logo

|

Home >

Scripture >

scripture >

Marathi

सदाशिव पञ्चरत्नम - Sadashiva Pancharatnam

Sadashiva Pancharatnam


सदाशिवपञ्चरत्नम ।

यत्सन्दर्शनमात्राद्भक्तिर्जाताप्यविद्धकर्णस्य । 
तत्सन्दर्शनमधुना कृत्वा नूनं कृतार्थोऽस्मि ॥१॥ 

योऽनिशमात्मन्येव ह्यात्मानं सन्दधद्वीथ्याम । 
भस्मच्छन्नानल इव जडाकृतिश्चरति तं  नौमि ॥२॥ 

यस्य विलोकनमात्राच्चेतसि सञ्जायते शीघ्रम । 
वैराग्यमचलमखिलेष्वपि विषयेषु प्रणौमि तं यमिनम ॥३॥ 

पुरतो भवतु कृपाब्धिः पुरवैरिनिविष्टमानसः सोऽयम । 
परमशिवेन्द्रकराम्बुजसञ्जातो यः सदाशिवेन्द्रो मे ॥४॥ 

उन्मत्तवत्सञ्चरतीह शिष्यस्तवेति लोकस्य वचांसि श्रॄण्वन । 
खिद्यत्रुवाचास्य गुरुः पुराहो ह्युन्मत्तता मे न हि तादृशीति ॥५॥ 

पञ्चकमेतद्भक्त्या श्लोकानां विरचितं लोके । 
यः पठति सोऽपि लभते करुणां शीघ्रं सदाशिवेन्द्रस्य ॥६॥ 

इति सदाशिवपञ्चरत्नम संपूर्णम ॥

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram