logo

|

Home >

Scripture >

scripture >

Marathi

शिवकेशादिपादान्तवर्णनस्तोत्रम - Shivakeshadi Padanta Varnana Stotram

Shivakeshadi Padanta Varnana Stotram


शिवकेशादि पादान्त वर्णन स्तोत्रम

देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्यत-
प्रांशुस्तम्बाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः । 
दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूता 
घोराघोर्वीरुहालीदहनशिखिशिखाः शर्म शार्वाः कपर्दाः ॥१॥ 

कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशङ्कां  
शक्रारीणां पुराणां त्रयविजयकृतस्पष्टरेखायमाणम । 
अव्यादव्याजमुच्चैरलिकहिमधराधित्यकान्तस्त्रिधोद्य-
ज्जाह्नव्याभं मृडानीकमितरुडुपरुक्पाण्डरं वस्त्रिपुण्ड्रम ॥२॥ 

क्रुध्यद्गौरीप्रसादानतिसमयपदाङ्गुष्ठसङ्क्रान्तलाक्षा-
बिन्दुस्पर्धि स्मरारेः स्फटिकमणिदृषन्मग्नमाणिक्यशोभम । 
मूर्ध्न्युद्यद्दिव्यसिन्धोः पतितशफरिकाकारि वो मस्तकं 
स्तादस्तोकापत्तिकऋत्त्यै हुतवहकणिकामोक्षरूक्षं सदाक्षि ॥३॥ 

भूत्यै दृग्भूतयोः स्याद्यदहिमहिमरुग्बिम्बयोः स्निग्धवर्णो
दैत्यौघध्वंसशंसी स्फुट इव परिवेषावशेषो विभाति । 
सर्गस्थित्यन्तवृत्तिर्मयि समुपगतेऽतीव निर्वॄत्तगर्वं 
शर्वाणीभर्तुरुच्चैर्युगळमथ दधद्विभ्रमं तद्भ्रुवोर्वः ॥४॥ 

युग्मे रुक्माञ्जपिङ्गे ग्रह इव पिहिते द्राग्ययोः प्राग्दुहित्रा 
शैलस्य ध्वान्तनीलाम्बररचितबृहत्कञ्चुकोऽभूत्प्रपञ्चः  । 
ते त्रैनेत्रे पवित्रे त्रिदशवरघटामित्रजैत्रोग्रशस्त्रे 
नेत्रे नेत्रे भवेतां द्रुतमिह भवतामिन्द्रियाश्वान्नियन्तुम ॥५॥ 

चण्डीवक्त्रार्पणेच्छोस्तदनु भगवतः पाण्डुरुक्पाण्डुगण्ड-
प्रोद्यत्कण्डूं विनेतुं वितनुत इव ये रत्नकोणैर्विघृष्टिम ।
चण्डार्चिर्मण्डलाभे सततनतजनध्वान्तखण्डातिशौण्डे 
चाण्डीशे ते श्रिये स्तामधिकमवनताखण्डले कुण्डले वः ॥६॥ 

खट्वाङ्गोदग्रपाणेः स्फुटविकटपुटो वक्त्ररन्ध्रप्रवेश 
प्रेप्सूदञ्चत्फणोरुष्वसदतिधवळाहीन्द्रशङ्कां दधानः ।
युष्माकं कम्रवक्त्राम्बुरुहपरिलसत्कर्णिकाकारशोभः 
शश्वत्त्राणाय भूयादलमतिविमलोत्तुङ्गकोणः स घोणः ॥७॥ 

कुध्यत्यद्धा ययोः स्वां तनुमतिलसतोर्बिम्बितां लक्षयन्ती 
भर्त्रे स्पर्धातिविघ्ना मुहुरितरवधूशङ्कया शैलकन्या । 
युष्मांस्तौ शश्वदुच्चैरबहुलदशमीशर्वरीशातिशुभ्रा-
वव्यास्तां दिव्यसिन्धोः कमितुरवनमल्लोकपालौ कपोलौ ॥८॥ 

यो भासा भात्युपान्तस्थित इव निभृतं कौस्तुभो द्रष्टुमिच्छन
सोत्थस्नेहान्नितान्तं गलगतगरळं पत्युरुच्चैः पशूनाम । 
प्रोद्यत्प्रेम्णा यमार्द्रा पिबति गिरिसुता संपदः सातिरेका 
लोकाः शोणीकृतान्ता यदधरमहसा सोऽधरो वो विधत्ताम ॥९॥ 

अत्यर्थं राजते या वदनशशधरादुद्गलच्चारुवाणी-
पीयूषाम्भःप्रवाहप्रसरपरिलसत्फेनबिन्द्वावलीव । 
देयात्सा दन्तपङ्क्तिश्चिरमिह दनुदायाददौवारिकस्य 
द्युत्या दीप्तेन्दुकुन्दच्छविरमलतरप्रोन्नताग्रा मुदं वः ॥१०॥ 

न्यक्कुर्वन्नुर्वराभृन्निभघनसमयोद्धुष्टमेघौघघोषं 
स्फूर्जद्वार्ध्युत्थितोरुध्वनितमपि परब्रह्मभूतो गभीरः । 
सुव्यक्तो व्यक्तमूर्तेः प्रकटितकरणः प्राणनाथस्य सत्याः 
प्रीत्या वः संविदध्यात्फलविकलमलं जन्म नादः स नादः ॥११॥

भासा यस्य त्रिलोकी लसति परिलसत्फेनबिन्द्वर्णवान्तर-
व्यामग्रेवातिगौरस्तुलितसुरसरिद्वारिपूरप्रसारः । 
पीनात्मा दन्तभाभिर्भृशमहहहकारातिभीमः सदेष्टां 
पुष्टां तुष्टिं कृषीषट स्फुटमिह भवतामट्टहासोऽष्टमूर्तेः ॥१२॥ 

सद्योजाताख्यमाप्यं यदुविमलमुदग्वर्ति यद्वामदेवं 
नाम्ना हेम्ना सदृक्षं जलदनिभमघोराह्वयं दक्षिणं यत ।  
यद्बालार्कप्रभं तत्पुरुषनिगदितं पूर्वमीशानसंज्ञं 
यद्दिव्यं तानि शम्भोर्भवदभिलषितं पञ्च दद्युर्मुखानि ॥१३॥ 

आत्मप्रेम्णो भवान्या स्वयमिव रचिताः सादरं सांवनन्या 
मष्या तिस्रः सुनीलाञ्जननिभगररेखाः समाभान्ति यस्याम । 
आकल्पानल्पभासा भृशरुचिरतरा कम्बुकल्पाऽम्बिकायाः 
पत्युः सात्यन्तमन्तर्विलसतु सततं मन्थरा कन्धरा वः ॥१४॥ 

वक्त्रेन्दोर्दन्त लक्ष्म्याश्चिरमधरमहाकौस्तुभस्याप्युपान्ते 
सोत्थानां प्रार्थयन य स्थितिमचलभुवे वारयन्त्यै निवेशम । 
प्रायुङ्क्तेवाशिषो यः प्रतिपदममृतत्वे स्थितः कालशत्रोः  
कालं कुर्वन गलं वो हृदयमयमलं क्षालयेत्कालकूटः ॥१५॥ 

प्रौढप्रेमाकुलाया द्दढतरपरिरम्भेषु पर्वेन्दुमुख्याः 
पार्वत्याश्चारुचामीकरवलयपदैरङ्कितं कान्तिशालि । 
रङ्गन्नागाङ्गदाढ्यं सततमविहितं कर्म निर्मूलयेत्त-
दोर्मूलं निर्मलं यद्धृदि दुरितमपास्यार्जितं धूर्जटेर्वः ॥१६॥ 

कण्ठाश्लेषार्थमाप्ता दिव इव कमितुः स्वर्गसिन्धोः प्रवाहाः 
क्रान्त्यै संसारसिन्धोः स्फटिकमणिमहासङ्क्रमाकारदीर्घाः । 
तिर्यग्विष्कम्भभूतास्त्रिभुवनवसतेर्भिन्नदैत्येभदेहा 
बाहावस्ता हरस्य द्रुतमिह निवहानंहसां संहरन्तु॥१७॥ 

वक्षो दक्षद्विषोऽलं स्मरभरविनमद्दक्षजाक्षीणवक्षोजान्तर-
निक्षिप्तशुम्भन्मलयजमिलितोद्भासि भस्मोक्षितं यत । 
क्षिप्रं तद्रूक्षचक्षुः श्रुति गणफणरत्नौघभाभीक्ष्णशोभं 
युष्माकं शश्वदेनः स्फटिकमणिशिलामण्डलाभं क्षिणोतु ॥१८॥ 

मुक्तामुक्ते विचित्राकुलवलिलहरीजालशालिन्यवाञ्चन-
नाभ्यावर्ते विलोलद्भुजगवरयुते कालशत्रोर्विशाले । 
युष्मच्चित्तत्रिधामा प्रतिनवरुचिरे मन्दिरे कान्तिलक्ष्म्याः 
शेतां शीतांशुगौरे चिरतरमुदरक्षीरसिन्धौ सलीलम ॥१९॥ 

