्य सर्पम्आ23adityasya sarpamA23
93आदित्यस्यात्माआ२६९, आ२७०adityasyatmaA269, A270
94आनडुद्व्रतम्आ२४९. आ२५anadudvratamA249. A25
95आनूयम्ग्रा५२५, ग्रा४७९, ग्रा४८०anuyamG525, G479, G480
96आन्धीगवम्ग्रा१०६९andhigavamG1069
97आपदासम्ग्रा९४०apadasamG940
98आपालम्ग्रा२९९, ग्रा३००apalamG299, G300
99आपालवैणवम्ग्रा२९९, ग्रा३००apalavainavamG299, G300
100आभरद्वसवम्ग्रा२०८, ग्रा२०९abharadvasavamG208, G209
101आभरम्ग्रा७०४, ग्रा७०५, ग्रा७६५, ग्रा७६६abharamG704, G705, G765, G766
102आभीकम्ग्रा७१६, ग्रा७१७, ग्रा८१५, ग्रा८१७abhikamG716, G717, G815, G817
103आभीशवम्ग्रा३५२, ग्रा७१८, ग्रा७१९, ग्रा९५८, ग्रा९५९abhishavamG352, G718, G719, G958, G959;
104आभ्राजम्आ२५६abhrajamA256
105आमहीयवम्ग्रा५७५, ग्रा८२६, ग्रा३७६amahiyavamG575, G826, G376
106आयास्यम्ग्रा९३५, ग्रा९३६, ग्रा९३८ayasyamG935, G936, G938
107आयु: सामग्रा७३ayu: samaG73
108आयुस्सामआ१२४ayussamaA124
109आरुणस्य वैतहव्यस्य सामग्रा३३१arunasya vaitahavyasya samaG331
110आरूढषवदाङ्गिरसम्ग्रा१४३arudhashavadangirasamG143
111आर्षभम्ग्रा२८२, ग्रा२८३, ग्रा२८४arshabhamG282, G283, G284
112आर्षेयम्ग्रा४६arsheyamG46
113आशम्ग्रा९६९, ग्रा९७१, ग्रा९७२ashamG969, G971, G972
114आशीलम्ग्रा४८७, ग्रा४८८ashilamG487, G488
115आशुभार्गवम्ग्रा८३८ashubhargavamG838
116आश्वम्ग्रा१११, ग्रा११२, ग्रा१८५, ग्रा७६१, ग्रा७६२, ग्रा९६९, ग्रा९७१, ग्रा९७२, ग्रा४६३, ग्रा४६४, ग्रा४६५ashvamG111, G112, G185, G761, G762, G969, G971, G972, G463, G464, G465
117आश्वसूक्तम्ग्रा१९९ashvasuktamG199
118आष्कारणिधनं काण्वम्ग्रा४५१ashkaranidhanam kanvamG451
119आष्टादँष्ट्रम्ग्रा५८२, ग्रा५८३ashtadamshtramG582, G583
120आसितम्ग्रा१४४, ग्रा१४५, ग्रा१५९, ग्रा३३९asitamG144, G145, G159, G339
121इडानां संक्षार:आ२४४idanam samkshara:A244
122इडानाँ संक्षारम्ग्रा१९३idanam samksharamG193
123इदःग्रा३८, ग्रा३९, ग्रा७४, ग्रा७५idahG38, G39, G74, G75
124इन्द्रवज्रम्ग्रा५५४, ग्रा५५५indravajramG554, G555
125इन्द्रसामग्रा८४१, ग्रा८४२, ग्रा९११, ग्रा९१२, ग्रा९९७, ग्रा९९८, ग्रा१००२ - १००४, ग्रा११४४, ग्रा१९४५, ग्रा८५८indrasamaG841, G842, G911, G912, G997, G998, G1002 - 1004, G1144, G1945, G858
126इन्द्रस्य क्षुरपविग्रा३५४indrasya kshurapaviG354
127इन्द्रस्य तातम्ग्रा५६५indrasya tatamG565
128इन्द्रस्य प्रियम्ग्रा१४१, ग्रा६३७, ग्रा६३८, ग्रा६३९, ग्रा४६७, ग्रा४६८, ग्रा४६९indrasya priyamG141, G637, G638, G639, G467, G468, G469
129इन्द्रस्य भारद्वाजम्ग्रा३७९, ग्रा३८०indrasya bharadvajamG379, G380;
130इन्द्रस्य मायम्ग्रा३२०indrasya mayamG320
131इन्द्रस्य यश:ग्रा४१९indrasya yasha:G419
132इन्द्रस्य राजनम्आ२०५indrasya rajanamA205
133इन्द्रस्य वा उद्भिद्धाआ९८indrasya va udbhiddhaA98
134इन्द्रस्य वृषकम्ग्रा४५६indrasya vrishakamG456
135इन्द्रस्य वैयश्वम्ग्रा५०२indrasya vaiyashvamG502
136इन्द्रस्य शरणम्ग्रा४६०indrasya sharanamG460
137इन्द्रस्य शिरस्सामआ२८९indrasya shirassamaA289
138इन्द्रस्य सक्रम:ग्रा७४४, ग्रा७४५indrasya sakrama:G744, G745
139इन्द्रस्य सञ्जयम्आ१९७indrasya sanjayamA197
140इन्द्रस्य सत्रासाहीयम्ग्रा३०७, ग्रा३०८indrasya satrasahiyamG307, G308
141इन्द्रस्य सधस्थम्आ२७४indrasya sadhasthamA274
142इन्द्रस्य संवर्त्तस्य साम्वर्त्तम्ग्रा३२१, ग्रा३२२indrasya samvarttasya samvarttamG321, G322
143इन्द्रस्य हारायणम्ग्रा४३३, ग्रा४३४, ग्रा४३५indrasya harayanamG433, G434, G435
144इन्द्रस्यमहावैराजम्आ८६indrasyamahavairajamA86
145इन्द्रस्या भयङ्करम्ग्रा३४३, ग्रा४७५indrasya bhayankaramG343, G475
146इन्द्रस्यापामीवम्ग्रा१११३indrasyapamivamG1113
147इन्द्रस्यार्कःआ३६, आ३७indrasyarkahA36, A37
148इन्द्रस्यैन्यम्आ९२, आ९३indrasyainyamA92, A93
149इन्द्राणीसामग्रा१९७, ग्रा२१४, ग्रा२१५, ग्रा३४६, ग्रा५०५, ग्रा८२०, ग्रा८२५indranisamaG197, G214, G215, G346, G505, G820, G825;
150इन्द्राण्या उल्बजरायणीआ९६, आ९७indranya ulbajarayaniA96, A97
151इरान्नंआ२०७-२११irannamA207-211
152इषःसामआ१४०ishahsamaA140
153इषोवृधीयम्ग्रा८५७ishovridhiyamG857
154इष्टाहोत्रीयम्ग्रा२५७ishtahotriyamG257
155इहवद्दैवोदासम्ग्रा२७७ihavaddaivodasamG277
156इहवद्वामदेव्यम्ग्रा४०ihavadvamadevyamG40
157इहवद्वामदेव्यम्ग्रा२६२ihavadvamadevyamG262
158ईनिधनंग्रा१८४inidhanamG184
159ईनिधनमाज्यदोहम्आ४४inidhanamajyadohamA44
160उक्थयामहीयवम्ग्रा३७६ukthayamahiyavamG376
161उत्तरयामम्ग्रा४२uttarayamamG42
162उत्सेध: (धम्)ग्रा७३६, ग्रा९७३utsedha: (dham)G736, G973
163उद्वत् प्राजापत्यम्ग्रा९४४udvat prajapatyamG944
164उद्वद्भार्गवम्ग्रा१०९५udvadbhargavamG1095
165उद्वयामेकं सामम५udvayamekam samaM5
166उद्वाँ शं सामग्रा७८०udvam sham samaG780
167उपहवम्ग्रा५६, ग्रा५७upahavamG56, G57
168उभयतः स्तोभं गौतमम्ग्रा७१ubhayatah stobham gautamamG71
169उभेयरिन्द्र रोदसी श्येनम्ग्रा३४८ubheyarindra rodasi shyenamG348
170उरोराङ्गिरसस्य सामग्रा६५urorangirasasya samaG65
171उषसँ सामग्रा७९१ushasam samaG791
172उषस: सामग्रा३१६, ग्रा५१६, ग्रा६११ushasa: samaG316, G516, G611
173ऊरूर्नामा नवमानुगानम्आ२६७ururnama navamanuganamA267
174ऊरूर्नामाष्टमानुगानम्आ२६६ururnamashtamanuganamA266
175ऋक् साम्रोः सामग्रा६२६, ग्रा६२७rik samroh samaG626, G627
176ऋतनिधनमाज्यदोहम्आ४५ritanidhanamajyadohamA45
177ऋतु सामग्रा५४३, ग्रा५४४, ग्रा१०५, ग्रा१०६, ग्रा३६४ritu samaG543, G544, G105, G106, G364
178ऋतुष्ठायज्ञायज्ञीयम्आ२१५ritushthayajnyayajnyiyamA215
179ऋषभ: पावमानम्ग्रा८१६rishabha: pavamanamG816
