logo

|

Home >

Scripture >

scripture >

Sanskrit

श्रीकण्ठेश स्तोत्रम् - Srikantesha Stotram

Srikantesha Stotram


आर्द्रान्तःकरणस्त्वं यस्मादीशान भक्तवृन्देषु । 
आर्द्रोत्सवप्रियोऽतः श्रीकण्ठात्रास्ति नैव सन्देहः ॥१॥

 

द्रष्टॄंस्तवोत्सवस्य हि लोकान्पापात्तथा मृत्योः । 
मा भीरस्त्विति शंभो मध्येतिर्यग्ग तागतैर्ब्रूषे ॥२॥ 

 

प्रकरोति करुणयार्द्रान् शंभुर्नम्रानिति प्रबोधाय । 
धर्मोऽयं किल लोकानार्द्रान्कुरुतेऽद्य गौरीश ॥३॥

 

आर्द्रा नटेशस्य मनोऽब्जवृत्तिरित्यर्थसंबोधकृते जनानाम् । 
आर्द्रर्क्ष एवोत्सवमाह शस्तं पुराणजालं तव पार्वतीश ॥४॥ 

 

बाणार्चने भगवतः परमेश्वरस्य 
प्रीतिर्भवेन्निरुपमेति यतः पुराणैः । 
संबोध्यते परशिवस्य यथान्धकं ततः करोति 
बाणार्चनं जगति भक्तियुता जनाळिः ॥५॥ 

 

यथान्धकं त्वं विनिहत्य शीघ्रं लोकस्य रक्षामकरोः कृपाब्धे ।
तथाज्ञतां मे विनिवार्य शीघ्रं विद्यां प्रयच्छाशु सभाधिनाथ ॥६॥ 

 

इति श्रीकण्ठेशस्तोत्रं संपूर्णम् ॥

Related Content