logo

|

Home >

Scripture >

scripture >

Marathi

श्री दक्षिणामूर्ति नवरत्न मलिक स्तोत्रम - Dakshinamurti navaratna malika stotram

श्री दक्षिणामूर्ति नवरत्न मलिक स्तोत्रम

This Page is courtesy of Sanskrit Documents List. Please send your corrections

shrI dakshiNAmUrti navaratna malika stotram 
.. श्री दक्षिणामूर्ति नवरत्न मलिक स्तोत्रम ..

मूलेवटस्य मुनिपुङ्गवसेव्यमानं
   मुद्राविशेश्हमुकुलीकृतपाणिपद्मम.ह .
मन्दस्मितं मधुरवेश्हमुदारमाद्यं
   तेजस्तदस्तु हृदि मे तरुणेन्दुचूडम.ह .. १..

शान्तं शारदचन्द्रकान्तिधवळं चन्द्राभिरमाननं
   चन्द्रार्कोपमकान्तिकुण्डलधरं चन्द्रावदातांशुकम.ह .
वीणापुस्तकमक्शसूत्रवलयं व्याख्यानमुद्रांकरै\-
   र्बिभ्राणं कलये हृदा मम सदा
शास्तारमिश्ह्टार्थदम.ह .. २..

कर्पूरपात्रमरविन्ददळायताक्शं
   कर्पूरशीतलहृदं करुणाविलासम.ह .
चन्द्रार्धशेखरमनन्तगुणाभिराम\-
   मिन्द्रादिसेव्यपदपङ्कजमीशमीडे .. ३..

द्युद्रोधः स्वर्णमयासनस्थं
   मुद्रोल्लसद बाहुमुदारकायम.ह .
सद्रोहिणीनाथकळावतंसं
   भद्रोदधिं कञ्चन चिन्तयामः .. ४..

उद्यद्भास्करसन्निभं त्रिणयनं श्वेताङ्गरागप्रभं
   बालं मौञ्जिधरं प्रसन्नवदनं न्यग्रोधमूलेस्थितम.ह .
पिङ्गाक्शं मृगशावकस्थितिकरं सुब्रह्मसूत्राकृतिम.ह 
   भक्तानामभयप्रदं भयहरं श्रीदक्शिणामूर्तिकम.ह .. ५..

श्रीकान्तद्रुहिणोपमन्यु तपन स्कन्देन्द्रनन्द्यादयः 
   प्राचीनागुरवो.अपियस्य करुणालेशाद्गतागौरवम.ह .
तं सर्वादिगुरुं मनोज्ञवपुश्हं मन्दस्मितालङ्कृतं
   चिन्मुद्राकृतिमुग्धपाणिनळिनं चित्तं शिवं कुर्महे .. ६..

कपर्दिनं चन्द्रकळावतंसं
   त्रिणेत्रमिन्दुपतिमाननोज्वलम.ह .
चतुर्भुजं ज्ञानदमक्शसूत्र\-
   पुस्ताग्निहस्तं हृदि भावयेच्च्हिवम.ह .. ७..

वामोरूपरिसंस्थितां गिरिसुतामन्योन्यमालिंगितां
   श्यामामुत्पलधारिणी शशिनिभांचालोकयन्तं शिवम.ह .
आश्लिश्ह्टेन करेण पुस्तकमधो कुंभं सुधापूरितं
   मुद्रां ज्ञानमयीं दधानमपरैर्मुक्ताक्शमालां भजे .. ८..

वटतरुनिकटनिवासं पटुतरविज्ञानमुद्रितकराब्जम.ह .
कञ्चनदेशिकमाद्यं कैवल्यानन्दकन्दळं वन्दे .. ९..

इति श्री दक्शिणामूर्ति नवरत्नमाला स्तोत्रं संपूर्णम.ह ..

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram