logo

|

Home >

Scripture >

scripture >

Sanskrit

श्रीत्यागराजाष्टकम् - Thiyagaraja Ashtakam

Thiyagaraja Ashtakam

(श्री स्वामी शास्त्रिभिः विरचितम्)


कल्याण सौगन्धिक पुष्पहार संशोभिकण्ठाय कलाधराय ।

कल्याण शैलेन्द्र धनुर्धराय श्रीत्यागराजाय नमोनमस्ते ॥१॥

 

मुक्तेन्द्र नीलादि सुरत्नराशी संशोभि सिंहासन संस्थिताय ।

मुक्ताकुमाराख्यमविस्तुताय श्रीत्यागराजाय नमोनमस्ते ॥२॥

 

कीशानन श्रीमुछुकुन्दभूप संप्रार्थनाद्भूतलमागताय ।

कोशान्तरस्थायकुमारपित्रे  श्रीत्यागराजाय नमोनमस्ते ॥३॥

 

गोप्त्रेपशूनां गुरुराजरूप धर्त्रेसताम् श्रीपुर संस्थिताय ।

गुप्तस्वगात्रायकुलाभ्जगाय श्रीत्यागराजाय नमोनमस्ते ॥४॥

 

कान्ताऽतिसौन्दर्यरथस्तिताय कान्तासमाश्लेषित कन्धराय ।

कान्तार्द्धरूपाय गजास्यपित्रे श्रीत्यागराजाय नमोनमस्ते ॥५॥

 

निरन्तराभ्यासविशेषवेद्य भोदस्वरूपाय निरंजनाय ।

निरंकुशानन्द पदप्रदाय श्रीत्यागराजाय नमोनमस्ते ॥ ६॥

 

श्रीराजराजेश्वरसत्किरीट रत्नप्रभाव्याप्तपदाम्भुजाय ।

श्रीराजगोपालहृदिस्थिताय श्रीत्यागराजाय नमोनमस्ते ॥७॥

 

अनन्तहृद्वारिजहंसरूप नृत्तंकरायाऽदिगुरूत्तमाय ।

अनन्तकल्याण गुणैकथाम्ने श्रीत्यागराजाय नमोनमस्ते ॥८॥

 

श्रीमछ्छिदानन्दगुरुस्वरूप श्रीत्यागराजांघ्रि सरोजयुग्मे ।

अनन्तभोदप्रदमष्टकाव्यं स्तोत्रंसुभक्त्यामयकार्पितंहि ॥९॥

 

Related Content