logo

|

Home >

Scripture >

scripture >

Marathi

मानसोल्लास - Manasollasa

Manasollasa

मानसोल्लास

This Page is courtesy of Sanskrit Documents List. Please send your corrections

mAnasollAsa 
.. मानसोल्लास ..

.. श्रीदक्शिणामूर्तिस्तोत्रम.ह ..

विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया .
यः साक्शात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये .. १..

बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुनः
मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम.ह .
मायावीव विजृम्भयत्यपि महायोगीव यःस्वेच्चया 
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये .. २..

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते 
साक्शात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान.ह .
यत्साक्शात्करणाद्भवेन्नपुनरावृत्तिर्भवाम्भोनिधौ
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये .. ३..

नानाच्चिद्रघटोदरस्थितमहादीपप्रभाभास्वरं
ञानं यस्य तु चक्शुरादिकरणद्वारा बहिःस्पन्दते .
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत.ह
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये .. ४..

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः .
मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये .. ५..

राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्चादनात.ह
सन्मात्रः करणोपसंहरणतो यो.अभूत्सुशुप्तः पुमान.ह .
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिञायते 
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये .. ६..

बाल्यादिश्वपि जाग्रदादिशु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा .
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये .. ७..

विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः
शिश्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः .
स्वप्ने जाग्रति वा एश पुरुशो मायापरिभ्रामितः
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये .. ८..

भूरम्भांस्यनलो.अनिलो.अम्बरमहर्नाथो हिमांशुः पुमान.ह
इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यश्टकम.ह .
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये .. ९..

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुश्मिंस्तवे
तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च संकीर्तनात.ह .
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः 
सिद्ध्येत्तत्पुनरश्टधा परिणतं चैश्वर्यमव्याहतम.ह .. १०..

.. मानसोल्लास ..

विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया .
यः साक्शात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये .. १..

मङ्गळं दिशतु मे विनायको
मङ्गळं दिशतु मे सरस्वती .
मङ्गळं दिशतु मे महेश्वरो
मङ्गळं दिशतु मे सदाशिवः .. १..

आत्मलाभात्परो लाभो नास्तीति मुनयो विदुः .
तल्लाभार्थं कविः स्तौति स्वात्मानं परमेश्वरम.ह .. २..

स्वेच्चया सृश्टमाविश्य विश्वं यो मनसि स्थितः .
स्तोत्रेण स्तूयते.अनेन स एव परमेश्वरः .. ३..

अस्ति प्रकाशत इति व्यवहारः प्रवर्तते .
तच्चास्तित्वं प्रकाशत्वं कस्मिन्नर्थे प्रतिश्ठितम.ह .. ४..

किं तेशु तेशु वा.अर्थेशु किं वा सर्वात्मनीश्वरे .
ईश्वरत्वं च जीवत्वं सर्वात्मत्वं च कीदृशम.ह .. ५..

जानीयात्कथं जीवः किं तज्ञानस्य साधनम.ह .
ञानात्तस्य फलं किं स्यादेकत्वं च कथं भवेत.ह .. ६..

सर्वञः सर्वकर्ता च कथमात्मा भविश्यति .
शिश्यं प्रतीत्थं पृच्चन्तं वक्तुमारभते गुरुः .. ७..

अन्तरस्मिन्निमे लोका अन्तर्विश्वमिदं जगत.ह .
बहिर्वन्मायया.अ.अभाति दर्पणे स्वशरीरवत.ह .. ८..

स्वप्ने स्वान्तर्गतं विश्वं यथा पृथगिवेक्श्यते .
तथैव जाग्रत्काले.अपि प्रपञ्चो.अयं विविच्यताम.ह .. ९..

स्वप्ने स्वसत्तैवार्थानां सत्ता नान्येति निश्चिता .
को जाग्रति विशेशो.अस्ति जडानामाशु नाशिनाम.ह .. १०..

स्वप्ने प्रकाशो भावानां स्वप्रकाशान्न हीतरः .
जाग्रत्यपि तथैवेति निश्चिन्वन्ति विपश्चितः .. ११..

