logo

|

Home >

Scripture >

scripture >

Sanskrit

गौरीश्वर स्तुतिः - Gaurishvara Stutih

Gaurishvara Stutih


दिव्यं वारि कथं यतः सुरधुनी मौलौ कथं पावकॊ 
दिव्यं तद्धि विलॊचनं कथमहिर्दिव्यं स चाङ्गॆ तव । 
तस्माद्दयूतविधौ त्वयाद्य मुषितॊ हारः परित्यज्यता-
मित्थं शैलभुवा विहस्य लपितः शम्भुः शिवायास्तु वः ॥१॥ 

 

श्रीकण्ठस्य सकृत्तिकार्तभरणी मूर्तिःसदा रॊहिणी
ज्यॆष्ठा भाद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता । 
दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृता 
श्रॆयॊ वैश्रवणान्विता भगवतॊ नक्षत्रपालीव वः ॥२॥ 

 

ऎषा तॆ हर का सुगात्रि कतमा मूर्ध्नि स्थिता किं जटा 
हंसः किं भजतॆ जटां नहि शशी चन्द्रॊ जलं सॆवतॆ । 
मुग्धॆ भूतिरियं कुतॊऽत्र सलिलं भूतिस्तरङ्गायतॆ 
ऎवं यॊ विनिगूहतॆ त्रिपथगां पायात्स वः शङ्करः ॥३॥ 

 

इति गौरीश्वरस्तुतिः समाप्ता ॥

Related Content

गौरीश्वर स्तुतिः - Gaurishvara Stutih