logo

|

Home >

Scripture >

scripture >

Sanskrit

आख्याषष्टिः - Akyashashtih

Akyashashtih of Sridhara Ayyaval in Devanagari script

 

 

श्रीशिवाय परस्मै ब्रह्मणे नमः 

॥ श्रीधर स्तुतिमणिमाला ॥

॥आख्याषष्टिः प्रारम्भः ॥

शिवं परमकल्याणं अव्याज करुणानिधिम् ।

तदाख्यां सौख्यजननीं वन्दे वक्त्रर्तिहारिणीम् ॥१

शिवाख्ये नो जाने शिवमितरदेवानपि जन-
न्ये क्कामी क्कासावहमहह दिष्ट्या तु भवतीम् ।

समीक्षे मत्सर्वश्रममुषमिहामूकसुलभां
स्वलब्धृस्वाधीमाखिलभुवन साम्राज्य विभवाम् ॥२

स्वकीयैः स्त्रोतोभिर्जगदखिलमाक्रमति कलौ
निमग्रास्ते वर्णाश्रमनियमधर्माः स्फुटमिदम् ।
प्रलीना ध्यानादिर्भजनसृतिरेका पुनरये
परित्रातुं विश्वं पुरभिदभिधे त्वं विजयसे ॥३

शिवाख्ये वाच्योऽर्थस्तव हिपुरभिद्वास्तु मुरभित्
स लोकानामीष्टामवतु च सुखेन श्रितजनम् । 

अलं नाहं तस्यानुसृतिषु स मा भूदपि च मे
श्रितोऽहं त्वां यत्त्वद्भवति ममकल्याणि तदलम् ॥ ४

स्वयंभू दैत्यारि त्रिपुरमथनानीरितकृतः
त्रिलोकी साम्राज्यं तदपि नयनादेशवशगम् ।
विधातुं तवद्भाजस्त्वमलमलघुस्ते हि महिमा
महेशाख्ये वाचामतिसरणिमाचामतितराम् ॥५

कराळाद्यत् क्ष्वेळाज्जगदवितवानिन्दुमकुटः
कृतान्ताद्दुर्दान्ताद्यदपि मुनिचूढामणिसुतम् ।
अनल्पैः किञ्जल्पैः तदिदमिदमवनीयस्य रसना-
कृतत्वत्सेवायाश्चरितमभिधे मन्मथरिपोः ॥ ६

शतंसन्त्वाम्रायाश्शतमपि पुराणागमगणाः
विहाय त्वामेते वितरितुमलं किं शिवधियम् ।
अशेषग्लानिं या हरतिं भवती तु श्रममृते
सिवाख्ये मातस्तामितरनिरपेक्षा वितरति ॥ ७

त्रिणेत्रस्य ग्लानिस्त्रिपुरदनुजादीन् मुररिपोः
दशग्रीवप्रष्ठानपि दलयितुं हन्त कियती ।
नियन्त्री या तेषां निखिलजगतोऽप्याशु दळय-
स्यविद्यां निर्यत्नं निटिलनयनाख्ये जननि ताम् ॥ ८

भवत्याः पन्थानश्शतमखमुख श्रीभिरभितः
सुधासारैस्सिक्ताः कुसुमसमवायैश्च निचिताः ।
क्रियन्ते निर्याहि स्मरभिदभिधे दीयत इतः
करालम्बो जाग्रद्विनयभरया मुक्तिरमया ॥९

शिवाख्ये जिह्वायां वहति भवतीं यस्तमखिलं
शरद्राकाचन्द्रद्युतिमसितकण्ठं त्रिणयनम् ।
विधून्मीलन्मौळिं विरचयसि केयं व्यसनिता
विहन्तुं ते जीवेष्वहह शिवभावासुलभताम् ॥ १०

समावक्षाणस्य स्मरभिदभिधे देवि भवति
महो यस्यां यस्यां हरिति नयनान्तोऽवतरति ।
हरास्तस्यां तस्यामळिकनयनाश्चन्द्रमकुटाः
शरज्ज्योत्स्रा गोरास्सहगिरिजयोद्यन्ति शतशः ॥ ११

शिवः कामं क्रोधाकुलमतिरजैषीत् त्वदनुगैः
जितः कामः क्रोधोऽप्यथ मुनिकुमारं यमभयात् ।
शिवोऽरक्षीदेकं सयतनमिमे तद्भयहतो
ऽखिलस्येक्षामात्राज्जितमिह शिवाख्ये त्वदनुगैः ॥ १२