निद्रया दर्शितानर्थान्न पश्यति यथोत्थितः .
सम्यग्ञानोदयादूर्ध्वं तथा विश्वं न पश्यति .. १२..

अनादिमायया सुप्तो यदा जीवः प्रबुध्यते .
अजन्मनिद्रमस्वप्नमद्वैतं बुध्यते तदा .. १३..

श्रुत्या.अ.अचार्यप्रसादेन योगाभ्यासवशेन च .
ईश्वरानुग्रहेणापि स्वात्मबोधो यदा भवेत.ह .. १४..

भुक्तं यथा.अन्नं कुक्शिस्थं स्वात्मत्वेनैव पश्यति .
पूर्णाहन्ताकबळितं विश्वं योगीश्वरस्तथा .. १५..

यथा स्वप्ने नृपो भूत्वा भुक्त्वा भोगान्यथेप्सितान.ह .
चतुरङ्गबलोपेतः शत्रुं जित्वा रणाङ्गणे .. १६..

परात्पराजितो भूत्वा वनं प्राप्य तपश्चरन.ह .
मुहूर्तमात्रमात्मानं मन्यते कल्पजीविनम.ह .. १७..

तथैव जाग्रत्काले.अपि मनोराज्यं करोत्यसौ .
कालनद्योघयोगेन क्शीणमायुर्न पश्यति .. १८..

मेघच्चन्नों.अशुमालीव मायया मोहितो.अधिकम.ह .
किञ्चित्कर्ता च किञ्चिज्ञो लक्श्यते परमेश्वरः .. १९..

यद्यत्करोति जानाति तस्मिन्तस्मिन्परेश्वरः .
राजा विद्वान स्वसामर्थ्यादीश्वरो.अयमितीर्यते .. २०..

ञानक्रिये शिवेनैक्यात्सङ्क्रान्ते सर्वजनुशु .
ईश्वरत्वं च जीवानां सिद्धं तच्चक्तिसङ्गमात.ह .. २१..

अयं घटो.अयं पट इत्येवं नानाप्रतीतिशु .
अर्कप्रभेव स्वञानं स्वयमेव प्रकाशते .. २२..

ञानं न चेत्स्वयं सिद्धं जगदन्धं तमो भवेत.ह .
न चेदस्य क्रिया काचित व्यवहारः कथं भवेत.ह .. २३..

क्रिया नाम परिस्पन्दपरिणामस्वरूपिणी .
स्पन्दमाने बहिर्ञाने तदङ्कुरवदुद्भवेत.ह .. २४..

उत्पाद्यप्राप्यसंस्कार्यविकार्योपाश्रया क्रिया .
करोति गच्चत्युन्मार्श्टि चिनत्तीति प्रतीयते .. २५..

शिवो ब्रह्मादिदेहेशु सर्वञ इति भासते .
देवतिर्यङ्मनुश्येशु किञ्चिज्ञस्तारतम्यतः .. २६..

जरायुजो.अण्डजश्चैव स्वेदजः पुनरुद्भिदः .
एते चतुर्विधाः देहाः क्रमशो न्यूनवृत्तयः .. २७..

ब्रह्मादिस्तम्बपर्यन्ता स्वप्नकल्पैव कल्पना .
साक्शात्कृते.अनवच्चिन्नप्रकाशे परमात्मनि .. २८..

अणोरणीयान्महतो महीयानिति वेदवाक.ह .
रुद्रोपनिशदप्येतं स्तौति सर्वात्मकं शिवम.ह .. २९..

ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने .
व्योमवद्व्याप्तदेहाय दक्शिणामूर्तये नमः .. ३०..

इति श्रीदक्शिणामूर्तिस्तोत्रार्थप्रतिपादके  .
प्रबन्धे मानसोल्लासे प्रथमोल्लाससंग्रहः .. ३१..  

बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुनः
मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम.ह .
मायावीव विजृम्भयत्यपि महायोगीव यःस्वेच्चया 
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये .. २..

उपादानं प्रपञ्चस्य संयुक्ताः परमाणवः .
मृदन्वितो घटस्तस्माद्भासते नेश्वरान्वितः .. १..

परमाणुगता एव गुणा रूपरसादयः .
कार्ये समानजातीयमारभन्ते गुणान्तरम.ह .. २..

कार्यं यत्र समन्वेति कारणं समवायि तत.ह .
चक्राद्यं साधनं यत्तु घटस्यासमवायि तत.ह .. ३..

समवायिनि तिश्ठेद्यत.ह समवाय्याश्रये तथा .
कार्ये.अवधृतसामर्थ्यं कल्प्यते.असमवायि तत.ह .. ४..

निमित्तं कारणं तेशामीश्वरश्च कुलालवत.ह .
यत्कार्यं जायते यस्मात्तस्मिन.ह तत्प्रतितिश्ठति .. ५..

मृत्तिकायां घटस्तन्तौ पटः स्वर्णे.अङ्गुलीयकम.ह .
इति वैशेशिकाः प्राहुस्तथा नैयायिका अपि .. ६..

रजः सत्त्वं तमश्चेति प्रधानस्य गुणास्त्रयः .
रजो रक्तं चलं तेशु सत्त्वं शुक्लं प्रकाशकम.ह .. ७..

तमः कृश्णं चावरकं सृश्टिस्थित्यन्तहेतवः .
इति सांख्याश्च भाशन्ते तेशां दूशण उच्यते .. ८..

अङ्कुरादिफलान्तेशु कार्येश्वस्तित्वमिश्यते .
कुत आगत्य सम्बद्धा वटबीजेशु ते कणाः .. ९..

कारणानुगतं कार्यमिति सर्वैश्च सम्मतम.ह .
तस्मात्सत्ता स्फुरत्ता च सर्वत्राप्यनुवर्तते .. १०..

पुश्पे फलत्वमापन्ने क्शीरे च दधितां गते .
विजातीयाः प्रतीयन्ते गुणा रूपरसादयः .. ११..

कारणं कार्यमंशों.अशी जातिव्यक्ती गुणी गुणः .
क्रिया क्रियावानित्याद्याः प्रकाशस्यैव कल्पनाः .. १२..

चैतन्यं परमाणूनां प्रधानस्यापि नेश्यते .
ञानक्रिये जगत्क्लृप्तौ दृश्येते चेतनाश्रये .. १३..

कालरूपक्रियाशक्त्या क्शीरात्परिणमेद्दधि .
ञातृञानञेयरूपं ञानशक्त्या भवेज्जगत.ह .. १४..

ञानं द्विधा वस्तुमात्रद्योतकं निर्विकल्पकम.ह .
सविकल्पन्तु संञादिद्योतकत्वादनेकधा .. १५..

सङ्कल्पसंशयभ्रान्तिस्मृतिसादृश्यनिश्चयाः .
ऊहो.अनध्यवसायश्च तथा.अन्येनुभवा अपि.. १६..

प्रत्यक्शमेकं चार्वाकाः कणादसुगतौ पुनः .
अनुमानञ च तच्चापि सांख्याः शब्दं च ते अपि .. १७..

न्यायैकदर्शिनोप्यवेमुपमानं च के चन .
अर्थापत्त्या सहैतानि चत्वार्याह प्रभाकरः .. १८..

अभावशश्ठान्येतानि भाट्टा वेदान्तिनस्तथा .
सम्भवैतिह्ययुक्तानि तानि पौराणिका जगुः .. १९..

द्रव्यं गुणस्तथा कर्म सामन्यं च विशेशकम.ह .
समवायं च काणादाः पदार्थान्शट्प्रचक्शते .. २०..   

नव द्रव्याणि भूतानि दिक्कालात्ममनांसि च .
चतुर्विंशतिरेव स्युर्गुणाः शब्दादिपञ्चकम.ह .. २१..

परिमाणं च सङ्ख्या च द्वौ संयोगविभागकौ .
स्वभावतः पृथक्त्वं च गुरुत्वं द्रवता पुनः .. २२..

