logo

|

Home >

Scripture >

scripture >

Sanskrit

शिवकण्ठ स्तुतिः - Shivakanta Stutih

Shivakanta  Stutih


पातु वो नीलकण्ठस्य कण्ठः श्यामाम्बुदोपमः । 
गौरीभुजलता यत्र विद्युल्लेखेव राजते ॥१॥

 

पातु वः शितिकण्ठस्य तमालसदृशश्यामळो गळः । 
संसक्तपार्वतीबाहुसुवर्णनिकषोपलः ॥२॥

 

कस्तुरेतिलकन्ति भालफलके देव्या मुखाम्भोरुहे 
रोलम्बन्ति तमालबालमुकुळोत्तंसन्ति मौलिं प्रति । 
याः कर्णे विकचोत्पलन्ति कुचयोरंसे च कालागुरु-
स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ॥३॥ 

 

कस्तुरीयन्ति भाले तदनु नयनयोः कज्जलीयन्ति कर्ण-
प्रान्ते नीलोत्पलीयन्त्युरसि मरकतालङ्कृतीयन्ति देव्याः । 
रोमालीयन्ति नाभेरुपरि मध्ये कल्याणं कुर्युरेते 
त्रिजगति पुरुजित्कण्ठभासां विलासाः ॥४॥ 

 

इति शिवकण्ठस्तुतिः समाप्ता ॥

Related Content

Shivakanta Stutih - Romanized script

शिवकण्ठ स्तुतिः - Shivakanta Stutih

শিৱকণ্ঠ স্তুতিঃ - Shivakanta Stutih

શિવકણ્ઠ સ્તુતિઃ - Shivakanta Stutih

சிவகண்ட ஸ்துதி: - Shivakanta Stutih