logo

|

Home >

Scripture >

scripture >

Sanskrit

शिवषडक्षरस्तोत्रम् - Shivashadakshara Stotram

Shivashadakshara Stotram

 

sanskrit PDF


शिवषडक्षर स्तोत्रम्

ओंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः ।
कामदं मोक्षदं चैव ओंकाराय नमो नमः ॥१॥

नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः ।
नरा नमन्ति देवेशं नकाराय नमो नमः ॥२॥

महादेवं महात्मानं महाध्यान परायणम् ।
महापापहरं देवं मकाराय नमो नमः ॥३॥

शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम् ।
शिवमेकपदं नित्यं शिकाराय नमो नमः ॥४॥

वाहनं वृषभो यस्य वासुकिः कण्ठभूषणम् ।
वामे शक्तिधरं देवं वकाराय नमो नमः ॥५॥

यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः ।
यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥६॥

षडक्षरमिदं स्तोत्रं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥७॥

इति श्रीरुद्रयामले उमामहेश्वरसंवादे शिवषडक्षरस्तोत्रं संपूर्णम् ॥


Back to Sanskrit Page
Back to Hindu Scriptures and Stotras Main Page

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

शिवसहस्रनामावलिः (महाभारत) - shiva sahasra naamaavaLi from

(कुछ) श्री दक्षिणामूर्ति स्तुति - Various hymns on Lord shr

चन्द्रमौलीश्वर वर्णमाला स्तुतिः - Chandramaulishvara varnam

aparaadhabhanjanastotram