180ऋष्यस्यसामव्रतम्आ२२८rishyasyasamavratamA228
181एकवृषम्आ६९ekavrishamA69
182एवयामरुतः सामग्रा८०४evayamarutah samaG804
183ऐटतम्ग्रा१८६, ग्रा१८७aitatamG186, G187
184ऐंडग्रा३५, ग्रा३६, ग्रा३७aimdaG35, G36, G37
185ऐडं कावम्ग्रा१०९०aidam kavamG1090
186ऐड मौक्ष्णो रन्ध्रम्ग्रा९९५aida maukshno randhramG995
187ऐडकौत्सम्ग्रा२८५, ग्रा३४९,३५७, ग्रा३५८, ग्रा३६१,३६६, ग्रा३७०, ग्रा३७१, ग्रा३७२aidakautsamG285, G349,357, G358, G361,366, G370, G371, G372;
188ऐडमायास्यम्ग्रा९४२aidamayasyamG942
189ऐडँशुद्धाशुद्धीयम्ग्रा६०१aidamshuddhashuddhiyamG601
190ऐडसौपर्णम्ग्रा२०४aidasauparnamG204
191ऐणवम्ग्रा२८०, ग्रा२८१ainavamG280, G281
192ऐतवार्द्धयम्ग्रा९८aitavarddhayamG98
193ऐध्मवाहम्ग्रा२२२, ग्रा२२३, ग्रा२२४aidhmavahamG222, G223, G224
194ऐन्द्रं महादिवाकीर्त्यम्आ२५९-२६८aindram mahadivakirtyamA259-268
195ऐन्द्रम्ग्रा४७०, ग्रा४७१, ग्रा४७२, ग्रा१०५४, ग्रा११६३, ग्रा११६६aindramG470, G471, G472, G1054, G1163, G1166;
196ऐरयदैरिणम्आ१७, आ१८airayadairinamA17, A18
197ऐषम्ग्रा२२६, ग्रा७९५, ग्रा८१३, ग्रा९३१, ग्रा१०३३aishamG226, G795, G813, G931, G1033;
198ऐषिरम्ग्रा३९६,३९७, ग्रा११२९-३३,११६९-७१, ग्रा७०६ - ७०८aishiramG396,397, G1129-33,1169-71, G706 - 708
199ओकोनिधनं वैतम्ग्रा२६३okonidhanam vaitamG263
200ओतु सामआ१३५otu samaA135
201औक्ष्णोरन्ध्रम्ग्रा६७७-६७९, ग्रा९८९, ग्रा९९०, ग्रा९९१aukshnorandhramG677-679, G989, G990, G991;
202औदलंग्रा२८०, ग्रा२८१audalamG280, G281
203औद्वँशीयम्ग्रा५७८audvamshiyamG578
204औपगवम्ग्रा२४६, ग्रा२४७aupagavamG246, G247
205औरुक्षयम्ग्रा५३१, ग्रा५३२aurukshayamG531, G532
206और्णायवम्ग्रा८८१-८८२aurnayavamG881-8
207और्ध्व सद्मनम्ग्रा३७३, ग्रा३७४aurdhva sadmanamG373, G374
208और्ध्वसद्नम्ग्रा१०५९aurdhvasadnamG1059
209औशनम्ग्रा९, ग्रा११, ग्रा१०११, ग्रा१०१५, ग्रा९०१aushanamG9, G11, G1011, G1015, G901
210औषसम्ग्रा२३४, ग्रा३५९,३६२, ग्रा६२४, ग्रा७४०aushasamG234, G359,362, G624, G740;
211कण्व रथन्तरमग्रा९४६kanva rathantaramaG946
212कण्ववृहत्ग्रा४११, ग्रा४१२, ग्रा४१३, ग्रा४१४, ग्रा८०९, ग्रा८१०, ग्रा९१७, ग्रा९३७, ग्रा९५६, ग्रा९५७kanvavrihatG411, G412, G413, G414, G809, G810, G917, G937, G956, G957;
213कर्पूसामआ१६९karpusamaA169
214कल्माषं वामदेव्यम्आ८८kalmasham vamadevyamA88
215कश्यपव्रतम् दशानुगानम्आ२३९-२४८kashyapavratam dashanuganamA239-248
216कश्यपस्य व्रतम्आ१८५, आ१८६kashyapasya vratamA185, A186
217कश्यपस्य शोभनम्ग्रा१०४५kashyapasya shobhanamG1045
218काक्षीवतम्ग्रा२३३, ग्रा१११९kakshivatamG233, G1119
219काण्वम्ग्रा९०, ग्रा९१, ग्रा२७०, ग्रा२७१, ग्रा५९७, ग्रा५९८kanvamG90, G91, G270, G271, G597, G598;
220कापीतम्ग्रा५२, ग्रा५३kapitamG52, G53
221कार्णश्रवसम्ग्रा८७, ग्रा११३९-४१, ग्रा११७२-७४karnashravasamG87, G1139-41, G1172-74
222कार्त्तयशम्ग्रा६०, ग्रा४५९, ग्रा१०५८karttayashamG60, G459, G1058
223कार्त्तवेशम्ग्रा६२, ग्रा४५९karttaveshamG62, G459
224कार्त्तवेशस्य सामग्रा८९१-८९३karttaveshasya samaG891-893
225कार्ष्णम्ग्रा९०९, ग्रा९१०karshnamG909, G910
226कालकम्ग्रा१०२५kalakamG1025
227कालेयम्ग्रा३९३, ग्रा३९४, ग्रा३९५kaleyamG393, G394, G395
228कावम्ग्रा५१, ग्रा१०८९kavamG51, G1089
229कावषम्ग्रा४७६, ग्रा४७७, ग्रा७६९-७७१kavashamG476, G477, G769-771
230काशीतम्ग्रा५२, ग्रा५३kashitamG52, G53
231काश्यपम्ग्रा१२४, ग्रा१२५, ग्रा३६७, ग्रा६१६kashyapamG124, G125, G367, G616
232कीकसोनाम चतुर्थानुगानम्आ२६२kikasonama chaturthanuganamA262
233कुतीपाद वैरूपस्य सामग्रा५७४kutipada vairupasya samaG574
234कुत्सस्य प्रस्तोकम्ग्रा२४४, ग्रा२४५kutsasya prastokamG244, G245
235कुत्सस्याधीरथीयम्ग्रा१०३५, ग्रा१०३६, ग्रा१०३७kutsasyadhirathiyamG1035, G1036, G1037
236कृष्णव्रतम्आ१७४krishnavratamA174
237कैम्भ्यस्य सामग्रा८८८-८९०kaimbhyasya samaG888-890
238कोत्सम्ग्रा१०७, ग्रा१०८, ग्रा१२३kotsamG107, G108, G123
239कौत्सम्ग्रा६५४, ग्रा२८५, ग्रा३४९,३५७, ग्रा३५८, ग्रा३६१,३६६, ग्रा३७०, ग्रा३७१, ग्रा३७२kautsamG654, G285, G349,357, G358, G361,366, G370, G371, G372;
240कौमुदस्य बृहतः सामग्रा४८४, ग्रा४८५kaumudasya brihatah samaG484, G485
241कौल्मल वर्हिषम्ग्रा४०३, ग्रा४०४, ग्रा६०८, ग्रा६०९, ग्रा११७८-७९, ग्रा११८१-८३kaulmala varhishamG403, G404, G608, G609, G1178-79, G1181-83
242कौल्मवर्हिषम्ग्रा६०४, ग्रा६०५kaulmavarhishamG604, G605
243क्रतु वासिष्ठम्ग्रा४४७kratu vasishthamG447
244क्रोशम् अनुत्रग्रा६५२krosham anutraG652
245क्रौञ्चम्ग्रा२९२, ग्रा२९१, ग्रा१०६२-१०६४, ग्रा१०७३, ग्रा१०७४, ग्रा१०७८kraunchamG292, G291, G1062-1064, G1073, G1074, G1078;
246क्रौशम्ग्रा६५४kraushamG654
247क्षुरपविग्रा५४६, ग्रा५४७kshurapaviG546, G547
248क्षुल्लक कालेयम्ग्रा३९१, ग्रा३९२kshullaka kaleyamG391, G392
249क्षुल्लकवैष्टम्भम्ग्रा८५५kshullakavaishtambhamG855
250गन्धर्वाप्सरसां आनंदप्राप्त्यानन्दम्आ२७१, आ२७२gandharvapsarasam anamdapraptyanandamA271, A272
251गंभीरम्ग्रा८३४gambhiramG834
252गवां व्रतम्आ१८३, आ१८४gavam vratamA183, A184
253गवाम्व्रतम्ग्रा३६६gavamvratamG366
254गाथिनम्ग्रा८३gathinamG83
255गाधम्ग्रा७०gadhamG70
256गायत्रपार्श्वम्ग्रा११९३gayatraparshvamG1193
257गायत्रम्ग्रा१gayatramG1
258गायत्रम्म६gayatramM6
259गारम्ग्रा२०१-३garamG201-3
260गार्त्समदम्ग्रा५०७, ग्रा५७०, ग्रा५७१gartsamadamG507, G570, G571
261गार्हदुक्थम्ग्रा५०९, ग्रा६१८garhadukthamG509, G618
262गुङ्गोः साम गौङ्गवम्ग्रा४१८gungoh sama gaungavamG418
