logo

|

Home >

Scripture >

scripture >

Marathi

शिवपादादिकेशान्तवर्णनस्तोत्रम - Shivapadadi Keshanta Varnana Stotram


शिवपादादि केशान्त वर्णन स्तोत्रम कल्याणं नो विधत्तां कटकतटलसत्कल्पवाहीनिकुञ्ज- क्रीडासंसक्तविद्याधरनिवहवधूगीतरुद्रापदानः। तारैर्हेरम्बनादैस्तरलितनिनदत्तारकारातिकेकी कैलासः शर्वनिर्वृत्यभिजनकपदः सर्वदा पर्वतेन्द्रः ॥१॥ यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं यत्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः । मौर्वी दर्वीकराणामपि च परिवृढः पूस्रयी सा च लक्ष्यं सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥२॥ आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणां मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः । क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा वितन्वन घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ।३॥ कालारातेः कराग्रे कृतवसतिरुरःशाणतातो रिपूणां काले काले कुलाद्रिप्रवरतनयया कल्पितस्नहलेपः । पायान्नः पावकार्चिःप्रसरसखमुखः पापहन्ता नितान्तं शूलः श्रीपादसेवाभजनरसजुषां पालनैकान्तशीलः ॥४॥ देवस्याङ्काश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार- प्रस्तारानत्युदारान्पिपटिषुरिव यो नित्यमत्यादरेण । आधत्ते भङ्गितुङ्गैरनिशमवयवैरन्तरङ्गं समोदं सोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः ॥५॥ कण्ठप्रान्तावसज्जत्कनकमयमहाघण्टिकाघोरघोषैः कण्ठारावैरकुण्ठैरपि भरितजगच्चक्रवालान्तरालः । चणडः प्रोद्दण्डशृङ्गः ककुदकवलितोत्तुङ्गकैलासश्रृङ्गः कण्ठे कालस्य वाहः शमयतु शमलं शाश्व्तः शाक्करेन्द्रः ॥६॥ निर्यद्दानाम्बुधारापरिमळतरळीभूतलोलम्बपालीझङ्कारैः शङ्कराद्रेः शिखरशतदरीः पूरयन्भूरीघोषैः । शार्घः सौवर्णशैलप्रतिमपृथुवपुः सर्वविघ्नापहर्ता शर्वाण्याः पूर्वसूनुः स भवतु भवतां स्वस्तिदो हस्तिवक्त्रः ॥७॥ यः पुण्यैर्देवतानां समजनि शिवयोः श्लाघ्यवीर्यैकमत्या यन्नाम्नि श्रूयमाणे दितिजभटघटा भीतिभारं भजन्ते । भूयात्सोऽयं विभूत्यै निशितशरशिखापाटितक्रौञ्चशैलः संसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥८॥ आरूढः प्रौढवेगप्रविजितपवनं तुङ्गतुङ्गं तुरङ्गं चैलं नीलं वसानः करतलविलसत्काण्डकोदण्डदण्डः । रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ता कुर्वन्नाखेटलीलां परिलसतु मनः कानने मामकीने ॥९॥ अम्भोजाभ्यां च रम्भारथचरणलताद्वन्द्वकुम्भीन्द्रकुम्भै- र्बिम्बेनेन्दोश्च कम्बोरुपरि विलसता विद्रुमेणोत्पलाभ्याम । अम्भोदेनापि संभावितमुपजनिताडम्बरं शम्बरारेः शम्भोः संभोगयोग्यं किमपि धनमिदं संभवेत्संपदे नः ॥