logo

|

Home >

Scripture >

scripture >

Sanskrit

द्वादश ज्योतिर्लिङ्ग स्मरणम् - Dvadasha Jyotirlinga Smaranam

Dvadasha Jyotirlinga Smaranam

 

द्वादश ज्योतिर्लिङ्ग स्मरणम् - PDF


द्वादशज्योतिर्लिङ्गस्मरणम्

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकाळमोङ्कारममलेश्वरम् ॥१॥ 

परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम् ।
सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥२॥ 

वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे ।
हिमालयॆ तु केदारं घुसृणेशं शिवालये ॥३॥ 

एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥४॥ 

इति द्वादशज्योतिर्लिङ्गस्मरणं संपूर्णम् ॥

 

Related Content

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

श्री शिवापराधक्शमापण स्तोत्रम - Shivaaparaadhakshamaapana

ਪ੍ਰਦੋਸ਼ ਸ੍ਤੋਤ੍ਰਮ - Pradoshastotram