परत्वं चापरत्वं च स्नेहः संस्कार इत्यपि .
धीर्द्वेशसुखदुःखेच्चाधर्माधर्मप्रयत्नकाः .. २३..

संस्कारस्त्रिविधो वेग इश्वादेर्गतिकारणम.ह .
दृश्टश्रुतानुभूतार्थस्मृतिहेतुश्च भावना .. २४..

स्थितस्थापकता नाम पूर्ववत्स्थितिकारणम.ह .
आकृश्टशाखाभूर्जादौ स्पश्टमेवोपलक्श्यते .. २५..

उत्क्शेपणमवक्शेपो गमनं च प्रसारणम.ह .
आकुञ्चनमिति प्राहुः कर्म पञ्चविधं बुधाः .. २६..

सामान्यं द्विविधं प्रोक्तं परं चापरमेव च .
परं सत्तैव सर्वत्र तदनुस्यूतवर्तनम.ह .. २७..

द्रव्यत्वं च गुणत्वाद्यं सामान्यमपरं तथा .
विशेशाः स्युरनन्तास्ते व्यावृत्तिञानहेतवः .. २८..

रूपस्येव घटे नित्यः सम्बन्धः समवायकः .
कालाकाशदिगात्मानो नित्याश्च विभवश्च ते .. २९..

चतुर्विधाः परिच्चिन्ना नित्याश्च परमाणवः .
इति वैशेशिकमते पदार्थाः शट.ह प्रकीर्तिताः .. ३०..

माया प्रधानमव्यक्तमविद्या.अञानमक्शरम.ह .
अव्याकृतं च प्रकृतिः तम इत्यभिधीयते .. ३१..

मायायां ब्रह्मचैतन्यप्रतिबिम्बानुशङ्गतः .
महत्कालपुमांसः स्युः महत्तत्त्वादहंकृतिः .. ३२..

तामसात्स्युरहङ्कारात्खानिलाग्न्यम्बुभूमयः .
शब्दः स्पर्शश्च रूपं च रसो गन्धोप्यनुक्रमात.ह .. ३३..

इन्द्रियाणां च विशया भूतानामपि ते गुणाः .
देवाः सदाशिवश्चेशो रुद्रो विश्णुश्चतुर्मुखः .. ३४..

सात्त्विकात्स्यादहङ्कारादन्तःकरणधीन्द्रियम.ह .
मनो बुद्धिरहङ्कारश्चित्तं करणमान्तरम.ह .. ३५..

संशयो निश्चयो गर्वः स्मरणं विशया अमी .
चन्द्रः प्रजापती रुद्रः क्शेत्रञ इति देवताः .. ३६..

श्रोत्रं त्वक्चक्शु जिह्वा घ्राणं ञानेन्द्रियं विदुः .
दिग्वातसूर्यवरुणा नासत्यौ देवताः स्मृताः .. ३७..

राजसात्स्युरहङ्कारात्कर्मेन्द्रियसमीरणाः .
कर्मेन्द्रियाणि वाक्पाणिः पादः पायुरुपस्थकम.ह .. ३८..

वचनादानगमनविसर्गानन्दसंञकाः .
विशया देवतास्तेशां वह्नीन्द्रोपेन्द्रमृत्युकाः .. ३९..

प्राणोपानः समानश्चोदानव्यानौ च वायवः .
भूतैस्तु पञ्चभिः प्राणैः चतुर्दशभिरिन्द्रियैः .. ४०.. 

चतुर्विंशतितत्त्वानि साङ्ख्यशास्त्रविदो विदुः .
महान्कालः प्रधानं च मायाविद्ये च पूरुशः .. ४१..

इति पौराणिकाः प्राहुस्त्रिंशत्तत्त्वानि तैः सह .
बिन्दुनादौ शक्तिशिवौ शान्तातीतौ ततः परम.ह .. ४२..

शट्त्रिंशत्तत्वमित्युक्तं शैवागमविशारदैः .
सर्वे विकल्पाः प्रागासन बीजे.अङ्कुर इवात्मनि .. ४३..

इच्चाञानक्रियारूपमायया ते विजृम्भिताः .
इच्चाञानक्रियापूर्वा यस्मात्सर्वाः प्रवृत्तयः .. ४४..