१०॥ वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासान वाणीनिर्धूतवाणीकरतलविधृतोदारवीणाविरावान । एणीनेत्रान्तभङ्गीनिरसननिपुणापाङ्गकोणानुपासे   शोणान्प्राणानुदूढप्रतिनवसुषमाकन्दलानिन्दुमौलेः ॥११॥ नृत्तारम्भेषु हस्ताहतमुरजधिमीधिक्कृतैरत्युदारै- श्चित्तानन्दं विधत्ते सदसि भगवतः सन्ततं यः स नन्दी । चण्डीशाद्यास्तथाऽन्ये चतुरगुणगणप्रीणितस्वामिसत्का- रोत्कर्षोद्यत्प्रसादाः प्रमथपरिवृढाः सन्तु सन्तोषिणो नः ॥१२॥ मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयं प्रत्युप्तानर्धरत्नैर्दिशि दिशि भवनैः कल्पितैर्दिक्पतीनाम । उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परितं हृद्यं हॄद्यस्तु नित्यं मम भुवनपतेर्धाम सोमार्धमौलेः ॥१३॥ स्तम्भैर्जम्भारिरत्नप्रवरविरचितैः संभृतोपान्तभागं शुम्भत्सोपानमार्गं शुचिमणिनिचयैर्गुम्फितानल्पशिल्पम । कुम्भैः संपूर्णशोभं शिरसि सुघटितैः शातकुम्भैरपङ्कैः शम्भोः संभावनीयं सकलमुनिजनैः स्वस्तिदं स्यात्सदा नः ॥१४॥ न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामो हृद्यः पादैश्चतुर्भिः कनकमणिमयैरुच्चकैरुज्ज्वलात्मा । वासोरत्नेन केनाप्यधिकमृदुतरेणास्तृतो विस्तृतश्रीपीठः पीडाभरं नः शमयतु शिवयोः स्वैरसंवासयोग्यः ॥१५॥ आसीनस्याधिपीठं त्रिजगदधिपतेरङ्घ्रिपीठानुषक्तौ पाथोजाभोगभाजौ परिमृदुलतलोल्लासिपद्माभिलेखौ । पातां पादावुभौ तौ नमदमरकिरीटोल्लसच्चारुहीर- श्रेणीशोणायमानोन्नत नखदशकोद्भासमानौ समानौ ॥१६॥ यन्नादो वेदवाचां निगदति निखिलं लक्षणं पक्षिकेतुर- लक्ष्मीसंभोगसौख्यं विरचयति ययोश्चापरे रूपभेदे । शंभोः संभावनीये पदकमलसमासङ्गतस्तुङ्गशोभे माङ्गल्यं नः समग्रं सकलसुखकरे नूपुरे पूरयेताम ॥१७॥ अङ्गे शृङ्गारयोनेः सपदि शलभतां नेत्रवह्नौ प्रयाते शत्रोरुद्धृत्य तस्मादिषुधियुगमधो न्यस्तमग्रे किमेतत । शङ्कामित्थं नतानाममरपरिषदामन्तरङ्कूरयत्तत- संघातं चारु जङ्घायुगमखिलपतेरंहसा संहरेन्नः ॥१८॥ जानुद्वन्द्वेन मीनध्वजनृवरसमुद्गोपमानेन साकं राजन्तौ राजरम्भाकरिकरकनकस्तम्भसंभावनीयौ । ऊरू गौरीकराम्भोरुहसरससमामर्दनानन्दभाजौ चारू दूरीक्रियेतां  दुरितमुपचितं जन्मजन्मान्तरे नः ॥१९॥ आमुक्तानर्घरत्नप्रकरकरपरिष्वक्तकल्याणकाञ्ची- दाम्ना बद्धेन दुग्धद्युतिनिचयमुषा चीनपट्टाम्बरेण । संवीते शैलकन्यासुचरितपरिपाकायमाने नितम्बे नित्यं नर्नर्तु चित्तं मम निखिलजगत्स्वामिनः सोममौलेः ॥२०॥ सन्ध्याकालानुरज्यद्दिनकरसरुचा कालधौतेन गाढं व्यानद्धः स्निग्धमुग्धः सरसमुदरबन्धेन वीतोपमेन । उद्दीप्रैः स्वप्रकाशैरुपचितमहिमा मन्मथारेरुदारो मध्यो मिथ्यार्थसघ्र्यङ मम दिशतु सदा सङ्गतिं मङ्गळानाम॥