वैयाघ्री यत्र कृत्तिः स्फुरति हिमगिरेर्विस्तृतोपत्यकान्तः 
सान्द्रावश्यायमिश्रा परित इव वृता नीलजीमूतमाला । 
आबद्धाहीन्द्रकाञ्चीगुणमतिपृथुलं शैलजाकीडभूमिस्तद्वो 
निःश्रेयसे स्याज्जघनमतिघनं बालशीतांशुमौलेः ॥२०॥ 

पुष्टावष्टम्भभूतौ पृथुतरजघनस्यापि नित्यं त्रिलोक्याः 
सम्यग्वृत्तौ सुरेन्द्रद्विरदवरकरोदारकान्तिं दधानौ । 
सारावूरू पुरारेः प्रसभमरिघटाघस्मरौ भस्मशुभ्रौ
भक्तैरत्यार्द्रचित्तैरधिकमवनतौ वाञ्छितं वो विधत्ताम ॥२१॥ 

आनन्दायेन्दुकान्तोपलरचितसमुद्गायिते ये मुनीनां 
चित्तादर्शं निधातुं विदधति चरणे ताण्डवाकुञ्चनानि । 
काञ्चीभोगीन्द्रमूर्ध्ना प्रतिमुहुरुपधानायमाने क्षणं ते
कान्ते स्तामन्तकारेर्द्युतिविजितसुधाभानुनी जानुनी वः ॥२२॥ 

मञ्जीरीभूतभोगिप्रवरगणफणामण्डलान्तर्नितान्त-
व्यादीर्घानर्घरत्नद्युतिकिसलयिते स्तूयमाने द्युसद्भिः । 
बिभ्रत्यौ विम्रमं वः स्फटिकमणिबृहद्दण्डवद्भासिते ये 
जङ्घे शङ्खेन्दुशुभ्रे भृशमिह भवतां मानसे शूलपाणेः ॥२३॥ 

अस्तोकस्तोमशस्त्रैरपचितिममलां भूरिभावोपहारैः 
कुर्वद्भिः सर्वदोच्चैः सततमभिवृतौ ब्रह्मविद्देवलाद्यैः । 
सम्यक्सम्पूज्यमानाविह हृदि सरसीवानिशं युष्मदीये 
शर्वस्य क्रीडतां  तौ प्रपदवरबृहत्कच्छपावच्छभासौ ॥२४॥

याः स्वस्यैकांशपातादितिबहलगलद्रक्तवक्त्रं प्रणुन्न-
प्राणं प्राक्रोशयन्प्राङ निजमचलवरं चालयन्तं दशास्यम । 
पादाङ्गुल्यो दिशन्तु द्रुतमयुगदशः कल्मषप्लोषकल्याः 
कल्याणं फुल्लमाल्यप्रकरविलसिता वः प्रणद्धाहिवल्ल्यः ॥२५॥ 

प्रह्वप्राचीनबर्हिःप्रमुखसुरवरप्रस्फुरन्मौलिसक्त-
ज्यायोरत्नोत्करोस्त्रैरविरतममला भूरिनीराजिता या । 
प्रोदग्राग्रा प्रदेयात्ततिरिव रुचिरा तारकाणां नितान्तं 
नीलग्रीवस्य पादाम्बुरुहविलसिता सा नखालीः सुखं वः ॥२६॥  

सत्याः सत्याननेन्दावपि सविधगते ये विकासं दधाते 
स्वान्ते स्वां ते लभन्ते श्रियमिह सरसीवामरा ये दधानाः। 
लोलं लोलम्बकानां कुलमिव सुधियां सेवते ये सदा स्तां 
भूत्यै भूत्यैणपाणेर्विमलतररुचस्ते पदाम्भोरुहे वः ॥२७॥ 

येषां रागादिदोषाक्षतमति यतयो यान्ति मुक्तिप्रसादा-
द्ये वा नम्रात्ममूर्तिद्युसदृशिपरिषन्मूर्ध्नि शेषायमाणाः । 
श्रीकण्ठस्यारुणोद्यच्चरणसरसिजप्रोत्थितास्ते भवाख्यात-
पारावाराच्चिरं वो दुरितहतिकृतस्तारयेयुः परागाः ॥२८॥ 

भूम्ना यस्यास्तसीम्ना भुवनमनुसृतं यत्परं धाम धाम्नां 
साम्नामाम्नायतत्त्वं यदपि च परमं यद्गुणातीतमाद्यम । 
यच्चांहोहन्निरीहं गगनमिति मुहुः प्राहुरुच्चैर्महान्तो 
माहेशं तन्महो मे महितमहरहर्मोहरोहं निहन्तु ॥२९॥ 

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पादशिष्यस्य 
श्रीमच्छङ्कराचार्यस्य कृतम शिवकेशादिपादान्तवर्णनस्तोत्रं संपूर्णम ॥

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram