logo

|

Home >

Scripture >

scripture >

Sanskrit

श्रीशिव नवरत्नमाला स्तवः - Srishiva Navaratnamala Stavah

Srishiva Navaratnamala Stavah


कलय कलावित्प्रवरं कलया नीहारदीधितेः शीर्षम् । 
सततमलङ्कुर्वाण प्रयतावनदीक्ष यक्षराजसख ॥१॥ 

 

कान्तागेन्द्रसुतायाः शान्ताहङ्कारचिन्त्यचिद्रूप । 
कान्तारखेलनरुचे शान्तान्तःकरणमेनमव शंभो ॥२॥ 

 

दाक्षायणीमनोऽम्बुजभानो वीक्षावितीर्णविनतेष्ट । 
द्राक्षामधुरिममदभरशिक्षाकर्त्रीं प्रदेहि मम वाचम् ॥३॥ 

 

पारदसमानवर्णो नीरदनीकाशदिव्यगलदेशः । 
पादनतदेवसङ्घः पशुनिशं पातु मामीशः ॥४॥ 

 

प्रत्यक्षो भव शंभो गुरुरूपेणाशु मेऽद्य करुणाब्धे ।
चिरतरमिह वासं कुरु जगतीं रक्षन्प्रबोधदानेन ॥५॥ 

 

यक्षाधिपसखमनिशं रक्षाचतुरं समस्तलोकानाम् । 
वीक्षादापितकवितं दाक्षायण्याः पतिं नौमि ॥६॥ 

 

यमनियमनिरतलभ्यं शमदममुखषट्कदानकृतदीक्षम् । 
रमणीयपदसरोजं शमनाहितमाश्रये सततम् ॥७॥ 

 

यमिहृन्मानसहंसं शमिताघौघं प्रणाममात्रेण । 
अमितायुःप्रदपूजं कमितारं नौमि शैलतनयायाः ॥८॥ 

 

येन कृतमिन्दुमौले मानववर्येण तावकस्मरणम् । 
तेन जितं जगदखिलं को न ब्रुते सुरार्यतुल्येन ॥९॥ 

 

इति शिवनवरत्नमालास्तवः संपूर्णः ॥

Related Content

श्रीशिव नवरत्नमाला स्तवः - Srishiva Navaratnamala Stavah