२१॥ नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता- दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयान्ती । श्यामा कामागमार्थप्रकथनलिपिवद्भासते या निकामं सा मां सोमार्धमौलेः सुखयतु सततं रोमवल्लीमतल्ली ॥२२॥ आश्लेषेष्वद्रिजायाः कठिनकुचतटीलिप्तकाश्मीरपङ्क- व्यासङ्गाद्यदुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यम । दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानं वक्षो विक्षोभिताघं सततनतिजुषां रक्षतादक्षतं नः ॥२३॥ वामाङ्के विस्फुरन्त्याः करतलविलसच्चारुरक्तोत्पलायाः कान्ताया वामवक्षोरुहभरशिखरोन्मर्दनव्यग्रमेकं । अन्यांस्त्रीनप्युदारान्वरपरशुमृगालङ्कृतानिन्दुमौले- र्बाहूनाबद्धहेमाङ्गदमणिकटकानन्तरालोकयामः ॥२४॥ सम्म्रान्तायाः शिवायाः पतिविलयभिया सर्वलोकोपतापात- संविग्नस्यापि विष्णोः सरभसमुभयोर्वारणप्रेरणाभ्याम । मध्ये त्रैशङ्कवीयामनुभवति दशां यत्र हालाहलोष्मा सोऽयं सर्वापदां नः शमयतु निचयं नीलकण्ठस्य कण्ठः ॥२५॥ हृद्यैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री- रुद्द्योतन्त्या नितान्तं धवळधवळया मिश्रितो दन्तकान्त्या । मुक्तामाणिक्यजालव्यतिकरसदृशा तेजसा भासमानः सद्योजातस्य दद्यादधरमणिरसौ संपदां सञ्चयं नः ॥२६॥ कर्णालङ्कारनानामणिनिकररुचां सञ्चयैरञ्चितायां वर्ण्यायां स्वर्णपद्मोदरपरिविलसत्कर्णिकासन्निभायाम । पद्धत्यां प्राणवायोः प्रणतजनहृदम्भोजवासस्य शंभोर्नित्यं नश्चित्तमेतद्विरचयतु सुखे नासिकां नासिकायाम ॥२७॥ अत्यन्तं भासमाने रुचिरतररुचां सङ्गमात्सन्मणीना- मुद्यच्चण्डांशुधामप्रसरनिरसनस्पष्टअदृषटापदाने । भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलम्बे भक्तालीभालसज्जज्जनिमरणलिपेः कुण्डले कुण्डले ते ॥२८॥ याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानां येषामाहुः स्वरूपं जगति मुनिवरा देवतानां त्रयीं ताम । रुद्राणीवक्त्रपङ्केरुहसततविहारोत्सुकेन्दीवरेभ्य- स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमुपरचये त्रीक्षणस्येक्षणेभ्यः ॥२९॥ वामं वामाङ्कगाया वदनसरसिजे व्यावलद्वल्लभाया व्यानम्रेष्वन्यदन्यत्पुनरलिकभवं वीतनिःशेषरौक्ष्यम । भूयो भूयोऽपि मोदान्निपतदतिदयाशीतलं चूतबाणे दक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयं नः ॥३०॥ यस्मिन्नर्धेन्दुमुग्धद्युतिनिचयतिरस्कारनिस्तन्द्रकान्तौ काश्मीरक्षोदसङ्कल्पितमिव रुचिरं चित्रकं भाति नेत्रम । तस्मिन्नुल्लीलचिल्लीनटवरतरुणीलास्यरङ्गायमाणे कालारेः फालदेशे विहरतु हृदयं वीतचिन्तान्तरं नः ॥३१॥ स्वामिन गङ्गामिवाङ्गीकुरु तव शिरसा मामपीत्यर्थयन्तीं धन्यां कन्यां खरांशोः शिरसि वहति किंन्वेष कारुण्यशाली । इत्थं शङ्कां जनानां जनयदतिघनं कैशिकं कालमेघ- च्छायं भूयादुदारं त्रिपुरविजयिनः श्रेयसे भूयसे नः ॥३२॥ श्रृङ्गाराकल्पयोग्यैः शिखरिवरसुतासत्सखीहस्तलूनैः सूनैराबद्धमालावलिपरिविलसत्सौरभाकृष्टभृङ्गम । तुङ्गं माणिक्यकान्त्या परिहसितसुरावासशैलेन्द्रश्रृङ्गं सङ्घं नः सङ्कटानां विघटयतु सदा काङ्कटीकं किरीटम ॥३३॥ वक्राकारः कलङ्की जडतनुरहमप्यङ्घ्रिसेवानुभावा- दुत्तंसत्वं प्रयातः सुलभतरघृणास्यन्दिनश्चन्द्रमौलेः । तत्सेवन्तां जनौघाः शिवमिति निजयाऽवस्थयैव ब्रुवाणं वन्दे देवस्य शंभोर्मुकुटसुघटितं मुग्धपीयूषभानुम ॥३४॥ कान्त्या संफुल्लमल्लीकुसुमधवळया व्याप्य विश्वं विराजन वृत्ताकारो वितन्वन मुहुरपि च परां निर्वृतिं पादभाजाम । सानन्दं नन्दिदोष्णा मणिकटकवता वाह्ममानः पुरारेः श्वेतच्छत्राख्यशीतद्युतिरपहरतादस्तापदा नः ॥३५॥ दिव्याकल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानां रुद्राणीसत्सखीनामतितरलकटाक्षाञ्चलैरञ्चितानाम । उद्वेल्लद्वाहुवल्लीविलसनसमये चामरान्दोलनीनामुद्भूतः कङ्कणालीवलयकलकलो वारयेदापदो नः ॥३६॥ स्वर्गौकःसुन्दरीणां सुललितवपुषां स्वामिसेवापराणां वल्गद्भूषाणि वक्त्राम्बुजपरिविगलन्मुग्धगीतामृतानि । नित्यं नृत्तान्युपासे भुजविधुतिपदन्यासभावावलोक- प्रत्युद्यत्प्रीतिमाद्यत्प्रमथनटनटीदत्तसम्भावनानि ॥३७॥ स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्मञ्जुवीणा- स्वानावच्छिन्नतालक्रमममृतमिवास्वाद्यमानं शिवाभ्याम । नानारागातिहृद्यं नवरसमधुरस्तोत्रजातानु विद्धं गानं वीणामहर्षेः कलमतिललितं कर्णपूरायतां नः ॥३८॥ चेतो जातप्रमोदं सपदि विदधती प्राणिनां वाणिनीनां पाणिद्वन्द्वाग्रजाग्रत्सुललितरणितस्वर्णतालानुकूला । स्वीयारावेण पाथोधररवपटुना नादयन्ती मयूरी मायूरीं मन्दभावं मणिमुरजभवा मार्जना मार्जयेन्नः ॥३९॥ देवेभ्यो दानवेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्यः साध्येभ्यश्चारणेभ्यो मनुजपशुपतज्जातिकीटादिकेभ्यः । श्रीकैलासप्ररूढास्तृणविटपिमुखाश्चापि ये सन्ति तेभ्यः सवभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः ॥४०॥ ध्यायन्नित्यं प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यः किंवा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामः समासात । सम्पज्जातं समग्रं सदसि बहुमतिं सर्वलोकप्रियत्वं सम्प्राप्यायुःशतान्ते पदमयति परब्रह्मणो मन्मथारेः ॥४१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्कराचार्यस्य कृतम शिवपादादिकेशान्तवर्णनस्तोत्रं संपूर्णम ॥

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram