logo

|

Home >

Scripture >

scripture >

Sanskrit

सन्तति प्रदम् अभिलाष अष्टक स्तोत्रम् - Santhathi Pradama Abhilasha Ashtaka Stotram

Santhathi Pradama Abhilasha Ashtaka Stotram

एकं ब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेह नानास्ति किञ्चित् । 
एको रुद्रो न द्वितीयोऽवतस्थे तस्मादेकं त्वां प्रपद्ये महेशम् ॥१॥ 

एकः कर्ता त्वं हि सर्वस्य शंभो नानारूपेष्वेकरूपोऽप्यरूपः । 
यद्वत्प्रत्यक्पूर्ण एकोऽप्यनेकस्तस्मान्नान्यं त्वां विनेशं प्रपद्ये ॥२॥ 

रज्जौ सर्पः शुक्तिकायां च रौप्यं पयः पूरस्तन्मृगाख्ये मरीचौ । 
यद्वत्तद्वद्विष्वगेव प्रपञ्चो यस्मिन् ज्ञाते तं प्रपद्ये महेशम् ॥३॥ 

तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीतभानौ प्रसादः । 
पुष्पे गन्धो दुग्धमध्ये च सर्पिर्यत्तच्छंभो त्वं ततस्त्वां प्रपद्ये ॥४॥ 

शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्रेरघ्राणस्त्वं व्यङ्घ्रिरायासि दूरात् । 
व्यक्षः पश्येस्त्वं रसज्ञोऽन्यजिह्वः कस्त्वां सम्यग्वेत्त्यतस्त्वां प्रपद्ये ॥५॥ 

नो वेदस्त्वामीश साक्षाद्विवेद नो वा विष्णुर्नो विधाताऽखिलस्य ॥ 
नो योगीन्द्रा नेन्द्रमुख्याश्च देवा भक्तो वेद त्वामतस्त्वां प्रपद्ये ॥६॥ 

नो ते गोत्रं नेश जन्मापि नाख्या नो त्वा रूपं नैव शीलं न देशः । 
इत्थंभूतोऽपीश्वरस्त्वं त्रिलोक्या सर्वान्कामान् पूरयेस्तद्भजे त्वाम् ॥७॥ 

त्वत्तः सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशान्तः। 
त्वं वै शुद्धस्त्वं युवा त्वं च बालस्तत्वं यत्किं नास्त्यतस्त्वां नतोऽस्मि ।८॥

स्तुत्वेति विप्रो निपपात भूमौ स दण्डवद्यावदतीव हृष्टः । 
तावत्स तालोऽखिलवृद्धवृद्धः प्रोवाच भूदेव वरं वृणीहि ॥९॥ 

तत उत्थाय हृष्टात्मा मुनिर्विश्वानरः कृती । 
प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो ॥१०॥ 

सर्वान्तरात्मा भगवान् सर्वः सर्वप्रदो भगवान् । 
याच्ञां प्रति नियुङ्क्ते मां किमीशो दैन्यकारिणीम् ॥११॥ 

इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य ह । 
शुचेः शुचिव्रतस्याथ शुचि स्मित्वाऽब्रवीच्छिशुः ॥१२॥ 

बाल उवाच॥ 

त्वया शुचे शुचिष्मत्यां योऽभिलाषः कृतो हृदि । 
अचिरेणैव कालेन स भविष्यत्यसंशयम् ॥१३॥ 

तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते । 
ख्यातो गृहपतिर्नाम्ना शुचिः सर्वामरप्रियः ॥१४॥ 

अभिलाषाष्टकं पुण्यं स्तोत्रमेतन्मयेरितम् । 
अब्दं त्रिकालपठनात्कामदं शिवसन्निधौ ॥१५॥ 

एतत्स्तोत्रस्य पठनं पुत्रपौत्रधनप्रदम् । 
सर्वशान्तिकरं वापि सर्वापत्त्यरिनाशनम् ॥१६॥ 

स्वर्गापवर्गसंपत्तिकारकं नात्र संशयः । 
प्रातरुत्थाय सुस्नातो लिङ्गमभ्यर्च्य शांभवम् ॥१७॥ 

वर्षं जपन्निदं स्तोत्रमपुत्रः पुत्रवान् भवेत् । 
वैशाखे कार्तिके माघे विशेषनियमैर्युतः ॥१८॥ 

यः पठेत् स्नानसमये स लभेत्सकलं फलम् । 
कार्तिकस्य तु मासस्य प्रसादादहमव्ययः ॥१९॥ 

तव पुत्रत्वमेश्ःयामि यास्त्वन्यस्तत्पठिष्यति । 
अभिलाषाष्टकमिदं न देयं यस्य कस्यचित् ॥२०॥ 

गोपनीयं प्रयत्नेन महावन्ध्याप्रसूतिकृत् । 
स्त्रिया वा पुरुषेणापि नियमाल्लिङ्गसन्निधौ ॥२१॥ 

अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशयः । 
इत्युक्त्वान्तर्दधे बालः सोऽपि विप्रो गृहं ययौ ॥२२॥ 

इति श्रीस्कन्दपुराणे काशीखण्डे सन्ततिप्रदमभिलाषाष्टकस्तोत्रं संपूर्णम् ॥

Related Content

nirvana-dasakam

Santhathi Pradama Abhilasha Ashtaka Stotram

जन्म सागरोत्तारण स्तोत्रम् - Janma Saagarottaarana Stotram

निर्वाण दसकं - Nirvana Dasakam

श्रीदूर्वेश स्तोत्रम् - Shri Doorvesha Stotram