263गुर्दः (र्द्दम्)ग्रा७८३, ग्रा७८५, ग्रा५६६gurdah (rddam)G783, G785, G566
264गृत्समदस्थ मदम्ग्रा७१४, ग्रा७१५gritsamadastha madamG714, G715
265गृत्समदस्य सूक्तम्ग्रा१०८३-१०८६gritsamadasya suktamG1083-1086
266गो अश्वीयम्ग्रा२६०go ashviyamG260
267गोधा सामग्रा३१४godha samaG314
268गोरांगिरसस्व सामग्रा७९९, ग्रा८००goramgirasasva samaG799, G800
269गौतमम्ग्रा७२, ग्रा५८७, ग्रा१७८gautamamG72, G587, G178
270गौतमस्य भद्रम्ग्रा३११gautamasya bhadramG311
271गौतमस्य मनाज्यम्ग्रा४३१, ग्रा४३२gautamasya manajyamG431, G432
272गौतमस्य मनाज्यम्ग्रा५४, ग्रा५५, ग्रा८०, ग्रा८१gautamasya manajyamG54, G55, G80, G81
273गौपवनम्ग्रा४८gaupavanamG48
274गौरांगिरसम्ग्रा४३१, ग्रा४३२, ग्रा५४, ग्रा५५, ग्रा८०, ग्रा८१gauramgirasamG431, G432, G54, G55, G80, G81
275गौरांगिरसस्य सामग्रा७४३gauramgirasasya samaG743
276गौरीवितम्ग्रा२००, ग्रा२६६, ग्रा२६७, ग्रा२६९,२७२, ग्रा२७३, ग्रा२९७, ग्रा२९८,३०३, ग्रा४०९, ग्रा४९०, ग्रा४९३, ग्रा४९४, ग्रा५४०gaurivitamG200, G266, G267, G269,272, G273, G297, G298,303, G409, G490, G493, G494, G540;
277गौशृंगम्ग्रा३९८, ग्रा३९९gaushrimgamG398, G399
278गौषूक्तम्ग्रा१९८gaushuktamG198
279ग्रीवानाम द्वितीयानुगानम्आ२६०grivanama dvitiyanuganamA260
280घर्मतनूआ१०४, आ१०५gharmatanuA104, A105
281घर्मरोजनमिन्द्रस्यआ२७९gharmarojanamindrasyaA279
282घृतश्चुन्निधनम्ग्रा२९३ghritashchunnidhanamG293
283घृताचे राङ्गिरसस्य सामग्रा१२६ghritache rangirasasya samaG126
284चक्षुस्सामआ२८७chakshussamaA287
285चतुरनुगानम्आ१६३-१६६chaturanuganamA163-166
286चतुरिडपदस्तोभम्आ५४chaturidapadastobhamA54
287चतुर्थ स्वरसामआ१५३chaturtha svarasamaA153
288चन्द्रसामआ१४९chandrasamaA149
289च्यावनम्ग्रा३२३, ग्रा८६९-८७२chyavanamG323, G869-87
290जनित्रम्ग्रा८९६, ग्रा८९७, ग्रा१०२७, ग्रा१०२८janitramG896, G897, G1027, G1028
291जमदग्ने: शिल्पम्ग्रा८३०, ग्रा८३१jamadagne: shilpamG830, G831
292जमदग्नेरभीवर्तःग्रा४०२jamadagnerabhivartahG402
293जमदग्नेर्व्रतम्आ२०१jamadagnervratamA201
294जमदग्नेश्च सप्तहम्आ७७jamadagneshcha saptahamA77
295जराबोधीयम्ग्रा२५, ग्रा२६jarabodhiyamG25,
296जागतँ वरुण सामग्रा६४८, ग्रा६४९jagatam varuna samaG648, G649
297जागतँ सोम सामग्रा६४६jagatam soma samaG646
298जानस्याभीवर्त्तम्ग्रा१०१३, ग्रा१०१४janasyabhivarttamG1013, G1014
299ज्येष्ठसामग्रा३१९jyeshthasamaG319
300ज्येष्ठसामआ४३jyeshthasamaA43
301तन्तुसामआ१३४tantusamaA134
302तन्त्रम्ग्रा११०५tantramG1105
303तन्त्रातन्त्रेग्रा१०२१tantratantreG1021
304तन्वस्य सामग्रा१९०, ग्रा२१०, ग्रा२११tanvasya samaG190, G210, G211
305तरन्तस्य सामग्रा९२४tarantasya samaG924
306तवश्यावीयं सामआ११४, आ११५tavashyaviyam samaA114, A115
307तस्पन्द्रम्आ११४, आ११५taspandramA114, A115
308तस्येन्द्रम्आ११४, आ११५tasyendramA114, A115
309तारणम्ग्रा३४७taranamG347
310तार्क्ष्य सामग्रा५६३, ग्रा५६४tarkshya samaG563, G564
311तास्पन्द्रम्आ११४, आ११५taspandramA114, A115
312तास्येन्द्रम्आ११४, आ११५tasyendramA114, A115
313तास्विन्द्रम्आ११४, आ११५tasvindramA114, A115
314तिरश्ची (द्वि) निधन मायास्यम्ग्रा९४७tirashchi (dvi) nidhana mayasyamG947
315तृतीयं स्वरसामआ१५२tritiyam svarasamaA152
316तैरश्चम्ग्रा५९४, ग्रा५९५tairashchamG594, G595
317तौदम्ग्रा१४९, ग्रा१५०taudamG149, G150
318तौभम्ग्रा३५०taubhamG350
319तौरश्रवसम्ग्रा५११taurashravasamG511
320तौरश्रवसम्आ११६, आ११७taurashravasamA116, A117
321त्रासदस्यवम्ग्रा६४४trasadasyavamG644
322त्रिणि धनमायास्यम्ग्रा९४४trini dhanamayasyamG944
323त्रिषन्धिम्आ६६, आ६७, आ६८trishandhimA66, A67, A68
324त्रिष्टुप् श्यावाश्वम्ग्रा१०४trishtup shyavashvamG104
325त्रिष्टुवौशनम्ग्रा१०१५trishtuvaushanamG1015
326त्रीणिधनमाग्नेयम्ग्रा९७३trinidhanamagneyamG973
327त्रैककुभम्ग्रा६७४-६७६traikakubhamG674-6
328त्रैतम्ग्रा६६३-६६६, ग्रा७८८-७३०traitamG663-666, G788-730
329त्रैशोकम्ग्रा६२८traishokamG628
330त्वष्टुरातिथ्यम्ग्रा२४९, ग्रा२५०, ग्रा३१७, ग्रा३१८tvashturatithyamG249, G250, G317, G318
331त्वाष्ट्री सामग्रा१४६, ग्रा२४८, ग्रा३१३, ग्रा३४४, ग्रा५१२, ग्रा१०७०, ग्रा१०७१tvashtri samaG146, G248, G313, G344, G512, G1070, G1071;
332दक्षनिधनमौक्षम्ग्रा२३५dakshanidhanamaukshamG235
333दधिक्रम्ग्रा६१३dadhikramG613
334दार्ढच्युतम्ग्रा९२७-९२९dardhachyutamG927-929
335दावसुनिधनम्ग्रा१९१davasunidhanamG191
336दाशवाजेग्रा२८५, ग्रा३४९,३५७, ग्रा३५८, ग्रा३६१,३६६, ग्रा३७०, ग्रा३७१, ग्रा३७२dashavajeG285, G349,357, G358, G361,366, G370, G371, G372;
337दाशस्पत्यम्ग्रा१०४३, ग्रा१०४४, ग्रा१०४६-१०४९dashaspatyamG1043, G1044, G1046-1049
338दासशिरःग्रा११०७-८dasashirahG1107-8
339दिवश्च सर्पम्आ६१divashcha sarpamA61
340दिशां व्रतम् दशानुगानम्आ२२९-२३८disham vratam dashanuganamA229-238
341दीर्घतमसोर्कःआ२१८, आ३१dirghatamasorkahA218, A31
342दीर्घायुष्यम्ग्रा१२०, ग्रा६९०dirghayushyamG120, G690
343देवव्रतानि त्रीणिआ२१२-२१४devavratani triniA212-214
344देवानाँ रुचि: (रोचनम्)ग्रा६२५devanam ruchi: (rochanam)G625
345दैर्घतमसम्ग्रा१५१-१५३dairghatamasamG151-153
346दैर्घश्रवसम्ग्रा७६, ग्रा७७dairghashravasamG76, G77
347दैवराजम्ग्रा८२daivarajamG82
348दैवातिथम्ग्रा२९०, ग्रा४०७daivatithamG290, G407
349दैवानीकं सफम्ग्रा१७७daivanikam saphamG177
350दैवोदासम्ग्रा८८, ग्रा६५५, ग्रा६५६, ग्रा६८३-६८६daivodasamG88, G655, G656, G683-686
351दोहसामग्रा८२३dohasamaG823
352दोहीयसामग्रा८२४dohiyasamaG824
