logo

|

Home >

Scripture >

scripture >

Sanskrit

प्रदोष स्तोत्रम् - Pradosha Stotram

Pradosha Stotram


जय देव जगन्नाथ जय शङ्कर शाश्वत । 
जय सर्वसुराध्यक्ष जय सर्वसुरार्चित ॥१॥ 

 

जय सर्वगुणातीत जय सर्ववरप्रद ॥ 
जय नित्य निराधार जय विश्वम्भराव्यय ॥२॥ 

 

जय विश्वैकवन्द्येश जय नागेन्द्रभूषण । 
जय गौरीपते शम्भो जय चन्द्रार्धशेखर ॥३॥ 

 

जय कोठ्यर्कसङ्काश जयानन्तगुणाश्रय । 
जय भद्र विरूपाक्ष जयाचिन्त्य निरञ्जन ॥४॥ 

 

जय नाथ  कृपासिन्धो जय भक्तार्तिभञ्जन । 
जय दुस्तरसंसारसागरोत्तारण प्रभो ॥५॥ 

 

प्रसीद मे महादेव संसारार्तस्य खिद्यतः । 
सर्वपापक्षयं कृत्वा रक्ष मां परमेश्वर ॥६॥ 

 

महादारिद्र्यमग्नस्य महापापहतस्य च ॥ 
महाशोकनिविष्टस्य महारोगातुरस्य च ॥७॥ 

 

ऋणभारपरीतस्य दह्यमानस्य कर्मभिः ॥ 
ग्रहैःप्रपीड्यमानस्य प्रसीद मम शङ्कर ॥८॥ 

 

दरिद्रः प्रार्थयेद्देवं प्रदोषे गिरिजापतिम् ॥ 
अर्थाढ्यो वाऽथ राजा वा प्रार्थयेद्देवमीश्वरम् ॥९॥ 

 

दीर्घमायुः सदारोग्यं कोशवृद्धिर्बलोन्नतिः ॥ 
ममास्तु नित्यमानन्दः प्रसादात्तव शङ्कर ॥१०॥ 

 

शत्रवः संक्षयं यान्तु प्रसीदन्तु मम प्रजाः ॥ 
नश्यन्तु दस्यवो राष्ट्रे जनाः सन्तु निरापदः ॥११॥ 

 

दुर्भिक्षमारिसन्तापाः शमं यान्तु महीतले ॥ 
सर्वसस्यसमृद्धिश्च भूयात्सुखमया दिशः ॥१२॥ 

 

एवमाराधयेद्देवं पूजान्ते गिरिजापतिम् ॥ 
ब्राह्मणान्भोजयेत् पश्चाद्दक्षिणाभिश्च पूजयेत् ॥१३॥

 

सर्वपापक्षयकरी सर्वरोगनिवारणी । 
शिवपूजा मयाऽऽख्याता सर्वाभीष्टफलप्रदा ॥१४॥

 

इति प्रदोषस्तोत्रं सम्पूर्णम् ॥

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

शिवसहस्रनामावलिः (महाभारत) - shiva sahasra naamaavaLi from

(कुछ) श्री दक्षिणामूर्ति स्तुति - Various hymns on Lord shr

चन्द्रमौलीश्वर वर्णमाला स्तुतिः - Chandramaulishvara varnam

aparaadhabhanjanastotram