logo

|

Home >

Scripture >

scripture >

Sanskrit

शिवमहिम स्तोत्रम् - Shivamahima Stotram


महेशानन्ताद्य त्रिगुणरहितामेयविमल 
स्वराकारापारामितगुणगणाकारिनिवृते । 
निराधाराधारामरवर निराकार परम 
प्रभापूराकारावर पर नमो वेद्य शिव ते ॥१॥ 

 

नमो वेदावेद्याखिलजगदुपादान नियतं 
स्वतन्त्रासामान्तानवधुतिनिजाकारविरते । 
निवर्तन्ते वाचः शिवभजनमप्राप्य मनसा 
यतोऽशक्ताः स्तोतुं सकृदपि गुणातीत शिव ते ॥२॥ 

 

त्वदन्यद्वस्त्वेकं नहि भव समस्तत्रिभुवने 
विभुस्त्वं विश्वात्मा न च परममस्तीश भवतः । 
ध्रुवं मायातीतस्त्वमसि सततं नात्र विषयो न ते 
कृत्यं सत्यं  क्वचिदपि विपर्येति शिव ते ॥३॥ 

 

त्वयैवेमं लोकं निखिलममलं व्याप्य सततं 
तथैवान्यां लोकस्थितिमनघ देवोत्तम विभो । 
त्वयैवैतत्सृष्टं जगदखिलमीशान भगव-
न्विलासोऽयं कश्चित्तव शिव नमो वेद्य शिव ते ॥४॥

 

जगत्सृष्टेः पूर्वं यदभवदुमाकान्त सततं 
त्वया लीलामात्रं तदपि सकलं रक्षितमभूत् ॥ 
तदेवाग्रे भालप्रकटनयनाद्भुतकरा-
ज्जगद्दग्ध्वा स्थास्यस्यज हर नमो वेद्य शिव ते ॥५॥ 

 

विभूतीनामन्तो भव न भवतो भूतिविलस-
न्निजाकार श्रीमन्न गुणगणसीमाप्यवगता । 
अतद्व्यावृत्याऽद्धा त्वयि सकलवेदाश्च चकिता 
भवन्त्येवासामप्रकृतिक नमो धर्ष शिव ते ॥६॥ 

 

विराड्र्रूपं यत्ते सकलनिगमागोचरमभू-
त्तदेवेदं रूपं भवति किमिदं भिन्नमथवा । 
न जाने देवेश त्रिनयन सुराराध्यचरण 
त्वमोङ्कारो वेदस्त्वमसि हि नमोऽघोर शिव ते ॥७॥ 

 

यदन्तस्तत्वज्ञा मुनिवरगणा रूपमनघं 
तवेदं सञ्चिन्त्य स्वमनसि सदासन्नविहताः । 
ययुर्दिव्यानन्दं तदिदमथवा किं तु न तथा 
किमेतज्जानेऽहं शरणद नमः शर्व शिव ते ॥८॥ 

 

तथा शक्त्या सृष्ट्वा जगदथ च संरक्ष्य बहुधा 
ततः संहॄत्यैतन्निवसति तदाधारमथवा । 
इदं ते किं रूपं निरुपम न जाने हर विभो 
विसर्गः को वा ते तमपि हि नमो भव्य शिव ते ॥९॥ 

 

तवानन्तान्याहुः शुचिपरमरूपाणि निगमा-
स्तदन्तर्भूतं सत्सदसदनिरुक्तं पदमपि । 
निरुक्तं छन्दोभिर्निलयनमिदं वानिलयनं 
न विज्ञातं ज्ञातं सकृदपि नमो ज्येष्ठ शिव ते ॥१०॥ 

 

तवाभूत्सत्यं चानृतमपि च सत्यं कृतमभूदृतं 
सत्यं सत्यं तदपि च यथा रूपमखिलम् । 
यतः सत्यं सत्यं शममपि समस्तं तव विभो 
कृतं सत्यं सत्यानृतमपि नमो रुद्र शिव ते ॥११॥ 

 

तवामेयं मेयं यदपि तदमेयं विरचितं 
न वामेयं मेयं रचितमपि मेयं विरचितुम् । 
न मेयं मेयं ते न खलु परमेयं परमयं 
न मेयं न नामेयं वरमपि नमो देव शिव ते ॥१२॥ 

 

तवाहारं हारं विदितमविहारं विरहसं 
नवाहारं हारं हर हरसि हारं न हरसि । 
न वाहारं हारं परतरविहारं परतरं 
परं पारं जाने नहि खलु नमो विश्वशिव ते ॥१३॥ 

 

यदेतत्तत्त्वं ते सकलमपि तत्त्वेन विदितम्
न ते तत्त्वं तत्त्वं विदितमपि तत्त्वेन विदितम् । 
न चैतत्तत्त्वं चेन्नियतमपि  तत्त्वं किमु भवे 
न ते तत्त्वं तत्त्वं तदपि च नमो वेद्य शिव ते ॥१४॥ 


इदं रूपं रूपं सदसदमलं रूपमपि चे-
न्न जाने रूपं ते तरतमविभिन्नं परतरम् । 
यतो नान्यद्रूपं नियतमपि वेदैर्निगदितं 
न जाने सर्वात्मन् क्वचिदपि नमोऽनन्त शिव ते ॥१५॥ 

 

ंअहद्भूतं भूतं यदपि न च भूतं तव विभो 
सदा भूतं भूतं किमु न भवतो भूतविषये । 
यदाभूतं भूतं भवति हि न भव्यं भगवतो 
भवाभूतं भाव्यं भवति न नमो ज्येष्ठ शिव ते ॥१६॥ 

 

वशीभूता भूता सततमपि भूतात्मकतया 
न ते भूता भूतास्तव यदपि भूता विभुतया । 
यतो भूता भूतास्तव तु न हि भूतात्मकतया 
न वा भूता भूताः क्वचिदपि नमो भूत शिव ते ॥१७॥

 

न ते मायामाया सततमपि मायामयतया 
ध्रुवं मायामाया त्वयि वर न मायामयमपि । 
यदा मायामाया त्वयि न खलु मायामयतया 
न मायामाया वा परमय नमस्ते शिव नमः ॥१८॥ 

 

यतन्तः संवेद्यं विदितमपि वेदैर्न विदितं 
न वेद्यं वेद्यं चेन्नियतमपि वेद्यं न विदितम् । 
तदेवेदं वेद्यं विदितमपि वेदान्तनिकरैः 
करावेद्यं वेद्यं जितमिति नमोऽतर्क्य शिव ते ॥१९॥ 

 

शिवं सेव्यं भावं शिवमतिशिवाकारमशिवं 
न सत्यं शैवं तच्छिवमिति शिवं सेव्यमनिशम् । 
शिवं शान्तं मत्वा शिवपरमतत्त्वं शिवमयं 
न जाने रूपत्वं शिवमिति नमो वेद्य शिव ते ॥२०॥ 

 

यदज्ञात्वा तत्त्वं सकलमपि संसारपतितं 
जगज्जन्मावृत्तिं दहति सततं दुःखनिलयम् । 
यदेतज्ज्ञात्वैवावहति च निवृत्तिं परतरां 
न जाने तत्तत्त्वं परमिति नमो वेद्य शिव ते ॥२१॥ 

 

न वेदं यद्रूपं निगमविषयं मङ्गळकरं 
न दृष्टं केनापि ध्रुवमिति विजाने शिव विभो । 
ततश्चित्ते शंभो नहि मम विषादो‍ऽघविकॄत्तिः 
प्रयत्नल्लब्धेऽस्मिन्न किमपि नमः पूर्ण शिव ते ॥२२॥ 

 

तवाकर्ण्यागूढं यदपि परतत्त्वं श्रुतिपरं 
तदेवातीतं सन्नयनपदवीं नात्र तनुते । 
कदाचित्किञ्चिद्वा स्फुरति कतिधा चेतसि तव 
स्फुरद्रूपं भव्यं भवहर परावेद्य शिव ते ॥२३॥