सर्वे.अपि जन्तवस्तस्मादीश्वरा इति निश्चिताः .
बीजाद्वृक्शस्तरोबीजं पारम्पर्येण जायते .. ४५..

इतिशङ्कानिवृत्त्यर्थं योगिदृश्टान्तकीर्तनम.ह .
विश्वामित्रादयः पूर्वे परिपक्वसमाधयः .. ४६..

उपादानोपकरणप्रयोजनविवार्जिताः .
स्वेच्चया ससृजुः सर्गं सर्वभोगोपबृंहितम.ह .. ४७..

ईश्वरो.अनन्तशक्तित्वात्स्वतन्त्रो.अन्यानपेक्शकः .
स्वेच्चामात्रेण सकलं सृजत्यवति हन्ति च .. ४८..

न कारकाणां व्यापारात्कर्ता स्यान्नित्य ईश्वरः .
नापि प्रमाणव्यापरात.ह ञाता.असौ स्वप्रकाशकः .. ४९..

ञातृत्वमपि कर्तृत्वं स्वातन्त्र्यात्तस्य केवलम.ह .
या चेच्चाशक्तिवैचित्री सा.अस्य स्वच्चन्दकारिता .. ५०.. 

यया कर्तुं न वा कर्तुमन्यथा कर्तुमर्हति .
स्वतन्त्रामीश्वरेच्चां के परिच्चेतुमिहेशते .. ५१..

श्रुतिश्च सो.अकामयतेतीच्चया सृश्टिमीशितुः .
तस्मादात्मन आकाशः सम्भूत इति चाब्रवीत.ह .. ५२..

निमित्तमात्रं चेदस्य जगतः परमेश्वरः .
विकारित्वं विनाशित्वं भवेदस्य कुलालवत.ह .. ५३..

बुद्ध्यादयो नव गुणाः नित्या एवेश्वरस्य चेत.ह .
नित्येच्चावानं जगत्सृश्टौ प्रवतेतैव सर्वदा .. ५४..

प्रवृत्त्युपरमाभावात्संसारो नैव नश्यति .
मोक्शोपदेशो व्यर्थः स्यादागमो.अपि निरर्थकः .. ५५..

तस्मान्मायाविलासो.अयं जगत्कर्तृत्वमीशितुः .
बन्धमोक्शोपदेशादिव्यवहारो.अपि मायया .. ५६..

इति श्रीदक्शिणामूर्तिस्तोत्रार्थप्रतिपादके .
प्रबन्धे मानसोल्लासे द्वितीयोल्लाससंग्रहः .. ५७..

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते 
साक्शात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान.ह .
यत्साक्शात्करणाद्भवेन्नपुनरावृत्तिर्भवाम्भोनिधौ
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये .. ३..

सत्तास्फुरत्ते भावेशु कुत आगत्य सङ्गते .
बिम्बादिदर्पणन्यायादित्थं पृच्चन.ह प्रबोध्यते .. १..

असत्कल्पेशु भावेशु जडेशु क्शणनाशिशु .
अस्तित्वं च प्रकाशत्वं नित्यात्संक्रामतीश्वरात.ह .. २..

आत्मसत्तैव सत्तैशां भावानां न ततो.अधिका .
तथैव स्फुरणं चैशां नात्मस्फुरणतो.अधिकम.ह .. ३..

ञानानि बहुरूपाणि तेशं च विशया अपि .
अहङ्कारे.अनुशज्यन्ते सूत्रे मणिगणा इव .. ४..

प्रकाशाभिन्नमेवैतद्विश्वं सर्वस्य भासते .
लहरीबुद्बुदादीनां सलिलान्न पृथक्स्थितिः .. ५..

जानामित्येव यज्ञानं भावानाविश्य वर्तते .
ञातं मयेति तत्पश्चाद्विश्राम्यत्यन्तरात्मनि .. ६..

घटादिकानि कार्याणि विश्राम्यन्ति मृदादिशु .
विश्वं प्रकाशाभिन्नत्वाद्विश्राम्येत्परमेश्वरे .. ७..

