logo

|

Home >

Scripture >

scripture >

Marathi

अर्धनारी नटेश्वर स्तोत्रम - Ardhanari Nateshvara Stotram

Ardhanari Nateshvara Stotram


अर्धनारीनटेश्वरस्तोत्रम ।

चांपेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायै च जटाधराय नमः शिवयै च नमः शिवाय ॥१॥

कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय । 
कॄतस्मरायै विकॄतस्मराय नमः शिवायै च नमः शिवाय ॥२॥ 

चलत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय । 
हेमाङ्गदायै भुजगाङ्गादाय नमः शिवायै च नमः शिवाय ॥३॥ 

विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय । 
समेक्षणायै विषमेक्षणाय  नमः शिवायै च नमः शिवाय ॥४॥ 

मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय । 
दिव्यांबरायै च दिगंबराय नमः शिवायै च नमः शिवाय ।५॥

अंभोधरश्यामळकुन्तळायै तडित्प्रभाताम्रजटाधराय । 
निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥६॥ 

प्रपञ्चसृष्टयुन्मुखलास्यकायै समस्तसंहारकताण्डवाय । 
जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥७॥ 

प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय । 
शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ॥८॥ 

एतत्पठेदष्टकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी । 
प्राप्नोति सौभाग्यमनन्तकालं भूयात्सदा तस्य समस्तसिद्धिः ॥९॥ 

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दभगवत्पूज्यपादशिष्य
श्रीमच्छङ्करभगवत्प्रणीतमर्धनारीनटेश्वरस्तोत्रं संपूर्णम ॥

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্ - Dvadasha Jyothirlinga Stotr