 

त्वमिन्दुर्भानुस्त्वं हुतभुगसि वायुश्च सलिलं 
त्वमेवाकाशोऽसि क्षितिरसि तथाऽऽत्माऽसि भगवन् । 
ततः सर्वाकारस्त्वमसि भवतो भिन्नमनघान्न 
तत्सत्यं सत्यं त्रिनयन नमोऽनन्त शिव ते ॥२४॥ 

 

विधुं धत्से नित्यं शिरसि मृदुकण्ठोऽपि गरळं 
नवं नागाहारं भसितममलं भासुरतनुम् । 
करे शूलं भाले ज्वलनमनिशं तत्किमिति ते 
न तत्त्वं जानेऽहं भवहर नमः कुर्प शिव ते ॥२५॥ 

 

तवापाङ्गः शुद्धो यदि भवति भव्ये शुभकरः 
कदाचित्त्कस्मिंश्चिल्लधुतरनरे विप्रभवति । 
स एवैताल्लोकान् रचयितुमलं सापि च महान्-
कृपाधारोऽयं सुकयति नमोऽनन्त शिव ते ॥२६॥ 

 

भवन्तं देवेशं शिवमितरगीर्वाणसदृशं 
प्रमादाद्यः कश्चिद्यदि यदपि चित्तेऽपि मनुते । 
स दुःखं लब्ध्वाऽन्ते नरकमपि याति ध्रुवमिदं 
ध्रुवं देवाराध्यामितगुण नमोऽनन्त शिव ते ॥२७॥ 

 

प्रदोषे रत्नाढ्ये  मृदुलतरसिंहासनवरे 
भवानीमारूढामसकृदपि संवीक्ष्य भवता । 
कृतं सम्यङ्नाठ्यं प्रथितमिति वेदोऽपि भवति 
प्रभावः को वाऽयं तव हर नमो दीप शिव ते ॥२८॥ 

 

श्मशाने सञ्चारः किमु शिव न ते क्वापि गमनं
यतो विश्वं व्याप्याखिलमपि सदा तिष्ठति भवान् । 
विभुं नित्यं शुद्धं शिवमुपहतं व्यापकमिति 
श्रुतिः साक्षाद्वक्ति त्वयमपि नमः शुद्ध शिव ते ॥२९॥ 

 

धनुर्मेरुः शेषो धनुवरगुणो यानमवनि-
स्तवैवेदं चक्रं निगमनिकरा वाजिनिकराः । 
पुरोलक्ष्यं यन्ता विधिरिपुहरिश्चेति निगमः 
किमेवं त्वन्वेष्यो निगदति नमः पूर्ण शिव ते ॥३०॥ 

 

मृदुः सत्त्वं त्वेतद्भवमनघयुक्तं च रजसा 
तमोयुक्तं शुद्धं हरमपि शिवं निष्कळमिति । 
वदत्येको वेदस्त्वमसि तदुपास्यं ध्रुवमिदं 
त्वमोङ्कराकारो ध्रुवमिति नमोऽनन्त शिव ते ॥३१॥ 

 

जगत्सुप्तिं बोधं व्रजति भवतो निर्गतमपि 
प्रवृत्तिं व्यापरं पुनरपि सुषुप्तिं च सकलम् । 
त्वदन्यं त्वत्प्रेक्ष्यं व्रजति शरणं नेति निगमो 
वदत्यद्धा सर्वः शिव इति नमः स्तुत्य शिव ते ॥३२॥ 

 

त्वमेवालोकानामधिपतिरुमानाथ जगतां शरण्यः 
प्राप्यस्त्वं जलनिधिरिवानन्तपयसाम् । 
त्वदन्यो निर्वाणं तट इति च निर्वाणयतिरप्यतः 
सर्वोत्कृष्टस्त्वमसि हि नमो नित्य शिव ते ॥३३॥ 

 

