logo

|

Home >

Scripture >

scripture >

Sanskrit

शंभुस्तवः - Shambhustavah

Shambhustavah


शंभुस्तवः ।  

कैलासशैलनिलयात्कलिकल्मषघ्ना-
च्चन्द्रार्धभूषितजटाद्वटमूलवासात् ।
नम्रोत्तमाङ्गविनिवेशितहस्तपद्मा-
च्छंभोः परं किमपि दैवमहं न जाने ॥१॥  

नाकाधिनाथकरपल्लवसेविताङ्घ्रे-
र्नागास्यषण्मुखविभासितपार्श्वभागात् ।
निर्व्याजपूर्णकरुणान्निखिलामरेड्या-
च्छंभोः परं किमपि दैवमहं न जाने ॥२॥  

मौनीन्द्ररक्षणकृते जितकालगर्वात्-
पापाब्धिशोषणविधौ जितवाडवाग्नेः।
माराङ्गभस्मपरिलेपनशुक्लगात्रा-
च्छंभोः परं किमपि दैवमहं न जाने ॥३॥ 

विज्ञानमुद्रितकराच्छरदिन्दुशुभ्रा-
द्विज्ञानदाननिरताज्जडपङ्क्तयेऽपि ।
वेदान्तगेयचरणाद्विधिविष्णुसेव्या-
च्छंभोः परं किमपि दैवमहं न जाने ॥४॥ 

इति शंभुस्तवः संपूर्णः ॥


 

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্ - Dvadasha Jyothirlinga Stotr