logo

|

Home >

Scripture >

scripture >

Sanskrit

श्रीशिवस्तुति कदम्बम् - Srishivastuti Kadambam

Srishivastuti Kadambam


आह्लादजनकस्याद्य सान्निध्यात्तव शङ्कर । 
चन्द्रश्चन्द्रत्वमापेदे जाने चन्द्रलसज्जट ॥१॥

 

कालकूटं निगृह्यादावरक्षः सकलं जगत् । 
को वाऽत्र विस्मयः शंभो कालस्यैकस्य निग्रहे ॥२॥ 

 

अभवस्त्वं सूचयितुं लोकानामर्धनारीशः । 
अर्धो वेत्याम्नायः स्वार्थपरो नार्थवाद इति ॥३॥ 

 

जडताविदलनदीक्षित जडतापहृतिं करोषि नो चेन्मे । 
दीक्षाभङ्गो न भवेद्दाक्षायण्याश्रिताङ्ग किमु तेन ॥४॥ 

 

पशुपतिमव मां शंभो पशुपतिरसि गिरिश यस्मात्वम् । 
श्रुतिरप्येवं ब्रुते कर्तव्या ह्यात्मरक्षेति ॥५॥ 

 

शीर्षोपरि चन्द्रस्ते लोके शास्त्रे च विख्यातः ।
कण्ठोपर्यकळङ्कः पूर्णः कोऽयं निशाकरो ब्रुहि ॥६॥ 

 

कवित्ववारशिशरन्निशेशं जडत्वनागेन्द्रविभेदसिंहम् । 
मृगत्वगाबद्धकटिप्रदेशं महत्त्वदं नौमि नताय शंभुम् ॥७॥ 

 

यदङ्घ्रिपाथोरुहसेवनेन प्रयाति सर्वोत्तमतां जडोऽपि । 
तमम्बिकामानसपद्महंसमुपाश्रये सत्वरचितशुद्धये ॥८॥ 

 

बहूनां जनानां मनोऽभीष्टजातं सुसूक्ष्मं वितीर्याशु गर्वायसे त्वम् । 
महेशान यद्यस्ति शक्तिस्तवाहो महन्मन्मनोऽभीष्टमाशु प्रयच्छ ॥९॥ 

 

अपां पुष्पार्धस्य प्रतिदिनमहो धारणवशात्प्रभो 
किं निर्वेदाद्धरणिगतपुष्पालिमधुना । 
रसाद्धत्से शीर्षे शशधरकिरीटागतनयासहाय 
प्रब्रूहि प्रणतजनकारुण्यभरित ॥१०॥ 

 

बहोः कालात्किं वा शिरसि कृतवासं तव विधुं 
वियोगं किं पत्युर्भृशमसहमानाः स्वयमहो । 
समालिङ्गन्त्येताः पतिमतिरसात्पुष्पमिषतः 
प्रभो तारास्तस्मादसि सुमकिरीटस्त्वमधुना ॥११॥ 

 

भक्तानां हृद्रथानां निजनिजपदवीप्राप्तये पार्वतीशः 
कारुण्यापारवारांनिधिरगपतिजासंयुतः संभ्रमेण । 
आरुह्यैकं हि बाह्यं रथमिह निखिलांश्चालयन्किं पुरोक्तान्गर्वं 
पक्षीशवाय्वोर्हरति करुणया शीघ्रनम्रेष्टदायी ॥१२॥ 

 

मत्पापानां बहूनां परिमितिरधुनाऽधीश नास्त्येव नूनं 
त्वद्वत्पापोपशान्तिप्रदमिह भुवने नास्ति दैवं च सद्यः । 
तस्मान्मत्पापराशिं दह दह तरसा देहि शुद्धां च बुद्धिं 
स्रोतः श्रेष्ठावतंस प्रणतभयहर प्राणनाथागजायाः ॥१३॥ 

 

कामं सन्तु सुराः स्वपादनमनस्तोत्रार्चनाभिश्चिरं 
देहं कर्शयते जनाय फलदास्तान्नाश्रये जात्वपि । 
यो जात्वप्यवशात्स्वनाम वदते लोकाय शीघ्रेष्टदः 
सोऽव्याद्धेतुविहीनपूर्णकरुणः कान्तायितार्धः शिवः ॥१४॥ 

 

नित्यानित्यविवेकभोगविरती शान्त्यादिषट्कं तथा 
मोक्षेच्छामनपायिनीं वितर भो शंभो कृपावारिधे । 
वेदान्तश्रवणं तदर्थमननं ध्यानं चिरं ब्रह्मणः 
सच्चिद्रूपतनोरखण्डपरमानन्दात्मनः शङ्कर ॥१५॥ 

 

मन्नीकाशतनुं प्रगॄह्य करुणावारांनिधे सत्वरं 
श्रृङ्गाद्रौ वस मोदतः करुणया व्याख्यानसिंहासने । 
कुर्वल्लोकततिं स्वधर्मनिरतां सौख्यैरशेषैर्वृताम- 
द्वैतात्मविबोधपूर्णहृदयां चातन्वपर्णापते ॥१६॥ 

 

यत्पदाम्बुजसमर्चनसक्तः सक्तिमाशु विषयेषु विहाय । 
सच्चिदात्मनि विलीनमनस्काः संभवन्ति तमहं शिवमीडे ॥१७॥ 

 

रजनीवल्लभचूडो रजनीचरसेव्यपदपद्मः । 
राकाशशाङ्कधवळो राजति रमणीगृहीतवामाङ्गः ॥१८॥

 

करवाणीतनुभिस्ते करवाणीशाङ्घ्रिसन्नतिं मोदात् । 
करवाणीतनुशुद्ध्यै करवाणीश्रीबहुत्वाय ॥१९॥

 

इति श्रीशिवस्तवकदम्बं संपूर्णम् ॥

Related Content

Shiva Stutih (Shri Mallikuchisoorisoonu Narayana Panditaach

shivastutiH (langkeshvara virachitaa)

Srishiva Suvarnamala Stavah - Romanized script

Vishvanathanagari Stotram

विश्वनाथनगरीस्तोत्रम - Vishvanathanagari Stotram