स्वगतेनैव काळिम्ना दर्पणं मलिनं यथा .. 
अञानेनावृतं ञानं तेन मुह्यन्ति जन्तवः .. ८..

घटाकाशो महाकाशो घटोपाधिकृतो यथा .
देहोपाधिकृतो भेदो जीवात्परमात्मनोः .. ९..

तत्त्वमस्यादिवाक्यैस्तु तयोरैक्यं प्रदर्श्यते .
सोयं पुरुश इत्युक्ते पुमानेको हि दृश्यते .. १०..

यज्जगत्कारणं तत्त्वं तत्पदार्थः स उच्यते .
देहादिभिः परिच्चिन्नो जीवस्तु त्वंपदाभिधः .. ११..

तद्देशकालावस्थादौ दृश्टः स इति कथ्यते .
तथैतद्देशकालादौ दृश्टो.अयमिति कीर्त्यते .. १२..

मुख्यं तदेतद्वैशिश्ट्यं विसृज्य पदयोर्द्वयोः .
पुम्मात्रं लक्शयत्येकं यथा सोयं पुमान्वचः .. १३..

प्रत्यक्त्वं च पराक्त्वं च त्यक्त्वा तत्त्वमसीति वाक.ह .
तथैव लक्शयत्यैकं जीवात्मपरमात्मनोः .. १४..

सामानाधिकरणाख्यः सम्बन्धः पदयोरिह .
विशेशणविशेश्यत्वं सम्बन्धः स्यात्पदार्थयोः .. १५..

लक्श्यलक्शणसंयोगाद्वाक्यमैक्यं च बोधयेत.ह .
गङ्गायां घोश इतिवन्न जहल्लक्शणा भवेत.ह .. १६..

नाजहल्लक्शणा.अपि स्याच्च्वेतोधावतिवाक्यवत.ह .
तत्त्वमस्यादिवाक्यानां लक्शणा भागलक्शणा .. १७..

सो.अयं पुरुश इत्यादिवाक्यानामिव कीर्तिता .
भिन्नवृत्तिनिमित्तानां शब्दानामेकवस्तुनि .. १८..

प्रवृत्तिस्तु समानाधिकरणत्वमिहोच्यते .
परस्यांशो विकारो वा जीवो वाक्येन नोच्यते .. १९..

जीवात्मना प्रविश्ठत्वात्स्वमायासृश्टमूर्तिशु .
निरंशो निर्विकारो.असौ श्रुत्या युक्त्या च गम्यते .. २०.. 

घटाकाशो विकरो वा नांशो वा वियतो यथा .
त्वमिन्द्रोसीतिवद्वाक्यं न खलु स्तुतितत्परम.ह .. २१..

न सादृश्यपरं वाक्यमग्निर्माणवकादिवत.ह .
न कार्यकारणत्वस्य साधनं मृद्घटादिवत.ह .. २२..

न जाति व्यक्तिगमकं गौः खण्ड इतिवद्वचः .
गुणगुण्यात्मकं वाक्यं नैतन्नीलोत्पलादिवत.ह .. २३..

नोपासनापरं वाक्यं प्रतिमास्वीशबुद्धिवत.ह .
न वौपचारिकं वाक्यं राजवद्राजपूरुशे .. २४..

जीवात्मना प्रविश्टो.असावीश्वरः श्रूयते यतः .
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारसंहतौ .. २५..

आत्मसङ्कलनादञैरात्मत्वं प्रतिपाद्यते .
वह्निधीः काश्ठलोहादौ वह्निसङ्कलनादिव .. २६..

देहमन्नमयं कोशमाविश्यात्मा प्रकाशते .
स्थूलो बालः कृशः कृश्णो वर्णाश्रमविकल्पवान.ह .. २७..

प्राणकोशे.अपि जीवामि क्शुधितो.अस्मि पिपासितः .
संशितो निश्चितो मन्ये इति कोशे मनोमये .. २८..

विञानमयकोशस्थो विजानामीति तिश्ठति .
आनन्दमयकोशाख्ये त्वहङ्कारे पुराकृतैः .. २९..

पुण्यैरुपासनाभिश्च सुखितो.अस्मीति मोदते .
एवं कंचुकितः कोशैः कंचुकैरिव पञ्चभिः .. ३०..

परिच्चिन्न इवाभाति व्याप्तो.अपि परमेश्वरः .
यथा सलिलमाविश्य बहुधा भाति भस्करः .. ३१..

तथा शरीराण्याविश्य बहुधा स्फुरतीश्वरः .
कारणत्वं च कार्यत्वं तटस्थं लक्शणं तयोः .. ३२..

शाखायां चन्द्र इतिवन्नैव मुख्यमिदं मतम.ह .
महाप्रकाश इत्युक्तं स्वरूपं चन्द्रलक्शणम.ह .. ३३..

सच्चिदानन्दरूपत्वं स्वरूपं लक्शणं तयोः .
एकलक्शणयोरैक्यं वाक्येन प्रतिपाद्यते .. ३४..

तस्मादेकप्रकाशत्वं सर्वात्मत्वमिति स्थितम.ह .
देवतिर्यङ्मनुश्याणां प्रकाशान्न पृथक्स्थितिः .. ३५..

जीवः प्रकाशाभिन्नत्वात्सर्वात्मेत्यभिधीयते .
एवं प्रकाशरूपत्वपरिञाने दृढीकृते .. ३६..  

पुनरावृत्तिरहितं कैवल्यं पदमश्नुते .
सकृत्प्रसक्तमात्रो.अपि सर्वात्मत्व यदृच्चया .. ३७..

सर्वपापविनिर्मुक्तः शिवलोके महीयते .
सर्वात्मभावना यस्य परिपक्वा महात्मनः .
संसारतारकः साक्शात्स एव परमेश्वरः .. ३८..

इति श्रीदक्शिणामूर्तिस्तोत्रार्थप्रतिपादके .
प्रबन्धे मानसोल्लासे तृतीयोल्लाससंग्रहः .. ३९..

नानाच्चिद्रघटोदरस्थितमहादीपप्रभाभास्वरं
ञानं यस्य तु चक्शुरादिकरणद्वारा बहिःस्पन्दते .
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत.ह
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये .. ४..

स्वतः सन्तः प्रकाशन्ते भावा घटपटादयः .
नेश्वरस्य समावेशादित्यस्योत्तरमुच्यते .. १..

अहमित्यनुसन्धाता जानामीति न चेत्स्फुरेत.ह .
कस्य को वा प्रकाशेत जगच्च स्यात्सुशुप्तवत.ह .. २..

प्रागूर्ध्वं चासतां सत्त्वं वर्तमाने.अपि न स्वतः .
तस्मादीशे स्थितं सत्त्वं प्रागूर्ध्वत्वविवर्जिते .. ३..

स्वयमेव प्रकाशेरन.ह जडा यदि विनेश्वरम.ह .
सर्वं सर्वस्य भासेत न वा भासेत किञ्चन .. ४..

तस्मात्सर्वञमञं वा जगत्स्यादेकरूपकम.ह .
तुल्ये स्वयंप्रकाशत्वे जडचेतनयोर्मिथः .. ५..

तुल्यमेव प्रसज्येरन.ह ग्राह्यग्राहकतादयः .
इन्द्रियाणामनियमाच्चाक्शुशा स्यू रसादयः .. ६..

मलिनामलिनादर्शपश्चात्प्राग्भागतुल्ययोः .
क्रियाशक्तिञानशक्त्येरन्तःकरणभागयोः .. ७..

प्रतिबिम्बे स्फुरन्नीशः कर्ता ञातेति कथ्यते .
बुद्धिः सत्त्वगुणोत्कर्शान्निर्मलो दर्पणो यथा .. ८..

गृह्णाति विशयच्चायामात्मच्चायानुभावतः .
अन्तःकरणसम्बन्धान्निखिलानीन्द्रियाण्यपि .. ९..

रथाङ्गनेमिवलये कीलिता इव कीलकाः .
नाड्यो.अन्तःकरणे स्यूता जलसंस्यूतसूत्रवत.ह .. १०.. 