चरन्तीं त्वच्छायां शशिवदुपवाराशि वसती
त्यदोमुख्यासूक्तिष्वपि रसनया सङ्कलयतः ।
परागं ब्रह्माद्याः पदकलितमञ्चन्ति शिरसा
शिवाख्ये त्वन्निष्ठेर्जितमिति किमम्बाद्भुतमिदम् ॥ १३

भवत्यां स्पृष्टायां बत पुरहाराख्ये रसनया
कराळेन ग्रीवा भवति गरळेनास्य कलिता ।
दुताशेनाश्र्लिष्टो भवति च करोऽङ्गानि भुजगैः
भवन्ति क्रान्तानि श्रितकुशलदा त्वं तु विदिता॥१४

दशायामन्त्यायां दळितबलदीनेन्द्रियततौ
महेशाख्ये जिह्वां श्रवणमपि वा संश्रितवती ।
भवत्येकेवास्य प्रतिभवति भद्राय महते
तदा केनान्येनोन्मिषतुकणिका वाप्युपकृतेः ॥ १५

मनागप्यस्पृष्टा गहनदहनेनेह विषया-
भिधानेनानेन क्षितिधरसुतानेतुरभिधे ।
रमन्तं कामं ते कतिचिदधि कल्लोलितसुधा
झरायां धारायां शिशिरशिशिरायां सुकृतिनः ॥ १६

वधूटीपुत्रादीन् वसुविसरमानम्र नृपति -
च्छटाचूडारत्नच्छविकवचिताशां श्रियमपि ।
जहत्येके धन्या जगति मदनद्रोग्धुरभिधे
विहारे सोत्कण्ठाविहतिरहिरे त्वल्लहरिषु ॥ १७

अजस्रं तन्वानाः श्वसितुमपि मामक्षममिमं
कदा वा क्रामन्तु प्रतिहतकराळोपहतयः ।
पुरारातेराख्ये पुरभिदनुभूत्यूर्मिळसुख-
प्रतिपेभध्वंस प्रबलहरयस्त्वल्लहरयः ॥१८

शिवाख्ये  त्वात्स्रोतस्ततिषु विहृतिं बाधिषतमा
ममाशक्त्यालस्यारतिगदनिहत्यार्द्याभभवाः ।
प्रकामं बाधन्तामितरमखिलं तेऽभित इमे
प्रणामास्ते सन्तु प्रविरचय मत्काङ्कितमिदम् ॥ १९

किमन्यन्मन्यन्ते जगति न तृणायापि कतिचित्
पदं मातश्शातक्रतवमपि वैरिञ्चमपि वा ।
प्रधावन्ति त्यक्त्वा दहनमिव तत् प्रत्युत् मनो -
भवारातेराख्ये त्वदमृतरसास्वाद रसिकाः ॥२०

दिवं क्षोणीं क्षोणीं दिवमपि निरिन्द्रं जगदिदं
तथान्येन्द्रं वीतद्रुहिणमपि वान्यद्रुहिणकम् ।
प्रगल्भन्ते कर्तुं प्रसवविशिखद्रोग्धुरभिधे
प्रपन्नास्त्वां शान्त्यापि तु सहजयोदास त इमे ॥२१

कना केऽपीशाख्ये त्वदमृतरसासार विसरैः
जकत्कल्युत्तामज्वलतनलसान्त्या शिशिरताम् ।
नयन्तस्तन्वन्तस्समुचितफलस्याप्युपचितिं
क्षमाभूषा भान्ति क्षपितहरिदुद्वेल तिमिराः ॥ २२

शिवाख्ये त्वद्वर्णद्वितयपरमाद्वैतरसिकाः
प्रियप्राप्तौ शर्मप्रियसमुपलंभे शुचमपि ।
भयं वा दस्माच्चित् भयजनकतां कस्य च तथा
न विन्दन्ते ब्रह्माद्यसुलभपरानन्द भरिताः ॥ २३

जनो धत्ते यो मां जगति रसनायां श्रवसि वा
दिगीशा धाता वा दिशमपि तदीयां परुषया ।
द्दशा जातु द्रष्टुं किमलमिति कामध्रुगभिधे
त्वदीयप्रस्थानध्वनिभरमिषात् गर्जसि मुहुः ॥ २४
निवन्धारस्तेऽमी मम नियतमात्मीयरसना
भुवीति त्वं त्रासादिव कुसुमचापध्रुगभिधे ।
ओने लिने लेफ़्त्
रपि द्रागेतेषा मयि सफलयन्ती विहरसे ॥२५

