logo

|

Home >

Scripture >

scripture >

Marathi

बिल्वाश्टकम - Bilvashtakam

Bilvashhtakam

बिल्वाश्टकम

There are bilvAshhTakam.h s with different hymns in it. This is one of them. Please send your corrections

bilvAshTakam.h बिल्वाश्टकम.ह त्रिदळं त्रिगुणाकारं त्रिनेत्रं च त्रियायुश्हम.ह . त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम.ह .. त्रिशाखैः बिल्वपत्रैश्च ह्यच्च्हिद्रैः कोमलैःशुभैः . शिवपूजां करिश्ह्यामि ह्येकबिल्वं शिवार्पणम.ह .. अखण्ड बिल्व पत्रेण पूजिते नन्दिकेश्वरे . शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम.ह .. साळग्राम शिलामेकां विप्राणां जातु चार्पयेत.ह . सोमयञ महापुण्यं ह्येकबिल्वं शिवार्पणम.ह .. दन्तिकोटि सहस्राणि वाजपेये शतानि च . कोटिकन्या महादानं ह्येकबिल्वं शिवार्पणम.ह .. लश्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियम.ह . बिल्ववृशं प्रयच्च्हामि ह्येकबिल्वं शिवार्पणम.ह .. दर्शनं बिल्ववृशस्य स्पर्शनं पापनाशनम.ह . अघोरपापसंहारं ह्येकबिल्वं शिवार्पणम.ह .. काशीक्शेत्रनिवासं च कालभैरवदर्शनम.ह . प्रयागमाधवं दृश्ह्ट्वा ह्येकबिल्वं शिवार्पणम.ह .. मूलतो ब्रह्मरूपाय मध्यतो विश्ह्णुरूपिणे . अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणम.ह .. बिल्वाश्ह्टकमिदं पुण्यं यः पठेत.ह शिवसन्निधौ . सर्वपाप विनिर्मुक्तः शिवलोकमवाप्नुयात.ह ..

Related Content

Sundaramurthy Swamigal -Thevaram -Thirukkachchianekathankav

A Synopsis of The Lectures on the Saivagamas By Mr. V. V. Ra

Appaya Dikshita By J. M. Nallasami Pillai, B.A., B.L.

Appaya Dikshita's Siddhanta-Lesa-Sangraha.

Atmarpana Stuti