logo

|

Home >

Scripture >

scripture >

Marathi

चन्द्रचूडालाष्टकम - Chandrachoodaalaa Ashtakam

Chandrachoodaalaa Ashtakam


चन्द्रचूडाला अष्टकम

यमनियमाद्यङ्गयुतैर्योगैर्यत्पादपङ्कजं द्रष्टुम । 
प्रयतन्ते मुनिवर्यास्तमहं प्रणमामि चन्द्रचूडालम ॥१॥ 

यमगर्वभञ्जनचणं नमतां सर्वेष्टदानधौरेयम । 
शमदमसाधनसंपल्लभ्यं प्रणमामि चन्द्रचूडालम ॥२॥ 

यं द्रोणबिल्वमुख्यैः पूजयतां द्वारि मत्तमातङ्गाः । 
कण्ठे लसन्ति विद्यास्तमहं प्रणमामि चन्द्रचूडालम ॥३॥ 

नलिनभवपद्मनेत्रप्रमुखामरसेव्यमानपदपद्मम । 
नतजनविद्यादानप्रवणं प्रणमामि चन्द्रचूडालम ॥४॥ 

नुतिभिर्देववराणां मुखरीकृतमन्दिरद्वारम । 
स्तुतमादिमवाक्ततिभिः सततं प्रणमामि चन्द्रचूडालम ॥५॥ 

जन्तोस्तव पादपूजनकरणात्करपद्मगाः पुमर्थाः स्युः । 
मुरहरपूजितपादं तमहं प्रणमामि चन्द्रचूडालम ॥६॥ 

चेतसि चिन्तयतां यत्पदपद्मं सत्वरं वक्त्रात । 
निःसरति वाक्सुधामा तमहं प्रणमामि चन्द्रचूडालम ॥७॥ 

नम्राज्ञानतमस्ततिदूरीकरणाय नेत्रलक्ष्माद्यः । 
धत्तेऽग्निचन्द्रसूर्यांस्तमहं प्रणमामि चन्द्रचूडालम ॥८॥ 

अष्टकमेतत्पठतां स्पष्टतरं कष्टनाशनं पुंसाम । 
अष्ट ददाति हि सिद्धीरिष्टसमष्टीश्च चन्द्रचूडालः ॥९॥ 

इति चन्द्रचूडालाष्टकं संपूर्णम ॥

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram