logo

|

Home >

Scripture >

scripture >

Marathi

गोष्ठेश्वराष्टकम- Goshtheshvaraashtakam

Goshtheshvaraashtakam

गोष्ठेश्वराष्टकम

This Page is courtesy of Sanskrit Documents List. Please send your corrections

 
goShTheshvaraaShtakam 
(Hymn to kOTTai Ishvara) 
 
गोष्ठेश्वराष्टकम 
 
सत्यज्ञानमनन्तमद्वयसुखाकारं गुहान्तःस्थित\- 
श्रीचिद्व्योम्नि चिदर्करूपममलं यद ब्रह्म तत्त्वं परम . 
निर्बीजस्थलमध्यभागविलसद्गोष्ठोत्थवल्मीक\- 
संभूतं सत पुरतो विभात्यहह तद्गोष्ठेशलिण्गात्मना .. १.. 
 
सर्वज्ञत्वनिदानभूतकरुणामूर्तिस्वरूपामला 
चिच्च्हक्तिर्जडशक्तिकैतववशात काञ्चीनदीत्वं गता . 
वल्मीकाश्रयगोष्ठनायकपरब्रह्मैक्यकर्त्री मुहुः 
नृणां स्नानकृतां विभाति सततं श्रीपिप्पिलारण्यगा .. २.. 
 
श्रीमद्राजतशैलशृण्गविलसच्च्ह्रीमद्गुहायां मही\- 
वार्वह्न्याशुगखात्मिकी विजयते या पञ्चलिण्गाकृतिः . 
सैवाशक्तजनेषु भूरिकृपया श्रीपिप्पिलारण्यगे 
वल्मीके किल गोष्ठनायकमहालिण्गात्मना भासते .. ३.. 
 
यत्राद्याप्यणिमादिसिद्धिनिपुणाः सिद्धेश्वराणां गणाः 
तत्तद्दिव्यगुहासु सन्ति यमिदृग्दृश्या महावैभवाः . 
यत्रैव ध्वनिरर्धरात्रसमये पुण्यात्मभिः श्रूयते 
पूजावाद्यसमुत्थितः सुमनसां तं राजताद्रिं भजे .. ४.. 
 
श्रीमद्राजतपर्वताकृतिधरस्यार्धेन्दुचूडामणे\- 
र्लोमैकं किल वामकर्णजनितं काञ्चीतरुत्वं गतम . 
तस्मादुत्तरवाहिनी भुवि भवान्याख्या ततः पूर्वगा 
काञ्चीनद्यभिधा च पश्चिमगता निलानदी पावनी .. ५.. 
 
श्रीमद्भार्गवहस्तलग्नपरशुव्याघट्टनाद दारिते 
क्षोणीध्रे सति वामदक्षिणगिरिद्वन्द्वात्मना भेदिते . 
तन्मध्यप्रथिते विदारधरणीभागेतिनद्याश्रये 
सा नीलातटिनी पुनाति हि सदा कल्पादिगान प्राणिनः .. ६.. 
 
कल्पादिस्थलमध्यभागनिलये श्रीविश्वनाथाभिधे 
लिण्गे पिप्पिलकाननान्तरगतश्रीगोष्ठनाथाभिधः . 
श्रीशंभुः करुणानिधिः प्रकुरुते सांनिध्यमन्यादृशं 
तत्पत्नी च विराजते.अत्र तु विशालाक्षीति नामाण्किता .. ७.. 
 
श्रीकाञ्चीतरुमूलपावनतलं भ्राजत्त्रिवेण्युद्भवं 
त्यक्त्वान्यत्र विधातुमिच्च्हति मुहुर्यस्तीर्थयात्रादिकम . 
सो.अयं हस्तगतं विहाय कुधिया शाखाग्रलीनं वृथा 
यष्ट्या ताडितुमीहते जडमतिर्निःसारतुच्च्हं फलम .. ८.. 
 
श्रीमद्राजतशैलोत्थत्रिवेणीमहिमाण्कितम . 
गोष्ठेश्वराष्टकमिदं सारज्ञैरवलोक्यताम .. ९.. 
 
इति गोष्ठेश्वराष्टकं संपूर्णम. 

goShTheshvarAShTakam is from a group of short poems of modern times from Coimbatore. goShTheshvara figuring in this hymn is kOTTai Ishvara, in the temple behind the municipal office in the town of Coimbatore. The rAjatashaila in verse 3 (and the last verse) is Valliangiri near Erode; guhA in verse 3 refers to a neighbouring place near Bhavaani; triveNI in verse 8 is the sangam at Bhavaani, of the Kaaveri, Bhavaani and Noyyal; pippilAraNya in verse 3 is the old name of the place where the shrine of Perur, on the outskirts of Coimbatore, stands. kA~jchItaru in verse 5 is the kShetravRikSha at the Perur shrine and kA~nchInadI is the river Noyyal running nearby. nilAnadI is the river starting near Valliangiri. vishvanAtha and vishAlAkShI (verse 7) are the deities in the Avanaashi temple, 20 miles from Coimbatore. vidAradharaNI (in verse 6) is the landmark forming the TamilNadu Kerala border in this area.

Related Content

Sundaramurthy Swamigal - Thevaram - Thiruchchorruththurai

Sundaramurthy Swamigal - Thevaram - Thirukkazumalam

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

ਸ਼੍ਰਿਇ ਕਾਲਭੈਰਵਾਸ਼੍ਹ੍ਟਕਂ - Kaalabhairavaashtakam

आर्तिहर स्तोत्रम - Artihara stotram