logo

|

Home >

Scripture >

scripture >

Sanskrit

विश्वनाथ अष्टकम् - Vishvanatha Ashtakam

Vishvanatha Ashtakam

 

विश्वनाथा अष्टकम् - PDF


विश्वनाथाष्टकम्

गङ्गातरङ्गरमणीयजटाकलापं गौरीनिरन्तर विभूषितवामभागम् ।
नारायणप्रियमनङ्गमदापहारं वाराणसीपुरपतिं भज विश्वनाथम् ॥१॥ 

वाचामगोचरमनेकगुणस्वरूपं वागीशविष्णु सुरसेवितपादपीठम् ।
वामेन विग्रहवरेण कळत्रवन्तं वाराणसीपुरपतिं भज विश्वनाथम् ॥२॥ 

भूताधिपं भुजगभूषणभूषिताङ्गं व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम् ।
पाशाङ्कुशाभयवरप्रदशूलपाणिं वाराणसीपुरपतिं भज विश्वनाथम् ॥३॥ 

शीतांशुशोभित किरीटविराजमानं भालेक्षणानलविशोषितपञ्चबाणम् ।
नागाधिपारचित भासुरकर्णपूरं वाराणसीपुरपतिं भज विश्वनाथम् ॥४॥ 

पञ्चाननं दुरितमत्तमतङ्गजानां नागान्तकं दनुजपुङ्गवपन्नगानाम् ।
दावानलं मरणशोकजराटवीनां वाराणसीपुरपतिं भज विश्वनाथम् ॥५॥ 

तेजोमयं सगुणनिर्गुणमद्वितीयं आनन्दकन्दं अपराजितं अप्रमेयम् ।
नागात्मकं सकलनिष्कलमात्मरूपं वाराणसीपुरपतिं भज विश्वनाथम् ॥६॥ 

आशां विहाय परिहृत्य परस्य निन्दां पापे मतिं च सुनिवार्य मनः समाधौ।
आदाय हृत्कमलमध्यगतं परेशं वाराणसीपुरपतिं भज विश्वनाथम् ॥७॥ 

रागादिदोषरहितं स्वजनानुरागवैराग्यशान्तिनिलयं गिरिजासहायम् ।
माधुर्यधैर्यसुभगं गरळाभिरामं वाराणसीपुरपतिं भज विश्वनाथम् ॥८॥ 

वाराणसीपुरपतेः स्तवनं शिवस्य व्याख्यातमष्टकमिदं पठते मनुष्यः ।
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं संप्राप्य देहविलये लभते च मोक्षम् ॥९॥ 

विश्वनाथाष्टकमिदं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥१०॥ 

इति श्रीव्यासकृतं विश्वनाथाष्टकं संपूर्णम् ॥


 

Related Content

विश्वनाथाष्टकम - vishvanathashtakam

Shri Kashivishvanatha Stotram

विश्वनाथनगरीस्तोत्रम - Vishvanathanagari Stotram

विश्वनाथनगरीस्तोत्रम् - Vishvanathanagari Stotram

श्री विश्वनाथ सुप्रभातम - shri-vishvanatha-suprabhatam