logo

|

Home >

Scripture >

scripture >

Sanskrit

विश्वमूर्ति स्तोत्रम् - Vishvamoorti Stotram

Vishvamoorti Stotram

अकारणायाखिलकारणाय नमो महाकारणकारणाय । 
नमोऽस्तु कालानललोचनाय कृतागसं मामव विश्वमूर्ते ॥१॥ 

 

नमोऽस्त्वहीनाभरणाय नित्यं नमः पशूनां पतये मृडाय । 
वेदान्तवेद्याय नमो नमस्ते कृतागसं मामव विश्वमूर्ते ॥२॥

 

नमोऽस्तु भक्तेहितदानदात्रे सर्वौषधीनां पतये नमोऽस्तु ।
ब्रह्मण्यदेवाय नमो नमस्ते कृतागसं मामव विश्वमूर्ते॥३॥ 

 

कालाय कालानलसन्निभाय हिरण्यगर्भाय नमो नमस्ते । 
हालाहलादाय सदा नमस्ते कृतागसं मामव विश्वमूर्ते ॥४॥ 

 

विरिञ्चिनारायणशक्रमुख्यैरज्ञातवीर्याय नमो नमस्ते । 
सूक्ष्मातिसूक्ष्माय नमोऽघहन्त्रे कृतागसं मामव विश्वमूर्ते ॥५॥ 

 

अनेककोटीन्दुनिभाय तेऽस्तु नमो गिरीणां पतयेऽघहन्त्रे । 
नमोऽस्तु ते भक्तविपद्धराय कृतागसं मामव विश्वमूर्ते ॥ ६॥ 

 

सर्वान्तरस्थाय विशुद्धधाम्ने नमोऽस्तु ते दुष्टकुलान्तकाय । 
समस्ततेजोनिधये नमस्ते कृतागसं मामव विश्वमूर्ते ॥७॥ 

 

यज्ञाय यज्ञादिफलप्रदात्रे यज्ञस्वरूपाय नमो नमस्ते । 
नमो महानन्दमयाय नित्यं कृतागसं मामव विश्वमूर्ते ॥८॥ 

 

इति स्तुतो महादेवो दक्षं प्राह कृताञ्जलिम् । 
यत्तेऽभिलषितं दक्ष तत्ते दास्याम्यहं ध्रुवम् ॥९॥ 

 

अन्यच्च श्रृणु भो दक्ष यच्च किञ्चिद्ब्रवीम्यहम् । 
यत्कृतं हि मम स्तोत्रं त्वया भक्त्या प्रजापते ॥१०॥ 

 

ये श्रद्धया पठिष्यन्ति मानवाः प्रत्यहं शुभम् ।
निष्कल्मषा भविष्यन्ति सापराधा अपि ध्रुवम् ॥११॥ 

 

इति दक्षकृतं विश्वमूर्तिस्तोत्रं संपूर्णम् ॥

Related Content

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

श्री शिवापराधक्षमापण स्तोत्रम - Shivaaparaadhakshamaapana

ਪ੍ਰਦੋਸ਼ ਸ੍ਤੋਤ੍ਰਮ - Pradoshastotram