परित्यज्याशेषं जननि भवतीमेव भजतां
त्वमेवेशानाख्ये त्वदभिलषितं दैवतवरम् ।
द्दशं तत्तन्मूत्यां श्रुतिमपि तदुक्तया सफलतां
नयन्ती धत्से नन्ववधिविधुरां निर्वृतिधुराम् ॥ २६

श्रुता ये स्वधेनु त्रिदशतरुमुख्यास्त्वदनुग -
नुगानां भ्रूवल्लीवलनवशगास्ते जगति तान् ।
तवौदार्ये मातर्धरणिधरजानेतुरभिधे
कथङ्कारं तुल्यान् कथयतु सलज्जो यदि जनः ॥ २७

विधातुं सन्त्रातुं विलयमपि नेतुं जगदलं
भवन्तोऽपीशाख्ये प्रशमसमुपेतास्त्वदनुगाः ।
उपेक्ष्या लोकस्यावमतसकलास्सन्ति जगति
त्वयैवैके तुष्टास्तव खलु त एते रसविदः ॥ २८

शिवाख्ये त्वद्वर्णद्वितयमयि धत्ते श्रितवतां
मुखे धर्मब्रह्मप्रमितिकर सर्वाक्षरगणम् ।
पदे धत्ते वेधःप्रभृतिविभवात्रात्र तु रतिः
विनैषां त्वद्वर्णद्वितयमिह कोऽयं मधुरिमा ॥ २९

महेशाख्ये जिव्हाञ्चलकलनमात्रात्तनुभृतां
समस्ताघच्छेत्रीं सकलसुखदात्रीं च भवतीम् ।
अवष्टभ्यैवाहुर्भगवति महाकारुणिकतां
शिवस्यत्वां हित्वा कथयकतमो निर्वहतु ताम् ॥ ३०

शिवाख्ये स्वाख्यासु त्रिपुरमथनः कैटभरिपुः
तदीयान्यामूर्ती रघुपतिरपि त्वां समदधुः ।
अमीष्वाद्यस्यैव प्रभवति भवत्या व्यवहृतिः
ददीयस्ताद्द्क्षस्सुकृतपरिपाको विजयते ॥ ३१

अशेषब्रह्माण्डविरतचरिताशेष दुरिता-
न्यलं ते सन्तृप्तिं न हि घटयितुं तां घटयितुम् । 

मदीयैरेनोभिर्मदनमथनाख्ये बत यते
ममागस्सोढव्यं तदिदमयि तुभ्यं नम इदम् ॥ ३२

अये जिह्वापीठे जननि समवस्थाप्य भवती
ममाघौघं तुभ्यं मयि समुपहर्तुं व्यवसिते ।
तव स्मृत्यैवासौ बत कबळितः किन्नु करवै
क्षमस्वेमं मन्तुं भगवति पुरां भेत्तुरभिधे ॥ ३३

निवेशी जिह्वायां निरवधिकपुण्योच्चयजुषां
निसर्गप्राप्तस्ते निटिलनयनाख्ये भवतु तत् ।
निवेशं जिह्वायां मम यदि न धत्से जननि ते
नितान्तं पापिष्ठोऽवित इति न सिद्ध्येन्ननु यशः ॥ ३४

शिवाख्ये मातस्त्वं ननु शशिवदित्यादिफणिति -
च्छलादप्याविश्य श्रमभरमकस्मात्तनुभृताम् ।
हरस्येवं कर्तुं हरिरथ हरोवा स किमलं
तदीयं माहात्म्यान्तरमपलपामस्तु न वयम्  ॥ ३५

पितृभ्यां व्यक्तोऽसावहमतिदुरात्मेति गिरिजा -
गिरिशाभ्यां त्यक्तो ननु जननि लोकेन च तथा ।
ममास्त्यन्या काचिज्जगति न गतिर्यामि शरणं
शिवाख्ये त्वामेकामयिजहिहि वा मां बिभृहि वा ॥ ३६

परित्याज्यं सर्वेऽप्यभिदधति पापिष्ठमयि ते
शिवाख्ये सङ्ग्राह्यस्स जयति तवैतत् समुचितम् ।
प्रपन्न त्वं किन्नोदयिनि गरले चामृतरसे
पयोधेस्तत्राद्यग्रहणरसिकं तं प्रभुमणिम् ॥ ३७

ममाजस्रं दोषान् समुपघटयन्तोऽन्तररयो
जयन्तीशः पशयन् हृदि वसति मद्यौस्थयमखिलम् ।
अथैवं सत्यागोऽखिलमपलपन्त्यम्ब बिभृषे
कथं मामीशाख्ये कथय तव कःस्तौतु विभवम् ॥३८

स्फुटायां द्वारीशेतरमितरया साधु नयते
यथा प्राप्यस्थानं सुहृदिह मनोजध्रुगभिधे ।
स्वकर्मादावीशेतरमिममखेदं शिवपदं
तथा कल्याणि त्वं ननु कलयसि त्वत्कलनया ॥ ३९

स्वकर्मादावीशं जनमपि भवत्येव बिभृते
विना त्वां तस्यापि स्वविरचित सद्गुण्यविरहात् ।
बुभूषोस्सर्वस्य त्वमसि तदुपास्या किमपरं
त्वयास्ते लब्धात्मा भगवति शित्राख्ये सच शिवः ॥ ४०

न कर्माध्वन्योऽहं भगवति न वा भक्ति पथिको-
ऽस्म्युपादेयः कोऽपि स्फुरति गुणलेशोऽपि न मयि ।
असङ्ख्यातादोषाः किमत इह दौरात्म्यमितरत्
ददम्ब त्वत्तोऽन्या न जगति शिवाख्ये मम गतिः ॥ ४१

सुतस्याख्यां नारायणगिरमुपादत्त यदजा-
मिळस्तं तद्भीतास्तपनसुतदूताः प्रविजहुः ।
त्वमीशाख्ये पीतिं नयसि विमतांस्ते मुदमथा-
नुगान्कारुण्यार्द्रास्त्वहह निखिले ते त्वदनुगाः ॥ ४२

सुरभिशरभिदाख्ये सुन्दरे त्वज्झरेऽस्मिन्
निरुपहति विहर्तुं नित्यमुत्ग्रीविताशम् ।
अपनयसि किमेवं हन्त मामन्तरायैः
मनसि न कुरु मातर्मामकान् देविमन्तून् ॥ ४३

किमकुरुत मुदे मे कर्मवर्णाश्रमार्हं
किमभजत मदङ्घ्रिं किं व्यधादेष को वा ।
इति निजसमितौ मामीक्षमाणे गिरीशे
मदनुग इति मातर्गर्ज धीरं शिवाख्ये ॥ ४४

जगति वशिगिरा त्वध्वत्ययेनोल्लसन्त्या
जननि परिगृहीतांस्त्वं स्वकर्मादि निष्ठान् ।
न किमवसि शिवाख्ये हा तया नाद्दतं मा-
मवितुमिह विळम्बः कस्त्वदेकावलम्बम् ॥ ४५

अम्ब त्वदीयमहिमाम्बुधिशीकराणु-
वेदी सुधीस्त्वयि निरन्तरवृत्त्यलाभे ।
ईशाभिधे भुवि समेतु न किं पिपासो-
रभ्यर्णगेऽम्भसि निरुद्धगतेरवस्थाम् ॥ ४६

इतो रोगाः कामादय इत इतः स्त्रीसुतमुखाः
कृतान्तास्सर्वत्रेत्ययमनवधिः क्लेशजलधिः ।
तमेतं चाह्नाय त्वदनुगदयोल्लासघटभू-
र्निपीयेशाख्ये मामभिरमयतु त्वत्परिसरे ॥ ४७

अम्ब प्रसीद कुरु मामनघं बलात्वं
अङ्के च ते कुरु निषण्णममुं शिवाख्ये ।
जम्बालसक्तममलं कुरुते न माता
किं बालकं न कुरुतेऽङ्कजुषञ्च हष्टा ॥ ४८

आविर्भवस्ययि नृणां त्वमयत्नतोऽग्रे
ग्लानिं धुनोषि घटयस्यपि मङ्गलानि ।
ईशाभिधे तव यशो न किमुज्जिहीतां
ईर्ष्याकुलत्वममरा न किमश्रुवीरन् ॥४९

मदनहन्त्रभिधे तव निर्झराः
मधुसुधालहरीरतिशेरते ।
कृतधियो विहरन्ति च तेष्वमी-
ष्वरसिकोऽत्र हतोऽस्म्यमेक कः ॥ ५०