353द्युम्नम्ग्रा४६३, ग्रा४६४, ग्रा४६५dyumnamG463, G464, G465
354द्यौतम्ग्रा१४९, ग्रा१५०, ग्रा४५७,४५८, ग्रा११५२-५३dyautamG149, G150, G457,458, G1152-53
355द्यौतम्आ११२, आ११३dyautamA112, A113
356द्यौतानम्ग्रा५५०, ग्रा५५१dyautanamG550, G551
357द्यौर्व्रतम्आ25dyaurvratamA25
358द्रविणम्ग्रा९४dravinamG94
359द्रविणम्आ१६२dravinamA162
360द्वादशनिधनं वैरूपम्आ७dvadashanidhanam vairupamA7
361द्वितीयं स्वरसामआ१५१dvitiyam svarasamaA151
362द्विरभ्यस्तं त्वाष्ट्री सामग्रा१०८१dvirabhyastam tvashtri samaG1081
363द्विरभ्यस्त माकूयारम्ग्रा१०९७dvirabhyasta makuyaramG1097
364द्विरिडपदस्तोभम्आ५५dviridapadastobhamA55
365द्विहिङ्कारं वामदेव्यम्ग्रा९७५dvihinkaram vamadevyamG975
366द्वैगतम्ग्रा४५७,४५८, ग्रा११५२-५३dvaigatamG457,458, G1152-53
367द्वोह:सामग्रा९९dvoha:samaG99
368द्व्युनुगानम्आ१६१, आ१६२dvyunuganamA161, A162
369धन सामग्रा७५५dhana samaG755
370धनम्ग्रा७८९dhanamG789
371धर्म सामग्रा७५२, ग्रा७९०dharma samaG752, G790
372धानाकम्ग्रा३९१, ग्रा३९२dhanakamG391, G392
373धामसामग्रा७५३dhamasamaG753
374धुरासाकमश्वम्ग्रा३३३, ग्रा३३४dhurasakamashvamG333, G334
375धुरोः सामग्रा३०१, ग्रा३०२dhuroh samaG301, G302
376धूपम्ग्रा१६३dhupamG163
377धृषतो मारुतस्य सामग्रा२१७, ग्रा२१९,५६७, ग्रा५६८dhrishato marutasya samaG217, G219,567, G568;
378धृष्णु सामग्रा७२४dhrishnu samaG724
379धेनुषामग्रा७०२dhenushamaG702
380धेनुसामआ११८dhenusamaA118
381नवस्तोभम्आ१२५navastobhamA125
382नानदम्ग्रा६०६nanadamG606
383नारद्वसवम्आ२४naradvasavamA24
384नार्मेधम्ग्रा६१narmedhamG61
385निकम्ग्रा७६०nikamG760
386निक्रीडम्ग्रा९००nikridamG900
387नित्यवत्साआ७५nityavatsaA75
388निधनकामम्ग्रा३४nidhanakamamG34
389नियतम्ग्रा६७७-६७९niyatamG677-679
390निवेष्ट्वःग्रा१९२niveshtvahG192
391निषेध: (धम्)ग्रा७३७, ग्रा७४२, ग्रा९७७nishedha: (dham)G737, G742, G977
392निहव:ग्रा५२८nihava:G528
393नैपातिथम्ग्रा४८२, ग्रा४८३, ग्रा५१०naipatithamG482, G483, G510
394नौधसम्ग्रा३८८naudhasamG388
395पक्थ सौभरम्ग्रा१७५, ग्रा१७६paktha saubharamG175, G176
396पक्षोनाम पञ्चमानुगानम्आ२६३pakshonama panchamanuganamA263
397पक्षोनाम षष्ठानुगानम्आ२६४pakshonama shashthanuganamA264
398पंचनिधनम्ग्रा७१२, ग्रा८८३, ग्रा८८४pamchanidhanamG712, G883, G884
399पज्रम्ग्रा४९७, ग्रा४९८, ग्रा४९९pajramG497, G498, G499
400पञ्चनिधनं वामदेव्यम्आ८५panchanidhanam vamadevyamA85
401पञ्चनिधनं वैरूपम्आ३panchanidhanam vairupamA3
402पञ्चपविमन्तिआ८०-८४panchapavimantiA80-84
403पञ्चपुरीषपदानिम४panchapurishapadaniM4
404पञ्चमं स्वरसामआ१५४panchamam svarasamaA154
405पदम्ग्रा११२४, ग्रा११२५padamG1124, G1125
406पयस्सामआ११९payassamaA119
407परमेष्ठिनःप्राजपत्यस्य व्रतम्आ१७३, आ१७४parameshthinahprajapatyasya vratamA173, A174
408परिवासस्सामग्रा९६३parivasassamaG963
409पर्क:ग्रा१, ग्रा३parka:G1, G3
410पवित्रम्ग्रा७६४, ग्रा१०१०pavitramG764, G1010
411पाञ्चवाजेग्रा२८५, ग्रा३४९,३५७, ग्रा३५८, ग्रा३६१,३६६, ग्रा३७०, ग्रा३७१, ग्रा३७२panchavajeG285, G349,357, G358, G361,366, G370, G371, G372;
412पाथम्ग्रा१२९, ग्रा१३०pathamG129, G130
413पाथुरश्मम्आ१२९pathurashmamA129
414पारववम्ग्रा२९९, ग्रा३००paravavamG299, G300
415पार्थम्ग्रा५३३, ग्रा५३४parthamG533, G534
416पाष्ठोहम्ग्रा८५३, ग्रा८५४, ग्रा८५६pashthohamG853, G854, G856
417पाष्ठौहम्ग्रा३३२pashthauhamG332
418पुच्छंनाम दशमानुगानम्आ२६८puchchhamnama dashamanuganamA268
419पुरीषम्ग्रा५२६, ग्रा५६२purishamG526, G562
420पुरुषगतिर्वा विशोकंआ८९purushagatirva vishokamA89
421पुरुषव्रतम्आ२१९-२२३purushavratamA219-223
422पुरुषव्रतम्आ२२४, आ२२५purushavratamA224, A225
423पुष्यम् वैरूपम्आ८pushyam vairupamA8
424पूर्वातिथम्ग्रा२८७, ग्रा२८८purvatithamG287, G288
425पृथिवीव्रतम्आ२२७prithivivratamA227
426पृथिव्याश्च सर्पम्आ५७prithivyashcha sarpamA57
427पृश्निग्रा६३, ग्रा६४prishniG63, G64
428पृष्ठम्ग्रा४००, ग्रा४६३, ग्रा४६४, ग्रा४६५prishthamG400, G463, G464, G465
429पैड्वस्य सामग्रा२२५paidvasya samaG225
430पैल्वस्य सामग्रा२२५pailvasya samaG225
431पौरुमद्रम्ग्रा६६, ग्रा६७paurumadramG66, G67
432पौरुमीढम्ग्रा८६paurumidhamG86
433पौरुषं सूक्तम्ग्रा३८३paurusham suktamG383
434पौरुहन्मनम्ग्रा४०९, ग्रा४७३pauruhanmanamG409, G473
435पौर्वातिथम्ग्रा२८७, ग्रा२८८paurvatithamG287, G288
436पौषम्ग्रा१२२, ग्रा२२७, ग्रा२५१, ग्रा२५२, ग्रा३१९,३४५, ग्रा३५३, ग्रा७३९paushamG122, G227, G251, G252, G319,345, G353, G739;
437पौष्कलम्ग्रा११२८paushkalamG1128
438प्रक्रीडम्ग्रा८९८prakridamG898
439प्रजापतेः प्रतिष्ठा सामआ१७१prajapateh pratishtha samaA171
440प्रजापते र्निधनकामम्ग्रा२५८, ग्रा४६६prajapate rnidhanakamamG258, G466
441प्रजापतेनींविकम्ग्रा३८४prajapatenimvikamG384
442प्रजापतेरर्कःआ३५prajapaterarkahA35
443प्रजापतेर्व्रतपक्षौ-द्वावहोरात्रयोर्वाआ९४, आ९५prajapatervratapakshau-dvavahoratrayorvaA94, A95
444प्रजापतेश्चक्षूंषिआ१०६, आ१०७, आ१०८prajapateshchakshumshiA106, A107, A108
445प्रजापतेश्चतुस्त्रिंशत् सम्मितम्आ२००prajapateshchatustrimshat sammitamA200
446प्रजापतेश्चाष्टानिधनम्आ२०४prajapateshchashtanidhanamA204
447प्रजापतेस्त्रयस्त्रिंशत् सम्मितम्आ१९९prajapatestrayastrimshat sammitamA199
448प्रजायते: वषट्कारणिधनम्ग्रा४४२prajayate: vashatkaranidhanamG442
449प्रतोदःग्रा९६७pratodahG967
450प्रमँ हिष्ठीयम्ग्रा१६७, ग्रा१६८, ग्रा१७०pramam hishthiyamG167, G168, G170
