logo

|

Home >

Scripture >

scripture >

Marathi

अर्धनारी नटेश्वर स्तोत्रम - Ardhanari Nateshvara Stotram

Ardhanari Nateshvara Stotram


अर्धनारीनटेश्वरस्तोत्रम ।

चांपेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायै च जटाधराय नमः शिवयै च नमः शिवाय ॥१॥

कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय । 
कॄतस्मरायै विकॄतस्मराय नमः शिवायै च नमः शिवाय ॥२॥ 

चलत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय । 
हेमाङ्गदायै भुजगाङ्गादाय नमः शिवायै च नमः शिवाय ॥३॥ 

विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय । 
समेक्षणायै विषमेक्षणाय  नमः शिवायै च नमः शिवाय ॥४॥ 

मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय । 
दिव्यांबरायै च दिगंबराय नमः शिवायै च नमः शिवाय ।५॥

अंभोधरश्यामळकुन्तळायै तडित्प्रभाताम्रजटाधराय । 
निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥६॥ 

प्रपञ्चसृष्टयुन्मुखलास्यकायै समस्तसंहारकताण्डवाय । 
जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥७॥ 

प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय । 
शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ॥८॥ 

एतत्पठेदष्टकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी । 
प्राप्नोति सौभाग्यमनन्तकालं भूयात्सदा तस्य समस्तसिद्धिः ॥९॥ 

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दभगवत्पूज्यपादशिष्य
श्रीमच्छङ्करभगवत्प्रणीतमर्धनारीनटेश्वरस्तोत्रं संपूर्णम ॥

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram