logo

|

Home >

Scripture >

scripture >

Marathi

द्वादश ज्योतिर्लिण्गानि - Dvadasha jyotirlingani

Dvadasha jyotirlingani

द्वादश ज्योतिर्लिण्गानि

Please send your corrections

dvAdasha jyotirliNgAni 
द्वादश ज्योतिर्लिण्गानि 

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम ।
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम ॥

परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम ।
सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥

वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे ।
हिमालये तु केदारं घुश्मेशं च शिवालये ॥

एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥

Related Content

ਬਾਣਲਿਣ੍ਗ ਕਵਚਮ - Banalingakavacham

ॐ लिङ्गाश्टकम. - Lingaashtakam

शिव सहस्रनाम स्तोत्रम (लिङ्गपुराणान्तर्गत) - shri shiva sah

A Synopsis of The Lectures on the Saivagamas By Mr. V. V. Ra

A Thesis On The Veerasaiva Religion By H. K. V.