logo

|

Home >

Scripture >

scripture >

Sanskrit

श्रीकाशिविश्वॆश्वरादि स्तॊत्रम् - Sri Kashivishveshvaraadi Stotram

Sri Kashivishveshvaraadi Stotram


नमः श्रीविश्वनाथाय दॆववन्द्यपदाय तॆ ॥ 
काशीशॆशावतारॆ मॆ दॆवदॆव ह्युपादिश ॥१॥ 

 

मायाधीशं महात्मानं सर्वकारणकारणम् ॥ 
वन्दॆ तं माधवं दॆवं यः काशीं चाधितिष्ठति ॥२॥ 

 

वन्दॆ तं धर्मगॊप्तारं सर्वगुह्यार्थवॆदिनम् ॥ 
गणदॆवं ढुण्ढिराजं तं महान्तं स्वविघ्नहम् ॥३॥ 

 

भारं वॊढुं स्वभक्तानां यॊ यॊगं प्राप्त उत्तमम् ॥ 
तं सढुण्ढिं दण्डपाणिं वन्दॆ गङ्गातटस्थितम् ॥४॥ 

 

भैरवं दंष्ट्राकराळं भक्ताभयकरं भजॆ ॥ 
दुष्टदण्डशूलशीर्षधरं वामाध्वचारिणम् ॥ ५॥ 

 

श्रीकाशीं पापशमनीं दमनीं दुष्टचॆतसः ॥ 
स्वनिःश्रॆणिं चाविमुक्तपुरीं मर्त्यहितां भजॆ ॥६॥ 

 

नमामि चतुराराध्यां सदाऽणिम्नि स्थितिं गुहाम् ॥ 
श्रीगङ्गॆ भैरवीं दूरीकुरु कल्याणि यातनाम् ॥७॥ 

 

भवानि रक्षान्नपूर्णॆ सद्वर्णितगुणॆऽम्बिकॆ ॥ 
दॆवर्षिवन्द्यांबुमणिकर्णिकां मॊक्षदां भजॆ ॥८॥ 

 

इति काशीविश्वॆश्वरादिस्तॊत्रं संपूर्णम् ॥

Related Content

Abhayankaram Shivaraksha Stotram

About the Saints in English

aparaadhabhanjanastotram

Articles from Siddhanta Deepika in English

asitakRutaM shivastotram (असितकृतं शिवस्तोत्रम्)