logo

|

Home >

Scripture >

scripture >

Marathi

कल्किकृतं शिवस्तोत्रम - Kalkikrutam Shivastotram

Kalkikrutam Shivastotram


कल्कि कृतं शिव स्तोत्रम

गौरीनाथं विश्वनाथं शरण्यं भूतावासं वासुकीकण्ठभूषम । 
त्र्यक्षं पञ्चास्यादिदेवं पुराणं वन्दे सान्द्रानन्दसन्दोहदक्षम ॥१॥ 

योगाधीशं कामनाशं कराळं गङ्गासङ्गक्लिन्नमूर्धानमीशम। 
जटाजूटाटोपरिक्षिप्तभावं महाकालं चन्द्रभालं नमामि ॥२॥ 

श्मशानस्थं भूतवेताळसङ्गं नानाशस्त्रैः खड्गशूलादिभिश्च । 
व्यग्रात्युग्रा बाहवो लोकनाशे यस्य क्रोधोद्भूतलोकोऽस्तमेति ॥३॥ 

यो भूतादिः पञ्चभूतैः सिसृक्षुस्तन्मात्रात्मा कालकर्मस्वभावैः । 
प्रहृत्येदं प्राप्य जीवत्वमीशो ब्रह्मानन्दे क्रीडते तं नमामि ॥४॥ 

स्थितो विष्णुः सर्वजिष्णुः सुरात्मा लोकान्साधून्धर्मसेतून्बिभर्ति । 
ब्रह्माद्यंशे योऽभिमानी गुणात्मा शब्दाद्यङ्गैस्तं परेशं नमामि ॥५॥ 

यस्याज्ञया वायवो वान्ति लोके ज्वलत्यग्निः सविता याति तप्यन । 
शीतांशुः खे तारकासङ्ग्रहश्च प्रवर्तन्ते तं परेशं प्रपद्ये ॥६॥ 

यस्य श्वासात्सर्वधात्री धरित्री देवो वर्षत्यंबु कालः प्रमाता । 
मेरुर्मध्ये भुवनानां च भर्ता तमीशानं विश्वरूपं नमामि ॥७॥ 

इति श्रीकल्किपुराणे कल्किकृतं शिवस्तोत्रं संपूर्णम ॥

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram