logo

|

Home >

Scripture >

scripture >

Marathi

अपराधभञ्जनस्तोत्रम - Aparadhabanjana Stotram

Aparadhabanjana Stotram


अपराध भञ्जन स्तोत्रम

शान्तं पद्मासनस्थं शशिधरमुकुटं पञ्चवक्त्रं त्रिनेत्रं 
शूलं वज्रं च खड्गं परशुमपि वरं दक्षिणाङ्गे वहन्तम । 
नागं पाशं च घण्टां डमरुकसहितं चाङ्कुशं वामभागे 
नानालङ्कारदीप्तं स्फटिकमणिनिभं पार्वतीशं भजामि ॥१॥ 

वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं 
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम ।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं 
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम ॥२॥ 

आदौ कर्मप्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितः सन 
विण्मूत्रामेध्यमध्ये व्यथयति नितरां जाठरो जातवेदाः । 
यद्यद्वा सांब दुःखं विषयति विषमं शक्यते केन वक्तुं 
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥३॥ 

बाल्ये दुःखातिरेको मललुलितवपुः स्तन्यपाने पिपासा 
नो शक्यं चेन्द्रियेभ्यो भवगुणजनिता जन्तवो मां तुदन्ति । 
नानारोगोत्थदुःखादुदरपरिवशः शङ्करं न स्मरामि 
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥४॥ 

प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसन्धौ 
दषटो नष्टो विवेकः सुतधन युवतिस्वादुसौख्ये निषण्णाः 
शैवे चिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं 
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥५॥ 

वार्धक्ये चेन्द्रियाणां विगतगतनतैराधिदैवादितापैः 
पापैर्रोगैर्वियोगैरसदृशवपुषं प्रौढहीनं च दीनम । 
मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं 
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥६॥

नो शक्यं स्मार्तकर्म प्रतिपदगहनमत्यवायाकुलाख्यं 
श्रौतं वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गे च सारे । 
नष्टो धर्म्यो विचारः श्रवणमननयोः को निदिध्यासितव्यः 
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥७॥

स्त्नात्वा प्रत्यूषकाले स्नपनविधिविधामाहृतं गाङ्गतोयं 
पूजार्थं वा कदाचिद्बहुतरुगहनात खण्डबिल्वैकपत्रम ।
नानीता पद्ममाला सरसि विकसिता गन्धपुष्पे त्वदर्थं 
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥८॥ 

दुग्धैर्मध्वाज्ययुक्तैर्घटशतसहितैः स्नापितं नैव लिङ्गं 
नो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः । 
धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः 
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥ ९॥ 

नग्नो निःसङ्गशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो 
नासाग्रे न्यस्तदृष्टिर्विहरभवगुणैर्नैव दृष्टं कदाचित । 
उन्मत्तावस्थया त्वां विगतकलिमलं शङ्करं न स्मरामि 
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥१०॥ 

ध्यानं चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो 
हव्यं ते लक्षसंख्यं हुतवहवदने नार्पितं बीजमन्त्रैः । 
नो जप्तं गाङ्गतीरे व्रतपरिचरणै रुद्रजप्यैर्न वेदैः 
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥११॥ 

स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुंभके सूक्ष्ममार्गे 
शान्ते स्वान्ते प्रलीने प्रकटितगहने ज्योतिरूपे पराख्ये । 
लिङ्गं तत्ब्रह्मवाच्यं सकलमभिमतं नैव दृष्टं कदाचित
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥१२॥ 

आयुर्नश्यति पश्यतो प्रतिदिनं याति क्षयं यौवनं 
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः । 
लक्षीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवनं 
तस्मान्मां शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥१३॥ 

चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शङ्करे
सपैर्भूषितकण्ठकर्णविवरे नेत्रोत्थवैश्वानरे 
दन्तित्वक्कतिसुन्दरांबरधरे त्रैलोक्यसारे हरे 
मोक्षार्थं कुरु चित्तवृत्तिममलामन्यैस्तु किं कर्मभिः ॥१४॥ 

किं दानेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं
किं वा पुत्रकळत्रमित्रपशुभिर्देहेन गेहेन किम । 
ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः 
स्वात्मार्थं गुरुवाक्यतो भज भज श्रीपार्वतीवल्लभम ॥१५॥ 

करचरणकृतं वाक्कायजं कर्मजं वा 
श्रवणनयनजं वा मानसं वाऽपराधम । 
विहितमविहितं वा सर्वमेतत्क्षमस्व 
जय जय करुणाब्धे श्रीमहादेव शंभो ॥१६॥ 

गात्रं भस्मसितं स्मितं च हसितं हस्ते कपालं सितं
खट्वाङ्गं च सितं सितश्च वृषभः कर्णे सिते कुण्डले।
गङ्गाफेनसितं जटावलयकं चन्द्रः सितो मूर्धनि 
सोऽयं सर्वसितो ददातु विभवं पापक्षयं शङ्करः ॥१७॥ 

इत्यपराधभञ्जनस्तोत्रं समाप्तम ॥

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram