logo

|

Home >

Scripture >

scripture >

Sanskrit

श्रीकामेश्वर स्तोत्रम् - Srikameshvara Stotram

Srikameshvara Stotram


ककाररूपाय करात्तपाशसॄणीक्षुपुष्पाय कलेश्वराय । 
काकोदरस्रग्विलसद्गलाय कामेश्वरायास्तु नतेः सहस्रम् ॥१॥ 

 

कनत्सुवर्णाभजटाधराय सनत्कुमारादिसुनीडिताय । 
नमत्कलादानधुरन्धराय कामेशवरायास्तु नतेः सहस्रम् ॥२॥ 

 

कराम्बुजातम्रदिमावधूतप्रवालगर्वाय दयामयाय । 
दारिद्र्यदावामृतवृष्टये ते कामेशवरायास्तु नतेः सहस्रम् ॥३॥ 

 

कल्याणशैलेषुघयेऽहिराजगुणाय लक्ष्मीधवसायकाय ।
पृथ्वीरथायागमसैन्धवाय कामेशवरायास्तु नतेः सहस्रम् ॥४॥ 

 

कल्याय बल्याशरसङ्घभेदे तुल्या न सन्त्येव हि यस्य लोके । 
शल्यापहर्त्रे विनतस्य तस्मै कामेशवरायास्तु नतेः सहस्रम् ॥५॥ 

 

कान्ताय शैलाधिपतेः सुताय घटोद्भवात्रेयमुखार्चिताय ।  
अघौघविध्वंसनपण्डिताय कामेशवरायास्तु नतेः सहस्रम् ॥६॥ 

 

कामरये काङ्क्षितदाय शीघ्रं त्रात्रे  सुराणां निखिलाद्भयाच्च । 
चलत्फणीन्द्रश्रितकन्धराय कामेशवरायास्तु नतेः सहस्रम् ॥ ७॥

 

कालान्तकाय प्रणतार्तिहन्त्रे तुलाविहीनास्यसरोरुहाय । 
निजाङ्गसौन्दर्यजिताङ्गजाय कामेशवरायास्तु नतेः सहस्रम् ॥८॥ 

 

कैलासवासादरमानसाय कैवल्यदाय प्रणतव्रजस्य । 
पदाम्बुजानम्रसुरेश्वराय कामेशवरायास्तु नतेः सहस्रम् ॥९॥ 

 

हतारिषट्कैरनुभूयमाननिजस्वरूपाय निरामयाय । 
निराकृतानेकविधामयाय कामेशवरायास्तु नतेः सहस्रम् ॥१०॥ 

 

हतासुराय प्रणतेष्टदाय प्रभाविनिर्धूतजपासुमाय । 
प्रकर्षदाय प्रणमज्जनानां कामेशवरायास्तु नतेः सहस्रम् ॥११॥ 

 

हराय ताराधिपशेखराय तमालसङ्काशगलोज्ज्वलाय । 
तापत्रयाम्भोनिधिवाडवाय कामेशवरायास्तु नतेः सहस्रम् ॥१२॥ 

 

हृद्यानि पद्यानि विनिःसरन्ति मुखाम्बुजाद्यत्पदपूजकानाम् । 
विना प्रयत्नं कमपीह तस्मै कामेश्वरायास्तु नतेः सहस्रम् ॥१३॥

 

इति कामेश्वरस्तोत्रं संपूर्णम् ॥

Related Content