451प्रयस्वत्ग्रा६८०, ग्रा६८२, ग्रा८०१prayasvatG680, G682, G801
452प्रयस्वम्ग्रा६८०, ग्रा६८२prayasvamG680, G682
453प्रराधसम्ग्रा६६८praradhasamG668
454प्रवगर्य सामग्रा८९०pravagarya samaG890
455प्रवद्भार्गवम्ग्रा११०४pravadbhargavamG1104
456प्रसीचीनेडं काशीतम्ग्रा३२४prasichinedam kashitamG324
457प्रहितम्ग्रा१५४, ग्रा१५५, ग्रा४६९, ग्रा४९०prahitamG154, G155, G469, G490
458प्रहितो संयोजनम्ग्रा६५७, ग्रा६५८prahito samyojanamG657, G658
459प्राकर्षम्ग्रा४०९, ग्रा४७३, ग्रा४७४, ग्रा५२७prakarshamG409, G473, G474, G527
460प्राचीनम् यशःग्रा४२२, ग्रा४२३prachinam yashahG422, G423
461प्राजापत्यम्ग्रा२९३, ग्रा८४७, ग्रा८७३, ग्रा८७४, ग्रा११४७-४८prajapatyamG293, G847, G873, G874, G1147-48
462प्रासाहम्ग्रा१२७prasahamG127
463प्रैयमेधम्ग्रा६१७, ग्रा२९४, ग्रा२९५, ग्रा२९६praiyamedhamG617, G294, G295, G296
464प्लवःग्रा९५१plavahG951
465फँस्निग्रा९६७phamsniG967
466फ्रेंखम्ग्रा१०५६, ग्रा१०५७phremkhamG1056, G1057
467बर्हिष्यम्ग्रा२barhishyamG2
468बाभ्रवम्आ५६, आ५७, आ५८, आ५९babhravamA56, A57, A58, A59
469बार्हदुक्थम्ग्रा३६८, ग्रा३६९, ग्रा६४३barhadukthamG368, G369, G643
470बार्हदुक्थेम्ग्रा८४, ग्रा८५barhadukthemG84, G85
471बार्हद्गिरम्आ१२७barhadgiramA127
472बार्हस्पत्यम्ग्रा९५, ग्रा१४२barhaspatyamG95, G142
473बार्हस्पत्यम्आ२१barhaspatyamA21
474बिष्पर्धसस्मामग्रा९७bishpardhasasmamaG97
475बृहतश्च कौमुदस्य सामग्रा१३४brihatashcha kaumudasya samaG134
476बृहती वामदेव्यम्आ२५, आ२६brihati vamadevyamA25,26
477बृहत्ग्रा३१५brihatG315
478बृहत्सौरम्ग्रा५, ग्रा१३१, ग्रा१३३brihatsauramG5, G131, G133
479बृहदाग्नेयम्ग्रा५, ग्रा१३१, ग्रा१३३brihadagneyamG5, G131, G133
480बृहद्देवस्थानम्आ१६brihaddevasthanamA16
481बृहद्भारद्वाजम्ग्रा५, ग्रा१३१, ग्रा१३३brihadbharadvajamG5, G131, G133
482बृहस्पतेर्बलभित्आ९९brihaspaterbalabhitA99
483बृहस्पतेर्बलभिदीआ९८brihaspaterbalabhidiA98
484भद्रम्आ१३२bhadramA132
485भरद्वाजस्य बृहत्सामआ२७bharadvajasya brihatsamaA27
486भरद्वाजस्यार्कःग्रा३७७, ग्रा३७८bharadvajasyarkahG377, G378
487भर्गयशसी–भर्गम्आ१००bhargayashasi–bhargamA100
488भागम्ग्रा७५६bhagamG756
489भारद्वाज मार्षभम्ग्रा२३७, ग्रा२३८, ग्रा२३९, ग्रा३६०bharadvaja marshabhamG237, G238, G239, G360
490भारद्वाजम्ग्रा३३०, ग्रा७९२, ग्रा७९४, ग्रा५६०, ग्रा६१२, ग्रा११६२, ग्रा४११, ग्रा४१२, ग्रा४१३, ग्रा४१४, ग्रा८०९, ग्रा८१०, ग्रा९१७, ग्रा९३७, ग्रा९५६, ग्रा९५७bharadvajamG330, G792, G794, G560, G612, G1162, G411, G412, G413, G414, G809, G810, G917, G937, G956, G957;
491भारद्वाजम्आ२२bharadvajamA22
492भारद्वाजस्य व्रतम्आ१७७bharadvajasya vratamA177
493भारुण्डसामम७bharundasamaM7
494भारुण्डसामानिग्रा४१६bharundasamaniG416
495भासम्ग्रा८४५, ग्रा८४९bhasamG845, G849
496भासम्आ२५८bhasamA258
497मधश्चुन्निधनम्ग्रा६१०madhashchunnidhanamG610
498मनाज्यम्ग्रा५४, ग्रा५५, ग्रा८०, ग्रा८१manajyamG54, G55, G80, G81
499मरायम्ग्रा११८, ग्रा११९marayamG118, G119
500मरुतां प्रेङ्खम्ग्रा११४६marutam prenkhamG1146
501मरुतां भूतिस्सामआ२७५marutam bhutissamaA275
502मरुतां संवेशीयम्ग्रा२२८marutam samveshiyamG228
503मरुतां संस्तोभःआ३३marutam samstobhahA33
504मरुतान्धेनुःग्रा१११२, ग्रा१११८marutandhenuhG1112, G1118
505मरुतामर्कःआ३२marutamarkahA32
506महस्सामआ१३७mahassamaA137
507महागौरीवितम्ग्रा३०३mahagaurivitamG303
508महानाम्नी सामम१ - ३mahanamni samaM1-3
509महायौधाजयम्ग्रा९६८mahayaudhajayamG968
510महारौरवम्ग्रा९६७maharauravamG967
511महावात्सप्रोत्तरम्ग्रा५३९mahavatsaprottaramG539
512महावामदेव्यम्ग्रा३०६mahavamadevyamG306
513महावैश्वानरव्रतम्आ२५३, आ२५४mahavaishvanaravratamA253, A254
514महावैश्वामित्रम्ग्रा५८४, ग्रा५८५, ग्रा५९६mahavaishvamitramG584, G585, G596
515महावैष्टम्भम्ग्रा४५२, ग्रा४५४mahavaishtambhamG452, G454
516महाशैरीषम्ग्रा६३५, ग्रा६३६mahashairishamG635, G636
517महासावेतसम्ग्रा६३३, ग्रा६३४mahasavetasamG633, G634
518माण्डवम्ग्रा९३९, ग्रा९४३, ग्रा९६०, ग्रा९६१mandavamG939, G943, G960, G961;
519माण्डवम्आ६४, आ६५mandavamA64, A65
520माण्डवम् (विदावसुनिधनम्)ग्रा६८, ग्रा६९mandavam (vidavasunidhanam)G68, G69
521माधुच्छन्दसम्ग्रा२९३, ग्रा२९१,२९२,५१५, ग्रा९८६, ग्रा९८८, ग्रा१०८०, ग्रा१०८१, ग्रा१०८२,१०९६, ग्रा१०९७, ग्रा७७८, ग्रा१०३४madhuchchhandasamG293, G291,292,515, G986, G988, G1080, G1081, G1082,1096, G1097, G778, G1034
522माधुच्छन्दसम्आ१६५madhuchchhandasamA165
523मानवाद्यम्ग्रा९२, ग्रा९३, ग्रा१४८manavadyamG92, G93, G148
524मारुतम्ग्रा२७, ग्रा७७९, ग्रा४४३, ग्रा६१४marutamG27, G779, G443, G614
525मार्गीयवम्ग्रा१८१margiyavamG181
526मित्रावरुणयोः संयोजनम्ग्रा३६३mitravarunayoh samyojanamG363
527मैधातिथम्ग्रा२९०, ग्रा४०७maidhatithamG290, G407
528मौक्षम्ग्रा२३६maukshamG236
529यज्ञायज्ञीयम्ग्रा५९yajnyayajnyiyamG59
530यण्वम्आ१२२yanvamA122
531यद्वाहिष्टीयम्ग्रा१३५, ग्रा१३६yadvahishtiyamG135, G136
532यमस्य इन्द्रस्य वा अर्क:ग्रा३४०yamasya indrasya va arka:G340
533यशःग्रा११५९-६१, ग्रा१०२, ग्रा३३९, ग्रा३७३yashahG1159-61, G102, G339, G373
534यशः सामआ१०१yashah samaA101
535यशस्साम अगस्त्यस्य यशःआ१९८yashassama agastyasya yashahA198
536याज्ञतुरम्ग्रा८०३yajnyaturamG803
537यामम्ग्रा४१, ग्रा१०७, ग्रा११६, ग्रा११७, ग्रा१३ ७१३, ग्रा७२५, ग्रा७२७,२, ग्रा१४३, ग्रा३३६, ग्रा५४२, ग्रा६९७, ग्रा९०२, ग्रा९०३, ग्रा९०४, ग्रा९०२, ग्रा९०३, ग्रा९०४, ग्रा९०८, ग्रा११०६, ग्रा११०९ - ११, ग्रा१११५-१७yamamG41, G107, G116, G117, G13 713, G725, G727,2, G143, G336, G542, G697, G902, G903, G904, G902, G903, G904, G908, G1106, G1109 - 11, G1115-17
