logo

|

Home >

Scripture >

scripture >

Marathi

निर्वाणमञ्चरि - Nirvanamanjari - shankara bagavatpada

(शन्कर बगवत्पाद)

Nirvanamanjari

(Shankara BagavatpAda)

 

  • This Page is courtesy of Sanskrit Documents List. Please send your corrections 
  • This stotra is also available in  devanAgari PDF
       nirvANamanjchari 
    (shankara bagavatpAda)
    
    .. निर्वाणमञ्चरि ..
    (शन्कर बगवत्पाद)
    
    अहं नामरो नैव मर्त्यो न दैत्यो
       न गन्धर्वयक्शः पिशाचप्रभेदः .
    पुमान्नैव न स्त्री तथा नैव श्हण्डः 
       प्रकृश्ह्टः प्रकाशस्वरूपः शिवो.अहम.ह .. १..
    
    अहं नैव बालो युवा नैव वृद्धो
       न वर्णी न च ब्रह्मचारी गृहस्थः .
    वनस्थो.अपि नाहं न संन्यस्तधर्मा
       जगज्जन्मनाशैकहेतुः शिवो.अहम.ह .. ३..
    
    अहं नैव मेयस्तिरोभूतमाया 
       तथैवेक्शितुं मां पृथङ्नास्त्युपायः .
    समाश्लिश्ह्टकायत्रयो.अप्यद्वितीयः 
       सदातीन्द्रियः सर्वरूपः शिवो.अहम.ह .. ३..
    
    अहं नैव मन्ता न गन्ता न वक्ता 
       न कर्ता न भोक्ता न मुक्ताश्रमस्थः .
    यथाहं मनोवृत्तिभेदस्वरूप\-
       स्तथा सर्ववृत्तिप्रदीपः शिवो.अहम.ह .. ४..
    
    न मे लोकयात्राप्रवाहप्रवृत्ति\-
       र्न मे बन्धबुद्ध्या दुरीहानिवृत्तिः .
    प्रवृत्तिर्निवृत्त्यास्य चित्तस्य वृत्ति\-
       र्यतस्तन्वहं तत्स्वरूपः शिवो.अहम.ह .. ५..
    
    निदानं यदज्ञानकार्यस्य कार्यं
       विना यस्य सत्त्वं स्वतो नैव भाति .
    यदाद्यन्तमध्यान्तरालान्तराल\-
       प्रकाशात्मकं स्यात्तदेवाहमस्मि .. ६..
    
    यतो.अहं न बुद्धिर्न मे कार्यसिद्धि\-
       र्यतो नाहमङ्गं न मे लिङ्गभङ्गम.ह .
    हृदाकाशवर्ती गताङ्गत्रयार्तिः 
       सदा सच्चिदानन्दमूर्तिः शिवो.अहम.ह .. ७..
    
    यदासीद्विलासाद्विकारं जगद्य\-
       द्विकराश्रयं नाद्वितीयत्वतः स्यात.ह .
    मनोबुद्धिचित्ताहमाकारवृत्ति\-
       प्रवृत्तिर्यतः स्यात्तदेवाहमस्मि .. ८..
    
    यदन्तर्बहिर्व्यापकं नित्यशुद्धं
       यदेकं सदा सच्चिदानन्दकन्दम.ह .
    यतः स्थूलसूक्श्मप्रपञ्चस्य भानं
       यतस्तत्प्रसूतिस्तदेवाहमस्मि .. ९..
    
    यदर्केन्दुविद्युत्प्रभाजालमाला\-
       विलासास्पदं यत्स्वभेदादिशून्यम.ह .
    समस्तं जगद्यस्य पादात्मकं स्या\-
       द्यतः शक्तिभानं तदेवाहमस्मि .. १०..
    
    यतः कालमृत्युर्बिभेति प्रकामं
       यतश्चित्तबुद्धीन्द्रियाणां विलासः .
    हरिब्रह्मरुद्रेन्द्रचन्द्रादिनाम\-
       प्रकाशो यतः स्यात्तदेवाहमस्मि .. ११..
    
    यदाकाशवत्सर्वगं शान्तरूपं
       परं ज्योतिराकारशून्यं वरेण्यम.ह .
    यदाद्यन्तशून्यं परं शङ्कराख्यं
       यदन्तर्विभाव्यं तदेवाहमस्मि .. १२.. 
    
    इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
    श्रीगोविन्दभगवत्पूज्यपादशिश्ह्यस्य
    श्रीमच्च्हङ्करभगवत्पाद कृतौ
    निर्वाणमञ्जरी संपूर्णा ..

Related Content

A Thesis On The Veerasaiva Religion By H. K. V.

About the Saints in English

aparaadhabhanjanastotram

Appaya Dikshita By J. M. Nallasami Pillai, B.A., B.L.

Articles from Siddhanta Deepika in English