शिवाख्ये मा भैषीः पदममरनेतुर्ननु भवेत्
अमुष्मै दातव्यं सरसिजभुवो वा पदमिति ।
समीहे नाहं तत् किमपि सहसाभ्येहि रसनां
ममेमां माहासीज्समभिलषितं मे पुनरिदम् ॥ ५१

प्रदाय त्रैलोक्यश्रियमथ विमुक्तिश्रियमपि
त्वम्न्तर्लज्जार्ता भवसि किममुष्मै कृतमिदि ।
व्यथैषा दिष्ट्या त्वद्रसिकतिलकैस्ते परिहृता
विना त्वामीशाख्ये न किमपि यदेषां रतिपदम् ॥५२

जन्मास्यवार्यमिति ते जननि प्रसादो
जायेत चेन्मयि तदस्तु शिवाभिधे  नः ।
त्वन्निष्ठताभरनिरन्तरतातिरम्यं
यज्जन्म तन्मम न जीर्यतु ते नमोऽस्तु ॥ ५३

विश्वाधिनेतुरखिलार्थविदः स्मरारेः
अग्न्याततां मदघराशिममुं नयन्ती ।
मां त्रायसे मदनहन्त्रभिधेऽम्ब कस्ते
चातुर्य साहससभरौ चतुरोऽभिधातुम् ॥ ५४

प्रसीद गिरिशाभेधे प्रदिश मन्मतावम्बया
सहस्फुरणमूर्जितं सततमिन्दुमौळेर्विभोः
तथानिशमिहासिकां तव मदीयजिह्वाञ्चले
ददस्व मम काङ्क्शितं द्वयमिदं त्वदेकास्पदम् ॥ ५५

न संस्फुरतु काङ्क्शतः स्फुरणमीश्वराख्ये कथं
हृदि त्वदनुगस्य तद् भ्रुकुटिकिङ्करश्शङ्करः ।
चरन्तु विषया हरस्फुरणरोधिनो हृद्यमी
कथं कथय गर्जनैर्जननि तर्जयन्त्यां त्वयि ॥ ५६

ममायमवबुद्ध्यतां मधुरिमाणमूर्जस्वलं
कदापि विजहातु मां न रसनैतदीयेति मे ।
दयस्व गिरिशाभिधे ननु ददीत स मेऽथवा
तदेतदभिकाङ्क्शितं त्वदनुगेषु जात्वानतिः ॥५७

मनागपि मनःस्पृशेन्मम यदेदमर्थान्तरं
तदा द्रुतमपैष्यहो त्वमपहाय जिह्वां मम ।
तथाम्ब गिरिशाभिधे तव न विप्रलम्भः क्षमो
भणेत् क इह किं प्रसूर्भवति विप्रलब्ध्री यदि ॥५८

यदा त्वमपयासि मां जननि वञ्चयित्वा स्वयं
तदा नियतमाहरोपहरमुख्यसञ्जल्पनैः ।
यथा कलितवञ्चनः पुरहराभिधे त्वामहं
नयानि रसनां तथाञ्चतुविधेः प्रसादो मयि ॥ ५९

शर्राणतवन्तः खलु यं शशिकन्दळशेखराभिधे भवतीम् ।
तच्चरणाम्बुजविहरणसंस्मरणं सुरघटाकिरीटतटे ॥ ६०

शरणं जगतो ह्येते शरणितवन्तश्शिवाभिधेये त्वाम् ।
अभिलषितं यदमीषामसुलभमिति तन्न किं वियन्नळिनम् ॥ ६१

महेशे तत्सङ्गिष्वपि कृतिषु पाषाणाह्रुदये
वराके मय्यस्मिन् प्रविद्धति सन्तः प्रणयिताम् ।
कथङ्कारं मातर्दळय  तदिहेमां मम हृदो
द्दषत्तामत्राम्ब स्मरभिदभिधे त्वं खलृ गतिः ॥  ६२

॥ इति श्री श्रीधरवेङ्कटेशार्य कृतौ आख्याषष्टिः सम्पूर्णा ॥

 

Related Content

जम्बुनाताष्टकम - Jambhunatashtakam

आर्तिहर स्तोत्रम् श्रिधर अय्यावाल् - Artihara Stotram of S

दयाशतकम् श्रीधर वेङ्कटेश अय्यावाल् Daya Shatakam Sridhara Ve