538यामम्आ१०२, आ१०३, आ१६४yamamA102, A103, A164
539युग्मञ्च दशस्तोमम्आ२०२yugmancha dashastomamA202
540योनिःग्रा५२९, ग्रा५३०yonihG529, G530
541यौक्त स्रुचम्ग्रा४२४yaukta sruchamG424
542यौक्ताश्वम्ग्रा८४३, ग्रा८४४yauktashvamG843, G844
543यौक्ताश्वम्ग्रा४६३, ग्रा४६४, ग्रा४६५yauktashvamG463, G464, G465
544यौधाजयम्ग्रा९५३yaudhajayamG953
545रक्षोघ्नम्ग्रा४९rakshoghnamG49
546रथन्तरग्रा३२९rathantaraG329
547रयिष्ठम्ग्रा६०२, ग्रा६०३, ग्रा९५५rayishthamG602, G603, G955
548राक्षोघ्नम्ग्रा४३, ग्रा४४, ग्रा१२८, ग्रा१४७, ग्रा१६४, ग्रा१६६, ग्रा१८०rakshoghnamG43, G44, G128, G147, G164, G166, G180
549राजनम्आ२०५rajanamA205
550राति सामग्रा७९३rati samaG793
551रायोवाजीयम्आ१२६rayovajiyamA126
552रुद्रसंहिताग्रा३३, ग्रा३७९rudrasamhitaG33, G379
553रुद्रसूक्तम्आ७८, आ७९rudrasuktamA78, A79
554रेवत्यःग्रा२५९revatyahG259
555रैवतऋषभःआ४६raivatarishabhahA46
556रैवतम्ग्रा२७९raivatamG279
557रैवतम्आ७२, आ७३raivatamA72, A73
558रोहितकूलीयम्ग्रा२१२, ग्रा२१३rohitakuliyamG212, G213
559रौखम्ग्रा२४४, ग्रा२४७raukhamG244, G247
560रौद्रंग्रा११३, ग्रा१८२, ग्रा१८३raudramG113, G182, G183
561रौरवम्ग्रा९५२rauravamG952
562रौहिणम्आ२०६rauhinamA206
563लोमग्रा१९८४-८५lomaG1984-85
564लौशम्ग्रा३८९, ग्रा३९०, ग्रा७३३, ग्रा७४१, ग्रा११०२, ग्रा११०३laushamG389, G390, G733, G741, G1102, G1103
565वरुणगोतमयोरर्कःआ४०varunagotamayorarkahA40
566वरुणसामग्रा४३६, ग्रा४४०, ग्रा४४१varunasamaG436, G440, G441
567वरुणस्य देवस्थानम्आ१५varunasya devasthanamA15
568वरुणान्याः सामग्रा६२३varunanyah samaG623
569वसिष्ठ शफम्आ१४६, आ१४७vasishtha shaphamA146, A147
570वसिष्ठजमदग्न्योरर्कःआ२८, आ२९vasishthajamadagnyorarkahA28, A29
571वसिष्ठव्रतम्आ१९४, आ१९५vasishthavratamA194, A195
572वसिष्ठस्यआ८६vasishthasyaA86
573वसिष्ठस्य च रथन्तरम्आ७६vasishthasya cha rathantaramA76
574वसिष्ठस्य जनित्रम्ग्रा४०५, ग्रा४०६vasishthasya janitramG405, G406
575वसिष्ठस्य प्राणापानौआ९०, आ९१vasishthasya pranapanauA90, A91
576वसिष्ठस्य प्रियम्ग्रा५८६, ग्रा५८८, ग्रा५८९vasishthasya priyamG586, G588, G589
577वाकम्ग्रा७४९, ग्रा७५०, ग्रा७५१vakamG749, G750,751
578वागादिपित्र्यं सामआ२८६vagadipitryam samaA286
579वाच: सामग्रा३०४, ग्रा३०५, ग्रा५०८, ग्रा११७५-७७, ग्रा४८६, ग्रा११४२, ग्रा११४३, ग्रा७७६, ग्रा७७७, ग्रा१०४१, ग्रा१०४२vacha: samaG304, G305, G508, G1175-77, G486, G1142, G1143, G776, G777, G1041, G1042
580वाचो व्रतम्आ१६७, आ१६८vacho vratamA167, A168
581वाजजित्ग्रा७९८, ग्रा९९६, ग्रा१०९२, ग्रा१०९३vajajitG798, G996, G1092, G1093
582वाजदावर्य्यःग्रा२५९vajadavaryyahG259
583वाजभृद्ग्रा१७१vajabhridG171
584वाजसनिग्रा१०९१vajasaniG1091
585वाजाभर्म्मीयम्ग्रा१७१vajabharmmiyamG171
586वाजाभृद्ग्रा१७१vajaabhridG171
587वाजिनाँ सामग्रा७५७, ग्रा७६३vajinam samaG757, G763
588वात्सप्रम्ग्रा५३७, ग्रा५३८, ग्रा५३९vatsapramG537, G538, G539
589वात्सम्ग्रा१६, ग्रा१७vatsamG16, G17
590वात्सशिरःग्रा११०७-८vatsashirahG1107-8
591वाध्र्यश्वम्ग्रा२८२, ग्रा२८३, ग्रा२८४, ग्रा१९, ग्रा५२५, ग्रा४७९, ग्रा४८०vadhryashvamG282, G283, G284, G19, G525, G479, G480
592वाभ्रवैम्ग्रा८१८, ग्रा८१९vabhravaimG818, G819
593वामदेव्यम्ग्रा६४-६५, ग्रा१२२, ग्रा१६०, ग्रा३०९, ग्रा४९५, ग्रा६१५, ग्रा११३vamadevyamG64-65, G122, G160, G309, G495, G615, G113
594वाम्रम्ग्रा१०३, ग्रा४१५, ग्रा४१६, ग्रा४१७, ग्रा४३६, ग्रा४३७, ग्रा४३८, ग्रा४४६, ग्रा४४७, ग्रा४६३, ग्रा४८७, ग्रा४८८, ग्रा२९४, ग्रा२९५, ग्रा२९६vamramG103, G415, G416, G417, G436, G437, G438, G446, G447, G463, G487, G488, G294, G295, G296
595वायोः स्वरसामआ१५०-१५५vayoh svarasamaA150-155
596वायोरभिक्रन्दम्ग्रा१११४vayorabhikrandamG1114
597वायोर्ब्रतम्आ२५२vayorbratamA252
598वायोर्विकर्णभासम्आ२५१vayorvikarnabhasamA251
599वायोश्च सर्पम्आ५८vayoshcha sarpamA58
600वारवन्तीयम्ग्रा२८, ग्रा२९, ग्रा३०, ग्रा५४५, ग्रा१०२२varavantiyamG28, G29, G30, G545, G1022
601वाराहम्ग्रा१०१६-१०१९varahamG1016-1019
602वार्कजम्भम्ग्रा१६३varkajambhamG163
603वार्कजम्भम्आ१३८, आ१३९varkajambhamA138, A139
604वार्त्रग्घ्नम्ग्रा१३vartragghnamG13
605वार्त्रघ्नम्ग्रा९१३vartraghnamG913
606वार्त्रघ्नम्आ२०३vartraghnamA203
607वार्त्रातुरम्ग्रा५६६vartraturamG566
608वार्शम्ग्रा९१९-९२१varshamG919-921
609वार्षधरम्ग्रा२४२, ग्रा२४३varshadharamG242, G243
610वार्षाहरम्ग्रा९१८varshaharamG918
611वार्षाहरम्आ१०९, आ११०, आ१११varshaharamA109, A110, A111
612वार्हजिरम्ग्रा७२०- ७२२varhajiramG720- 722
613वाशम्ग्रा५१०vashamG510
614वासिष्ठम्ग्रा४७०, ग्रा४७१, ग्रा४७२, ग्रा१०५४, ग्रा११६३, ग्रा११६६, ग्रा४६३, ग्रा४६४, ग्रा४६५vasishthamG470, G471, G472, G1054, G1163, G1166, G463, G464, G465
615वासुक्रम्ग्रा४६९, ग्रा४९०, ग्रा१२१vasukramG469, G490, G121
616वासुमन्दम्ग्रा७६७, ग्रा७६८vasumandamG767, G768
617विकम्ग्रा७५९vikamG759
618विकर्णम्ग्रा३९६vikarnamG396
619विकल्यमारुतम्ग्रा६६९vikalyamarutamG669
620विद्रथम्आ७०vidrathamA70
621विधर्म्म सामग्रा७५४vidharmma samaG754
622विशोविशीयम्ग्रा१३७vishovishiyamG137
623विश्रवसः सँशानम्ग्रा४४५vishravasah samshanamG445
624विश्वज्योतिस्सामआ१४१vishvajyotissamaA141
625विश्वेदेवाःग्रा१०२३, ग्रा१०२४vishvedevahG1023, G1024
626विश्वेषां देवानां व्रतम्आ१९३vishvesham devanam vratamA193
627विषमम्ग्रा८०५-८०७vishamamG805-807
628विषमाणम्ग्रा८०५-८०७vishamanamG805-807
629विष्णोः सामग्रा३६५vishnoh samaG365
630विष्णोर्ब्रतम्आ१९२vishnorbratamA192
631विष्णोस्त्रीणि स्वरीयाँसि पञ्चानुगानम्आ१५६-१६०vishnostrini svariyamsi panchanuganamA156-160
632विस्पर्द्धस्सामआ१६३visparddhassamaA163
633वींकम्ग्रा२८०, ग्रा२८१vimkamG280, G281
634वीङ्कम्ग्रा९६, ग्रा५९०-५९३vinkamG96, G590-593
635वृषकम्ग्रा८८५-८८७, ग्रा९३०vrishakamG885-887, G930
636वृषकम्आ१३१vrishakamA131
637वृषौशनम्ग्रा१०१२vrishaushanamG1012
638वृहत्कम्ग्रा६९८vrihatkamG698
639वेणवम्ग्रा२९९, ग्रा३००venavamG299, G300
640वेणोर्विशालम्ग्रा१०२१venorvishalamG1021
641वेरुपिग्रा४७०, ग्रा४७१, ग्रा४७२, ग्रा१०५४, ग्रा११६३, ग्रा११६६verupiG470, G471, G472, G1054, G1163, G1166;
642वैखानसम्ग्रा४०८vaikhanasamG408
643वैणवम्ग्रा२८०, ग्रा२८१, ग्रा९६४vainavamG280, G281, G964
644वैतहव्यम्ग्रा२६१, ग्रा३२९vaitahavyamG261, G329
645वैदन्वतम्ग्रा५४१vaidanvatamG541
646वैदन्वराम्ग्रा८७५-८७८vaidanvaramG875-878
647वैधृत वासिष्ठम्ग्रा११०१vaidhrita vasishthamG1101
648वैयश्वम्ग्रा४६३, ग्रा४६४, ग्रा४६५vaiyashvamG463, G464, G465
649वैराजऋषभम्आ४७vairajarishabhamA47
650वैराजम्ग्रा१८१, ग्रा२०७, ग्रा६९३ - ६९४, ग्रा७९१, ग्रा७९७vairajamG181, G207, G693 - 694, G791, G797
651वैरूपम्ग्रा३३८, ग्रा३४८, ग्रा४८१, ग्रा५२३, ग्रा५२४, ग्रा६४०, ग्रा६४१, ग्रा६४२, ग्रा६५१, ग्रा६२२,६२३, ग्रा१०८८, ग्रा९०५vairupamG338, G348, G481, G523, G524, G640, G641, G642, G651, G622,623, G1088, G905
652वैश्व ज्योतिषम्ग्रा१०३८, ग्रा११४, ग्रा११५vaishva jyotishamG1038, G114, G115
653वैश्व मनसम्ग्रा४, ग्रा२१, ग्रा४५, ग्रा६७०, ग्रा७३१, ग्रा७३२vaishva manasamG4, G21, G45, G670, G731, G732
654वैश्वदेवम्ग्रा५२५, ग्रा५६१, ग्रा८३९, ग्रा८४०, ग्रा८५९, ग्रा८६०, ग्रा८६३, ग्रा५२५, ग्रा४७९, ग्रा४८०vaishvadevamG525, G561, G839, G840, G859, G860, G863, G525, G479, G480
655वैश्वामित्रम्ग्रा२४, ग्रा५७२, ग्रा५९९vaishvamitramG24, G572, G599
656वैष्टम्भम्ग्रा८५१, ग्रा८५२vaishtambhamG851, G852
657वैष्यावम्ग्रा९८४, ग्रा९८५vaishyavamG984, G985
658वोः सामग्रा८८८-८९०voh samaG888-890
659व्यञ्जतःग्रा११२०vyanjatahG1120
660व्याहृतिःआ१७२vyahritihA172
661शकुलःग्रा८३३shakulahG833
662शरुप्रवेतसम्ग्रा२०४sharupravetasamG204
663शशस्य कर्षूशयस्य व्रतम्आ१६९shashasya karshushayasya vratamA169
664शाकपूतम्ग्रा६०७, ग्रा६२१, ग्रा६२२shakaputamG607, G621, G622
665शाकलम्ग्रा२०७shakalamG207
666शाक्त्यसामग्रा२४०, ग्रा२४१, ग्रा२६४, ग्रा२६५, ग्रा२६८shaktyasamaG240, G241, G264, G265, G268
667शाक्रम्ग्रा४६३, ग्रा४६४, ग्रा४६५shakramG463, G464, G465
668शाक्वरऋषभम्आ४८shakvararishabhamA48
669शाक्वरवर्णम्ग्रा२७८shakvaravarnamG278
670शाक्वरवर्णम्आ७४shakvaravarnamA74
671शाम्मदम्ग्रा८९४-८९५shammadamG894-895
672शाम्यम्ग्रा७८१, ग्रा७८२shamyamG781, G782
673शाय्यातम्ग्रा१९४-९६shayyatamG194-96
674शार्करम्ग्रा६९६, ग्रा६९७sharkaramG696, G697
675शार्ङ्ग वापग्रा१११९sharnga vapaG1119
676शिरोनाम प्रथमानुगानम्आ२५९shironama prathamanuganamA259
677शुक्रसामआ१४८shukrasamaA148
678शुद्धाशुद्धीयम्ग्रा६००shuddhashuddhiyamG600
679शुन्ध्युस्सामग्रा६९१shundhyussamaG691
680शेगवानीग्रा८६३-८६८shegavaniG863-868
681शैखण्डितम्ग्रा३२८, ग्रा५७६, ग्रा५७७, ग्रा५७९, ग्रा५८०, ग्रा५८१, ग्रा६२९, ग्रा६३०shaikhanditamG328, G576, G577, G579, G580, G581, G629, G630;
682शैतोष्मम्ग्रा११८९-९२shaitoshmamG1189-92
683शैरीषम्ग्रा१०shairishamG10
684शैशवम्ग्रा२१६, ग्रा२२४, ग्रा८२१, ग्रा८२२shaishavamG216, G224, G821, G822
685शोल्कम्ग्रा४६३, ग्रा४६४, ग्रा४६५sholkamG463, G464, G465
686शौक्तम्ग्रा११३४-११३८shauktamG1134-1138
687शौक्लम्ग्रा४०९shauklamG409
688शौन: शेपम्ग्रा१४, ग्रा१५shauna: shepamG14, G15
689श्नाभम्ग्रा२२shnabhamG22
690श्नौष्टम्ग्रा१०५०-१०५२shnaushtamG1050-1052
691श्नौष्टीगवम्ग्रा५८, ग्रा४५५shnaushtigavamG58, G455
692श्नौष्टीयम्ग्रा२३shnaushtiyamG23
693श्यावाश्वम्ग्रा२५३, ग्रा२५४, ग्रा३२६, ग्रा३२७, ग्रा३४७, ग्रा९३२, ग्रा१०६०shyavashvamG253, G254, G326, G327, G347, G932, G1060;
694श्येनम्ग्रा६५०shyenamG650
695श्येनम्आ१३०shyenamA130
696श्यैतम्ग्रा३८३shyaitamG383
697श्रवस: सँशानम् (इन्द्रस्य वाप्यानां वा संशानानि वासिष्ठानि वाम्राणि वा त्रीणि)ग्रा४४७shravasa: samshanam (indrasya vapyanam va samshanani vasishthani vamrani va trini)G447
698श्रायन्तीयम्ग्रा४६१shrayantiyamG461
699श्रुध्यम्ग्रा१५६, ग्रा१५७shrudhyamG156, G157
700श्रेयस्सामआ१३३shreyassamaA133
701श्रोत्रसामआ२८८shrotrasamaA288
702श्रौतकक्षम्ग्रा१८८, ग्रा१८९, ग्रा२७४shrautakakshamG188, G189, G274
703श्रौतम्ग्रा३५१shrautamG351
704श्रौतर्षाणिग्रा६, ग्रा७, ग्रा८shrautarshaniG6, G7, G8
705श्रौतवर्णम्ग्रा१४०shrautavarnamG140
706श्लोकम्ग्रा७७२, ग्रा७७३shlokamG772, G773
707षडिडपदस्तोभम्आ५३shadidapadastobhamA53
708षडैन्द्राः परिधयःआ२८०-२८५shadaindrah paridhayahA280-285
709षण्णिधनं वैरूपम्आ४shannidhanam vairupamA4
710षष्ठं स्वरसामआ१५५shashtham svarasamaA155
711संकृतिआ१२८samkritiA128
712संक्रीडम्ग्रा८९९samkridamG899
713संक्रोशम्ग्रा१०२०samkroshamG1020
714संजयम्ग्रा७३४, ग्रा७३५samjayamG734, G735
715सत्यश्रवसः वाप्यस्य सामग्रा७३८satyashravasah vapyasya samaG738
716सत्यश्रवसः सँशानम्ग्रा४४६satyashravasah samshanamG446
