logo

|

Home >

Scripture >

scripture >

Marathi

सदाशिव महेन्द्र स्तुतिः - Sadashiva Mahendra Stutih

Sadashiva Mahendra Stutih


सदाशिवमहेन्द्रस्तुतिः ।

परतत्त्वलीनमनसे प्रणमद्भवबन्धमोचनायाशु । 
प्रकटितपरतत्त्वाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥१॥ 

परमशिवेन्द्रकराम्बुजसंभूताय प्रणम्रवरदाय । 
पदधूतपङ्कजाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥२॥ 

विजननदीकुञ्जगृहे मञ्जुळपुलिनैकमञ्जुतरतल्पे । 
शयनं कुर्वाणाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥३॥ 

कामाहिद्विजपतये शमदममुखदिव्यरत्नवारिधये । 
शमनाय मोहविततेः प्रणतिं कुर्मः सदाशिवेन्द्राय ॥४॥ 

नमदात्मबोधदात्रे रमते परमात्मतत्त्वसौधाग्रे । 
समबुद्धयेऽश्महेम्नोः प्रणतिं कुर्मः सदाशिवेन्द्राय ॥५॥ 

गिलिताविद्याहालाहलहतपुर्यष्टकाय बोधेन । 
मोहान्धकाररवये प्रणतिं कुर्मः सदाशिवेन्द्राय ॥६॥

शममुखषट्कमुमुक्षाविवेकवैराग्यदाननिरताय । 
तरसा नतजनततये प्रणतिं कुर्मः सदाशिवेन्द्राय ॥७॥ 

सिद्धान्तकल्पवल्लीमुखकृतिकर्त्रे कपालिभक्तिकृते । 
करतलमुक्तिफलाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥८॥ 

तृणपङ्कलिप्तवपुषे तृणतोऽप्यधरं जगद्विलोकयते । 
वनमध्यविहरणाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥९॥ 

निगृहीतहृदयहरये प्रगृहीतात्मस्वरूपरत्नाय । 
प्रणताब्धिपूर्णशशिने प्रणतिं कुर्मः सदाशिवेन्द्राय ॥१०॥ 

अज्ञानतिमिररवये प्रज्ञानांभोधिपूर्णचन्द्राय । 
प्रणताघविपिनशुचये प्रणतिं कुर्मः सदाशिवेन्द्राय ॥११॥ 

मतिमलमोचनदक्षप्रत्यग्ब्रह्मैक्यदाननिरताय । 
स्मृतिमात्रतुष्टमनसे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥१२॥ 

निजगुरुपरमशिवेन्द्रश्लाघितविज्ञान काष्ठाय । 
निजतत्त्वनिश्चलहृदे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥१३॥ 

प्रविलाप्य जगदशेषं परिशिष्टखण्डवस्तुनिरताय । 
आस्यप्राप्तान्नभुजे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥१४॥ 

उपधानीकृतबाहुः परिरब्धविरक्तिरामो यः । 
वसनीकृतखायास्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥१५॥ 

सकलागमान्तसारप्रकटनदक्षाय नम्रपक्षाय । 
सच्चित्सुखरूपाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥१६॥ 

द्राक्षाशिक्षणचतुरव्याहाराय प्रभूतकरुणाय । 
वीक्षापावितजगते प्रणतिं कुर्मः सदाशिवेन्द्राय ॥१७॥ 

योऽनुत्पन्नविकारो बाहौ म्लेच्छेन छिन्नपतितेऽपि । 
अविदितममतायास्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥१८॥ 

न्यपतन्सुमानि मूर्धनि येनोच्चरितेषु नामसूग्रस्य । 
तस्मै सिद्धवराय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥१९॥ 

यः पापोनोऽपि लोकान तरसा प्रकरोति पुण्यः निष्ठाग्र्यान । 
करुणाम्बुराशयेऽस्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥२०॥ 

सिद्धेश्वराय बुद्धेः शुद्धिप्रदपादपद्मनमनाय । 
बद्धे प्रमोचकाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥२१॥ 

हृद्याय लोकविततेः पद्यावलिदाय जन्ममूकेभ्यः । 
प्रणतेभ्यः पदयुगळे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २२॥ 

जिह्वोपस्थरतानप्याह्वोच्चारेण जातु नैजस्य । 
कुर्वाणाय विरक्तान्प्रणतिं कुर्मः सदाशिवेन्द्राय ॥२३॥ 

कमनीयकवनकर्त्रे शमनीयभयापहारचतुराय । 
तपनीयसद्रुशवपुषे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥२४॥ 

तारकविद्यादात्रे तारकपतिगर्ववारकास्याय । 
तारजपप्रवणाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥२५॥ 

मूकोऽपि यत्कृपा चेल्लोकोत्तरकीर्तिराशु जायेत । 
अद्भुतचरितायास्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥२६॥ 

दुर्जनदूराय तरां सज्जनसुलभाय हस्तपात्राय । 
तरुतलनिकेतनाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥२७॥ 

भवसिन्धुधारयित्रे भवभक्ताय प्रणम्रवश्याय । 
भवबन्धविरहिताय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥२८॥ 

त्रिविधस्यापि त्यागं वपुषः कर्तुं स्थलत्रये य इव । 
अकरोत्समाधिमस्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥२९॥ 

कामिनमपि जितहृदयं क्रूरं शान्तं जडं सुधियम । 
कुरुते यत्करुणाऽस्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३०॥ 

वेदस्मृतिस्थविद्वल्लक्षणलक्ष्येषु सन्दिहानानाम । 
निश्चयकृते विहर्त्रे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥३१॥ 

बालारुणनिभवपुषे लीलानिर्धूतकामगर्वाय । 
लोलाय चितिपरस्यां प्रणतिं कुर्मः सदाशिवेन्द्राय ॥३२॥ 

शरणीकृताय सुगुणैणीकृतरक्तपङ्कजाताय । 
धरणीसद्रुक्क्षमाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥३३॥ 

प्रणताय यतिवरेण्यैर्गणनाथेनाप्यसाध्यविघ्नहृते । 
गुणदासीकृतजगते प्रणतिं कुर्मः सदाशिवेन्द्राय ॥३४॥ 

सहमानाय सहस्राण्यप्यपराधान्प्रणम्रजनरचितान । 
सहसैव मोक्षदात्रे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥३५॥ 

धृतदेहाय नतावलितूणप्रज्ञाप्रदानवाञ्छातः । 
श्रीदक्षिणवक्त्राय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥३६॥ 

तापत्रयार्तहृदयस्तापत्रयहारदक्षनमनमहम । 
गुरुवरबोधितमहिमन शरणं यास्ये तवाङ्घ्रिकमलयुगम ॥ ३७॥ 

सदात्मनि विलीनहृत्सकलवेदशास्त्रार्थवित सरित्तटविहारकृत सकललोकहृत्तापहृत । 
सदाशिवपदाम्बुजप्रणतलोकलभ्य प्रभो सदाशिवयतीट सदा मयि कृपामपारां कुरु ॥३८॥ 

पुरा यवनकर्तनस्रवदमन्दरक्तोऽपि यः पुनः पदसरोरुहप्रणतमेनमेनोविधिम । 
कृपापरवशः पदं पतनवर्जितं प्राप यत्सदाशिवयतीट स मय्यनवधिं  कृपां सिञ्चतु ॥३९॥ 

हृषीकहृतचेतसि प्रहृतदेहके रोगकैरनेकवृजिनालये शमदमादिगन्धोज्झिते । 
तवाङ्घ्रिपतिते यतौ यतिपते महायोगिराट सदाशिव कृपां मयि प्रकुरु हेतुशून्यां द्रुतम ॥४०॥ 

न चाहमतिचातुरीरचितशब्दसङ्घैः स्तुतिं विधातुमपि च क्षमो न च जपादिकेऽप्यस्ति मे । 
बलं बलवतां वर प्रकुरु हेतुशून्यां विभो सदाशिव कृपां मयि प्रवर योगिनां सत्वरम ॥४१॥ 

शब्दार्थविज्ञानयुता हि लोके वसन्ति लोका बहवः प्रकामम । 
निष्ठायुता न श्रुतद्रुष्टपूर्वा बिना भवन्तं यतिराज नूनम ॥४२॥ 

स्तोकार्चनप्रीतहृदम्बुजाय पादाब्जचूडापररूपधर्त्रे । 
शोकापहर्त्रे तरसा नतानां पाकाय पुण्यस्य नमो वतीश ॥४३॥ 

नाहं हृषीकाणि विजेतुमीशो नाहं सपर्बाभजनादि कर्तुम । 
निसर्गया त्वं दययैव पाहि सदाशिवेमं करुणापयोधे ॥४४॥ 

कृतयाऽनयानतावलिकोटिगतेनातिमन्दबोधेन । 
मुदमेहि नित्यतृप्तप्रवर स्तुत्या सदाशिवायाशु ॥४५॥ 

इति श्रीमज्जगद्गुरुशृङ्गगिरि श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिर्विरचिता सदाशिवमहेन्द्रस्तुतिः समाप्ता ॥

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram