logo

|

Home >

Scripture >

scripture >

Marathi

अर्धनारीश्वराष्टोत्तर शतनाम स्तोत्रम - Ardhanaariishvaraashtottara shatanaama stotram

॥ अर्धनारीश्वराष्टोत्तर शतनाम स्तोत्रम ॥

Please send your corrections

॥ अर्धनारीश्वराष्टोत्तर शतनाम स्तोत्रम ॥

चामुण्डिकाम्बा श्रीकन्ठः पार्वती परमेश्वरः .
महाराघ्य़ीमहादेवस्सदाराध्या सदाशिवः .. १ ..

शिवार्धाण्‍गी शिवार्धाण्‍गो भैरवी कालभैरवः .
शक्ति त्रितय रूपाढ्या मूर्तित्रितय रूपवान .. २ ..

कामकोटिसुपीठस्था काशी क्षेत्र समाश्रयः .
दाक्षायनी दक्षवैरी शूलिनि शूलधारकः .. ३ ..

ह्रींकार पञ्जर शुकी हरिशन्कर रूपवान .
श्रीमद्गनेशजननी षडानन सुजन्मभूः  .. ४ ..

पञ्चप्रेतासनारूढा पञ्चब्रह्मस्वरूपभ्रुत.ह .
चन्डमुन्डशिरश्छेत्री जलन्धर शिरोहरः .. ५ ..

सिंहवाहो वृषारूढ श्यामाभा स्पटिकप्रभः .
महिषासुर संहर्त्री गजासुरविमर्धनः .. ६ ..

महाबला चलावासा महाकैलासवासभूः .
भद्रकाली वीरभद्रो मीनाक्षी सुन्दरेश्वरः .. ७ ..

भण्डासुरादि संहर्त्री दुष्टान्धक विमर्धनः .
मधुकैटभ संहर्त्री मधुरापुरनायकः .. ८ ..

कालत्रय स्वरूपाढ्या कार्यत्रयविधायकः .
गिरिजाता गिरीशश्च वैष्णवी विष्णुवल्लभः .. ९ ..

विशालाक्शी विश्वनाधः पुष्पास्त्रा विष्णुमार्गणः .
कौसुम्भवसनोपेता व्याघ्रचर्मांबरावृतः .. १० ..

मूलप्रकृतिरूपाढ्या परब्रह्मस्वरूपवान .
रुण्डमाला विभूषाढ्यालसद्रुद्राक्षमालिकः  .. ११ ..

मनोरूपेक्षु कोदण्डामहामेरु दनुर्धरः .
चंद्रचूडा चंद्रमौलिर्महामाया महेश्वरः .. १२ ..

महाकाली महाकालोदिव्यरूपादिगम्बरः .
बिन्दुपीठ सुखासीना श्रीमदोन्कारपीठगः .. १३ ..

हरिद्रा कुंकुमालिप्ता भस्मोद्धूलितविग्रहः .
महापद्माटवीलोला महाबिल्वाटवीप्रियः .. १४ ..

सुधामयी विषधरो मातङ्गीमकुटेश्वरः .
वेदवेद्या वेदवाजीचक्रेशी विष्णुचक्रदः .. १५ ..

जगन्मयी जगद्रूपोमृडाणी मृत्युनाशनः .
रामार्चितपदाम्भोजा कृष्णपुत्रवरप्रदः .. १६ ..

रमावाणीसुसंसेव्या विष्णुब्रह्मसुसेवितः .
सूर्यचन्द्राग्निनयना तेजस्त्रयविलोचनः .. १७ ..

चिदग्निकुण्डसम्भूता महालिण्‍ग समुद्भवः .
कंबुकण्ठी कालकण्ठोवज्रेशी वज्रपूजितः .. १८ ..

त्रिकन्टकीत्रिभन्गीसःभस्मरक्षास्मरान्तकः .
हयग्रीववरोद्धात्री मार्कन्डेयवरप्रदः .. १९ ..

चिन्तामणि गृहावासामन्दराचलमन्दिरः .
विन्ध्याचल कृतावासा विन्ध्यशैलार्य पूजितः .. २० ..

