logo

|

Home >

Scripture >

scripture >

Sanskrit

शशाङ्कमौलीश्वर स्तोत्रम् - Shashaangamoulishvara Stotram

Shashaangamoulishvara Stotram
 

माङ्गल्यदाननिरत प्रणमज्जनानां 
मान्धातृमुख्यधरणीपतिचिन्तिताङ्घ्रे । 
मान्द्यान्धकारविनिवारणचण्डभानो 
मां पाहि धीरगुरुभूत शशाङ्कमौले ॥१॥

 

मां प्राप्नुयादखिलसौख्यकरी सुधीश्च
माकन्दतुल्यकविता सकलाः कलाश्च ।
क्वाचित्कयत्पदसरोजनतेर्हि स त्वं
मां पाहि धीरगुरुभूत शशाङ्कमौले ॥२॥

 

मातङ्गकृत्तिवसन प्राणतार्तिहारिन्
मायासरित्पतिविशोषणवाडवाग्ने ।
मानोन्नतिप्रद निजाङ्घ्रिजुषां नराणां
मां पाहि धीरगुरुभूत शशाङ्कमौले ॥३॥

 

इति शशाङ्कमौलीश्वरस्तोत्रं संपूर्णम् ॥
 

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্ - Dvadasha Jyothirlinga Stotr