717सत्रस्यद्धि सामआ१७०satrasyaddhi samaA170
718सदःग्रा१५८sadahG158
719सदोविशीयम्ग्रा९४८sadovishiyamG948
720सन्तनिग्रा११९४-९५santaniG1194-95
721सन्नतम्ग्रा३८१, ग्रा३८२sannatamG381, G382
722सप्तनिधनं वैरूपम्आ५saptanidhanam vairupamA5
723सफम्ग्रा११६४-६५, ग्रा११६७saphamG1164-65, G1167
724सभासत्सामआ२४७sabhasatsamaA247
725समञ्जतःग्रा११२१samanjatahG1121
726समन्तम्ग्रा१००, ग्रा१०१, ग्रा१०२samantamG100, G101, G102
727समीचीनम्ग्रा४२१samichinamG421
728समुद्र प्रैयमेधम्ग्रा५२२samudra praiyamedhamG522
729समुद्रस्य सर्पसामआ६३samudrasya sarpasamaA63
730सम्पा वैयश्वम्ग्रा१०३०sampa vaiyashvamG1030
731सम्वर्गःग्रा१७९samvargahG179
732सर्पसामानिआ२७६-२७८sarpasamaniA276-278
733सर्पस्यआ२७९sarpasyaA279
734सवितुः सामग्रा३१५, ग्रा८०८savituh samaG315, G808
735संवेशीयम्ग्रा७०३, ग्रा७२४, ग्रा७२५samveshiyamG703, G724, G725
736संश्रवसः सँशानम्ग्रा४४४samshravasah samshanamG444
737सहस्रबाहवीयम्ग्रा२१६sahasrabahaviyamG216
738सहस्रायुतीयम्ग्रा५०३, ग्रा५०४sahasrayutiyamG503, G504
739सहस्सामआ१३६sahassamaA136
740सँहितम्ग्रा८३२, ग्रा८३५samhitamG832, G835
741सात्यम्ग्रा४१०satyamG410
742सादन्नीयम्ग्रा११८०sadanniyamG1180
743साध्यम्ग्रा१७८sadhyamG178
744साध्रम्ग्रा४२०sadhramG420
745सान्तानिकम्ग्रा७८७, ग्रा७८८santanikamG787, G788
746सामराजम् (स्वार)ग्रा१०९८, ग्रा१०९९samarajam (svara)G1098, G1099
747सामसुरसीग्रा१०२०samasurasiG1020
748सामुद्रम्ग्रा३१, ग्रा३२samudramG31,
749सांवर्गम्ग्रा१२, ग्रा२०samvargamG12, G20
750सांवर्त्तम्ग्रा६८७-६८८samvarttamG687-688
751सावित्रम्ग्रा५७३savitramG573
752सिन्धुषामग्रा३३९, ग्रा२५८, ग्रा४६६sindhushamaG339, G258, G466
753सिमानान्निषेधःग्रा११००simanannishedhahG1100
754सीदन्तीयम्ग्रा७०८, ग्रा७१०sidantiyamG708, G710
755सुज्ञानम्ग्रा११४९-५०sujnyanamG1149-5
756सुतँ रयिष्ठीयम्ग्रा२५५, ग्रा२५६sutam rayishthiyamG255, G256
757सुमन्दम्ग्रा५२, ग्रा५३sumandamG52, G53
758सुम्नम्ग्रा४६३, ग्रा४६४, ग्रा४६५sumnamG463, G464, G465
759सुराधसम्ग्रा६६७suradhasamG667
760सुरूपम्ग्रा८२८, ग्रा८२९surupamG828, G829
761सूर्य सामग्रा४७८surya samaG478
762सूर्यवर्चसो भृष्टिमतः सामग्रा५५६, ग्रा५५७suryavarchaso bhrishtimatah samaG556, G557
763सूर्यसामग्रा९१२, ग्रा९२६suryasamaG912, G926
764सूर्यस्य भ्राजाभ्राजम्आ२५५suryasya bhrajabhrajamA255
765सेतुषामआ८९setushamaA89
766सैन्धुक्षितम्ग्रा२८२, ग्रा२८३, ग्रा२८४saindhukshitamG282, G283, G284
767सैन्धुक्षितम्ग्रा३५, ग्रा३६, ग्रा३७saindhukshitamG35, G36, G37
768सोम सामग्रा४६३, ग्रा४६४, ग्रा४६५soma samaG463, G464, G465
769सोमक्रतवीयम्ग्रा९६५somakrataviyamG965
770सोमव्रतम्आ१७५, आ१७६, आ२१७somavratamA175, A176, A217
771सोमसामग्रा४७, ग्रा३१२, ग्रा५२०, ग्रा५५२, ग्रा५५३, ग्रा८३६, ग्रा८३७, ग्रा८४६, ग्रा८४८, ग्रा९११, ग्रा९१४, ग्रा९१६, ग्रा९२५, ग्रा९४१, ग्रा९७०, ग्रा९७८-९८३, ग्रा१००५, ग्रा१००६, ग्रा१००८, ग्रा१००९, ग्रा१०३१, ग्रा१०३२,१०७५, ग्रा १०७६, ग्रा१०७७, ग्रा१०७९, ग्रा११५५-५८, ग्रा११८६-८८, ग्रा११९६-९८somasamaG47, G312, G520, G552, G553, G836, G837, G846, G848, G911, G914, G916, G925, G941, G970, G978-983, G1005, G1006, G1008, G1009, G1031, G1032,1075, G1076, G1076; 1077, G1079, G1155-58, G1186-88, G1196-98
772सोमेधम्ग्रा२८९somedhamG289
773सौक्रतवम्ग्रा८९saukratavamG89
774सौपर्णम्ग्रा४, ग्रा२१, ग्रा४५, ग्रा६७०, ग्रा७३१, ग्रा७३२, ग्रा५४, ग्रा१३६, ग्रा१९२, ग्रा५३५, ग्रा५३६sauparnamG4, G21, G45, G670, G731, G732, G54, G136, G192, G535, G536
775सौभरम्ग्रा३३१, ग्रा१७२,१७४, ग्रा५००, ग्रा५०१, ग्रा५०६, ग्रा३३२, ग्रा६४७, ग्रा७११saubharamG331, G172,174, G500, G501, G506, G332, G647, G711
776सौम क्रतवम्ग्रा१६५sauma kratavamG165
777सौमापौषम्ग्रा२६०saumapaushamG260
778सौमित्रम्ग्रा२७५, ग्रा२७६, ग्रा३२५, ग्रा३४१, ग्रा३४२, ग्रा३४९, ग्रा३५५,३५६, ग्रा६७१-७३saumitramG275, G276, G325, G341, G342, G349, G355,356, G671-73
779सौमेधम्ग्रा२८७, ग्रा२८८saumedhamG287, G288
780सौम्यम्ग्रा३६३, ग्रा३८२saumyamG363, G382
781सौयवसम्ग्रा६९९, ग्रा७००, ग्रा७०१sauyavasamG699, G700, G701
782सौर्यआ२५९-२६८sauryaA259-268
783सौर्यम्ग्रा४९, ग्रा५०sauryamG49, G50
784सौर्यातीषङ्गःआ२७३sauryatishangahA273
785सौहविषम्ग्रा७४६, ग्रा७४७, ग्रा७४८sauhavishamG746, G747, G748
786स्कन्धोनाम तृतीयानुगानम्आ२६१skandhonama tritiyanuganamA261
787स्यौमरश्नम्ग्रा५४८, ग्रा५४९syaumarashnamG548, G549
788स्व:पृष्ठ मांगिरसम्ग्रा१००१, ग्रा१००७sva:prishtha mamgirasamG1001, G1007
789स्वपस: सामग्रा४४९, ग्रा४५०svapasa: samaG449, G450
790स्वर्ग्यम्आ८९svargyamA89
791स्वर्ज्योतिषीआ१२०, आ१२१svarjyotishiA120, A121
792स्ववासीग्रा९४९, ग्रा९५०svavasiG949, G950
793स्वार कौत्सम्ग्रा२८६svara kautsamG286
794स्वारकावम्ग्रा१०९४svarakavamG1094
795स्वारत्वाष्ट्री सामग्रा१०७०svaratvashtri samaG1070
796स्वाराज्यम्ग्रा७२३svarajyamG723
797स्वाशिरामर्कःआ३०svashiramarkahA30
798हरिश्री निधनम्ग्रा३३७harishri nidhanamG337
799हविर्धानम्ग्रा१५९, ग्रा१६०havirdhanamG159, G160
800हारिवर्णम्ग्रा६५९-६६२harivarnamG659-662
801हाविष्कृतम्ग्रा२३१, ग्रा२३२havishkritamG231, G232
802हाविष्मतम्ग्रा२२९, ग्रा२३०havishmatamG229, G230
803हिकम्ग्रा७५८hikamG758
804ह्रस्वावैरूपम्आ२hrasvavairupamA2

Related Content

सामगान आरम्भ पद अनुक्रमणी (Index of Samaganas starting phras

श्री सभापतिकृत श्री जैमिनीय लक्षणानि Dharana Lakshanam on J