logo

|

Home >

Scripture >

scripture >

Marathi

काशि पन्चकम - kashi panchakam

Kashipanchakam

 

This Page is courtesy of Sanskrit Documents List. Please send your corrections

kashi panchakam 
काशि पन्चकम 

मनोनिवृत्तिः परमोपशान्तिः
       सा तीर्थवर्या मणिकर्णिका च .
घ्य़ानप्रवाहा विमलादिगण्‍गा
       सा काशिकाहं निजबोधरूपा .. १..

यस्यामिदं कल्पितमिन्द्रजालं
       चराचरं भाति मनोविलासम.ह .
सच्चित्सुखैका परमात्मरूपा
       सा काशिकाहं निजबोधरूपा .. २..

कोशेश्हु पञ्चस्वधिराजमाना
       बुद्धिर्भवानी प्रतिदेहगेहम.ह .
साक्शी शिवः सर्वगतो.अन्तरात्मा
       सा काशिकाहं निजबोधरूपा .. ३..

काश्यां हि काश्यते काशी काशी सर्वप्रकाशिका .
सा काशी विदिता येन तेन प्राप्ता हि काशिका .. ४..

काशीक्शेत्रं शरीरं त्रिभुवन\-जननी व्यापिनी घ्य़ानगण्‍गा .
       भक्तिः श्रद्धा गयेयं निजगुरु\-चरणध्यानयोगः प्रयागः .
विश्वेशो.अयं तुरीयः सकलजन\-मनःसाक्शिभूतो.अन्तरात्मा
       देहे सर्वं मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति .. ५..

Related Content

Amogha Shivakavacha

Maharaja Swathi Thirunal Shiva Kritis Lyrics

Srikaashivishveshvaraadi Stotram

श्री शिवरात्रि व्रत पूजाविधि Maha Shivaratri Vrata Puja Man

श्री शिवरात्री व्रताचे पूजाविधी - Shivaratri vrata in Marat