तवैवांशो भानुस्तपति विधुरप्येति पवनः 
पवत्येषोऽग्निश्च ज्वलति सलिलं च प्रवहति ।
तवाज्ञाकारित्वं सकलसुरवर्गस्य सततम् 
त्वमेक: स्वातन्त्र्यं वहसि हि नमोऽनन्त शिव ते ॥३४॥ 

 

स्वतन्त्रोऽयं सोमः सकलभुवनैकप्रभुरयं 
नियन्ता देवानामपि हर नियन्तासि न परः ।
शिवः शुद्धा मायारहित इति वेदोऽपि वदति 
स्वयं तामाशास्य त्रयहर नमोऽनन्त शिव ते ॥३५॥ 

 

नमो रुद्रानन्तामरवर नमः शङ्कर विभो 
नमो गौरीनाथ त्रिनयन शरण्याङ्घ्रिकमल । 
नमः शर्वः श्रीमन्ननघ महदैश्वर्यनिलय 
स्मरारे पापारे जय जय नमः सेव्य शिव ते ॥ ३६॥ 

 

महादेवामेयानघगुणगणप्रामवसत-
न्नमो भूयो भूयः पुनरपि नमस्ते पुनरपि । 
पुराराते शंभो पुनरपि नमस्ते शिव विभो 
नमो भूयो भूयः शिव शिव नमोऽनन्त शिव ते ॥३७॥

 

कदाचिद्गण्यन्ते निबिडनियतवृष्टिकणिकाः 
कदाचित्तत्क्षेत्राण्यपि सिकतलेशं कुशलिना । 
अनन्तैराकल्पं शिव गुणगणश्चारुरसनै-
र्न शक्यं ते नूनं गणयितुमुषित्वाऽपि सततम् ॥३८॥ 

 

मया विज्ञायैषाऽनिशमपि कृता जेतुमनसा 
सकामेनामेया सततमपराधा बहुविधाः । 
त्वयैते क्षन्तव्याः क्वचिदपि शरीरेण वचसा 
कृतैर्नैतैर्नूनं शिव शिव कृपासागर विभो ॥३९॥ 

 

प्रमादाद्ये केचिद्विततमपराधा विधिहताः 
कृताः सर्वे तेऽपि प्रशममुपयान्तु स्फुटतरम् । 
शिवः श्रीमच्छम्भो शिवशिव महेशेति च जपन् 
क्वचिल्लिङ्गाकारे शिव हर वसामि स्थिरतरम् ॥४०॥ 

 

इति स्तुत्वा शिवं विष्णुः प्रणम्य च मुहुर्मुहुः । 
निर्विण्णो न्यवसन्नूनं कृताञ्जलिपुटः स्थिरम् ॥४१॥ 

 

तदा शिवः शिवं रूपमादायोवाच सर्वगः ।
भीषयन्नखिलान्भूतान् घनगम्भीरया गिरा ॥४२॥ 

 

मदीयं रूपममलं कथं ज्ञेयं भवादृशैः । 
यत्तु वेदैरविज्ञातमित्युक्त्वाऽन्तर्दधे शिवः ॥४३॥

 

ततः पुनर्विधिस्तत्र तपस्तप्तुं समारभत् । 
विष्णुश्च शिवतत्त्वस्य ज्ञानार्थमतियत्नतः ॥४४॥ 

 

तादृशी शिव मे वाच्छा पूजायित्वा वदाम्यहम् ।
नान्यो मयाऽर्च्यो देवेषु विना शंभुं सनातनम् ॥ ४५॥ 

 

त्वयापि शाङ्करं लिङ्गं पूजनीयं प्रयत्नतः ।
विहायैवान्यदेवानां पूजनं शेष सर्वदा ॥४६॥ 

 

इति श्रीस्कन्दपुराणे विष्णुविरचितं शिवमहिमस्तोत्रं संपूर्णम् ॥

Related Content

asitakRutaM shivastotram (असितकृतं शिवस्तोत्रम्)

daaridrya dahana shiva stotram (दारिद्र्य दहन शिव स्तोत्रम्

Shiva Mahimna Stotra

Shivamahima Stotram

The Greatness Of Siva