logo

|

Home >

Scripture >

scripture >

Marathi

निर्गुण मानसपूजा (शन्कर बगवत्पाद) - Nirgunamanasa puja (shankara bagavatpAda)

Nirgunamanasa puja

(shankara bagavatpAda)

निर्गुण मानसपूजा

(शन्कर बगवत्पाद)

This Page is courtesy of Sanskrit Documents List. Please send your corrections

This stotra is also available in  devanAgari PDF

nirguNamAnasa pUja 
(shankara bagavatpAda)

.. निर्गुण मानसपूजा ..
  (शन्कर बगवत्पाद)

अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि .
स्थिते.अद्वितीयभावे.अपि कथं पूजा विधीयते  .. १..

पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम.ह  .
स्वच्च्हस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः  .. २..

निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च  .
अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम.ह  .. ३..

निर्लेपस्य कुतो गन्धः पुश्ह्पं निर्वासनस्य च  .
निर्विशेश्हस्य का भूश्हा को.अलण्‍कारो निराकृतेः  .. ४..

निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्शिणः  .
निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह  .. ५..

विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्पते  .
स्वयंप्रकाशचिद्रूपो यो.असावर्कादिभासकः  .. ६..

गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः  . 
प्रदक्शिणमनन्तस्य प्रणामो.अद्वयवस्तुनः  .. ७..

वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते  .
अन्तर्बहिः संस्थितस्य उद्वासनविधिः कुतः  .. ८..


गुरुरुवाच ..

आराधयामि मणिसंनिभमात्मलिन्ण्‍गम.ह 
मायापुरीहृदयपण्‍कजसंनिविश्ह्टम.ह  .
श्रद्धानदीविमलचित्तजलाभिश्हेकै\-
नि.र्त्यं समाधिकुसुमैर्नपुनर्भवाय  .. ९..

अयमेको.अवशिश्ह्टो.अस्मीत्येवमावाहयेच्च्हिवम.ह  .
आसनं कल्पयेत्पश्चात्स्वप्रतिश्ह्ठात्मचिन्तनम.ह  .. १०..

पुण्यपापरजःसण्‍गो मम नास्तीति वेदनम.ह .
पाद्यं समर्पयेद्विद्वन्सर्वकल्मश्हनाशनम.ह  .. ११..

अनादिकल्पविधृतमूलाघ्य़ानजलाञ्जलिम.ह  .
विसृजेदात्मलिण्‍गस्य तदेवार्घ्यसमर्पणम.ह  .. १२..

ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम.ह .
पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम.ह  .. १३..

ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः  .
अच्च्हेद्यो.अयमिति ध्यानमभिश्हेचनमात्मनः  .. १४..

निरावरणचैतन्यं प्रकाशो.अस्मीति चिन्तनम.ह  .
आत्मलिण्‍गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः  .. १५..

त्रिगुणात्माशेश्हलोकमालिकासूत्रमस्म्यहम.ह  .
इति निश्चयमेवात्र ह्युपवीतं परं मतम.ह  .. १६..

अनेकवासनामिश्रप्रपञ्चो.अयं धृतो मया  .
नान्येनेत्यनुसन्धानमात्मनरचन्दनं भवेत.ह  .. १७..

रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्शतैः  .
आत्मलिण्‍गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये  .. १८..

ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः  .
बिल्वपत्रैरद्वितीयैरात्मलिण्‍गं यजेच्च्हिवम.ह  .. १९..

समस्तवासनात्यागं धूपं तस्य विचिन्तयेत.ह  .
ज्योतिर्मयात्मविघ्य़ानं दीपं सन्दर्शयेद्बुधः  .. २०..

नैवेद्यमात्मलिण्‍गस्य ब्रह्माण्डाख्यं महोदनम.ह  .
पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम.ह  .. २१..

अघ्य़ानोच्च्हिश्ह्टकरस्य क्शालनं घ्य़ानवारिणा  .
विशुद्धस्यात्मलिण्‍गस्य हस्तप्रक्शालनं स्मरेत.ह  .. २२..

रागादिगुणशून्यस्य शिवस्य परमात्मनः  .
सरागविश्हयाभ्यासत्यागस्ताम्बूलचर्वणम.ह  .. २३..

अघ्य़ानध्वान्तविध्वंसप्रचण्डमतिभास्करम.ह  .
आत्मनो ब्रह्मताघ्य़ानं नीराजनमिहात्मनः  .. २४..

विविधब्रह्मसंदृश्ह्टिर्मालिकाभिरलण्‍कृतम.ह  .
पूर्णानन्दात्मतादृश्ह्टिं पुश्ह्पाञ्जलिमनुस्मरेत.ह  .. २५..

परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीरवरे  .
कूटस्थाचलरूपो.अहमिति ध्यानं प्रदक्शिणम.ह  .. २६..

विश्ववन्द्यो.अहमेवास्मि नास्ति वन्द्यो मदन्यतः  .
इत्यालोचनमेवात्र स्वात्मलिण्‍गस्य वन्दनम.ह  .. २७..

आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना  .
नामरूपव्यतीतात्मचिन्तनं नामकीर्तनम.ह  .. २८..

श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनम.ह  .
मननं त्वात्मलिण्‍गस्य मन्तव्याभावचिन्तनम.ह  .. २९..

ध्यातव्याभावविघ्य़ानं निदिध्यासनमात्मनः  .
समस्तभ्रान्तिविक्शेपराहित्येनात्मनिश्ह्ठता  .. ३०..

समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः .
तत्रैव बह्मणि सदा चित्तविश्रान्तिरिश्ह्यते  .. ३१..

एवं वेदान्तकल्पोक्तस्वात्मलिण्‍गप्रपूजनम.ह  .
कुर्वन्ना मरणं वापि क्शणं वा सुसमाहितः  .. ३२..

सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत.ह  .
विधूयाघ्य़ानदुःखौघं मोक्शानन्दं समश्नुते  .. ३३..

.. इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपाद
शिश्ह्यस्य श्रीमच्च्हण्‍करभगवतः विरचिता निर्गुणमानसपूजा समाप्त ..

Related Content

Brahmotsavam

Bronzes and Siva Worship By Sir P. Arunachalam

Daily Hindu Prayers in Sanskrit

Ettam Thandhiram

Hinduism - Daily Prayers in (Tamil) Romanized