मनोन्मनी लिण्‍गरूपो जगदम्बा जगत्पिता .
योगनिद्रा योगगम्यो भवानी भवमूर्तिमान .. २१ ..

श्रीचक्रात्मरथारूढा धरणीधरसम्स्थितः 
श्रीविद्यावेद्य महिमा निगमागम सम्श्रयः .. २२ ..

दशशीर्ष समायुक्ता पञ्चविंसति शीर्षवान .
अष्टादश भुजायुक्ता पञ्चासत्करमन्दितः .. २३ ..

ब्राह्म्यादि मातृकारूपा शताष्टेकादशात्मवान .
स्थिरा स्थानु स्तथाबाला सद्योजात उमा मृडः .. २४ ..

शिवाशिवश्च रुद्राणी रुद्रश्चैवेश्वरीश्वरः .
कदम्बकाननावासादारुकारण्यलोलुपः .. २५ ..

नवाक्षरी मनुस्तुत्या पञ्चाक्शर मनुप्रियः .
नवावरण सम्पूज्या पञ्चायतनपूजितः .. २६ ..

देहस्थषट्चक्रदेवी दहराकाशमध्यगः .
योगिनीगनसंसेव्याभृग्वादि प्रमथावृतः .. २७ ..

उग्रताराघोररूप श्शर्वाणी शर्वमूर्तिमान .
नागवेणी नागभूषोमन्त्रिणी मन्त्रदैवतः .. २८ ..

ज्वलज्जिह्वा ज्वलन्नेत्रो दन्डनाथा दृगायुधः .
पार्थान्जनास्त्र संदात्री पार्थपाशुपतास्त्रदः .. २९ ..

पुष्पवच्चक्र ताटण्‍का फनिराजसुकुण्डलः .
बाणपुत्री वरोद्धात्री बाणासुरवरप्रदः .. ३० ..

व्यालकण्‍चुक सम्वीता व्यालयघ्य़ोपवीतवान .
नवलावण्यरूपाढ्या नवयौवन विग्रहः .. ३१ ..

नाट्य प्रिया नाट्य मूर्ति स्त्रिसन्ध्या त्रिपुरान्तकः .
तन्त्रोपचार सुप्रीता तन्त्रादिम विधायकः .. ३२ ..

नववल्लीष्ट वरदा नववीर सुजन्मभूः .
भ्रमरज्या वासुकिज्यो भेरुण्डा भीमपूजितः .. ३३ ..

निशुंबशुंब दमनी नीचापस्मारमर्दनः .
सहस्राम्भुजरूढा सहस्रकमलार्चितः .. ३४ ..

गङ्गासहोदरी गङ्गाधरो गौरी त्र्यंबकः .
श्रीशैल भ्रमरांबाख्या मल्लिकार्जुनपूजितः  .. ३५ ..

भवतापप्रशमनी भवरोगनिवारकः .
चन्द्रमंडलमध्यास्था मुनिमानसहंसकः .. ३६ ..

प्रत्यङ्गिरा प्रसन्नत्माकामेशी कामरूपवान .
स्वयंप्रभा स्वप्रकाशःकालरात्री कृतान्तहृत.ह .. ३७ ..

सदान्नपूर्णा भिक्षाटोवनदुर्गा वसुप्रदः .
सर्वचैतन्य रूपाढ्या सच्चिदानन्द विग्रहः .. ३८ ..

सर्वमण्‍गल रूपाढ्या सर्वकल्याणदायकः .
राजेराजेश्वरी श्रीमद्राजराज प्रियंकरः .. ३९ ..

अर्धनारीश्वरस्येदम नाम्नामष्टोत्तरम शतम .
पठन्नर्चन्सदा भक्त्या सर्व साम्राज्य माप्नुयात.ह .. ४० ..

इति स्कान्दमहापुराणे अर्धनीरीश्वर अष्टोत्तरम ..

Related Content

Ardhanaariishvaraa Shtottara Shatanaama Stotram

Ardhanari Nateshvara Stotram

ஸ்ரீ அர்த்தநாரீஸ்வர ஸ்தோத்ரம் - தமிழ் உரையுடன்