ताभिस्तु गोळकान्ताभिः प्रसर्पन्ति स्फुलिङ्गवत.ह .
करणानि समस्तानि यथास्वं विशयं प्रति .. ११..

देहस्य मध्यमं स्थानं मूलाधार इतीर्यते .
गुदात्तु द्व्यङ्गुलादूर्ध्वं मेढ्रात्तु द्व्यङ्गुलादधः .. १२..

त्रिकोणो.अधोमुखाग्रश्च कन्यकायोनिसन्निभः .
यत्र कुण्डलिनी नाम पराशक्तिः प्रतिश्ठिता .. १३..

प्राणाग्निबिन्दुनादानां सवित्री सा सरस्वती .
मूलाधाराग्रकोणस्था सुशुम्ना ब्रह्मरन्ध्रगा .. १४..

मूले.अर्धच्चिन्नवंशाभा शडाधारसमन्विता .
तत्पार्श्वकोणयोर्जाते द्वे इडापिङ्गले स्थिते .. १५..

नाडीचक्रमिति प्राहुः तस्मान्नाड्यः समुद्गताः .
गान्धारी हस्तिजिह्वा च नयनान्तं प्रधावतः .. १६..

नाडीचक्रेण संस्यूते नासिकान्तमुभे गते .
नाभिमण्डलमाश्रित्य कुक्कुटाण्डमिव स्थितम.ह .. १७..

नाडीचक्रमिति प्राहुस्तस्मान्नाड्यः समुद्गताः .
पूशा चालाम्बुशा नाडी कर्णद्वयमुपाश्रिते .
नाडी शुक्लाह्वया तस्माद.ह भ्रूमध्यमुपसर्पति .. १८..

सरस्वत्याह्वया नाडी जिह्वान्ता वाक्प्रसारिणी .
नाडी विश्वोदरी नाम भुङ्क्ते.अन्नं सा चतुर्विधम.ह .. १९..

पीत्वा पयस्विनी तोयं कण्ठस्था कुरुते क्शुतम.ह .
नाडीचक्रात्समुद्भूता नाड्यस्तिस्रस्त्वधोमुखाः .. २०..

राका शुक्लं सिनीवाली मूत्रं मुञ्चेत्कुहुर्मलम.ह .
भुक्तान्नरसमादाय शङ्खिनी धमनी पुनः .. २१..

कपालकुहरं गत्वा मूर्ध्नि सञ्चिनुते सुधाम.ह .
शतं चैका च नाड्यः स्युस्तासामेका शिरोगता .. २२..

तयोर्ध्वमायन्मुक्तः स्यादिति वेदान्तशासनम.ह .
यदा बुद्धिगतैः पुण्यैः प्रेरितेन्द्रियमार्गतः .. २३..

शब्दादीन.ह विशयान.ह भुङ्क्ते तदा जागरितं भवेत.ह .
संहृतेश्विन्द्रियेश्वेशु जाग्रत्संस्कारजान्पुमान.ह .. २४..

मानसान्विशयान्भुङ्क्ते स्वप्नावस्था तदा भवेत.ह .
मनसोप्युपसंहारः सुशुप्तिरिति कथ्यते .. २५..

तत्र मायासमाच्चन्नः सन्मात्रो वर्तते पुमान.ह .
मूढो जडो.अञ इत्येवं मायावेशात्प्रकाशते .. २६..

सुखमस्वाप्समित्येवं प्रबोधसमये पुमान.ह .
सच्चिदानन्दरूपः सन.ह सम्यगेव प्रकाशते .. २७..

इत्थं जगत्समाविश्य भासमाने महेश्वरे .
सूर्यादयो.अपि भासन्ते किमुतान्ये घटादयः .. २८..

तस्मात्सत्ता स्फुरत्ता च भावानामीश्वराश्रयात.ह .
सत्यं ञानमनन्तं च श्रुत्या ब्रह्मोपदिश्यते .. २९..

जाग्रत्स्वप्नोद्भवं सर्वमसत्यं जडमन्धवत.ह .
ईश्वरश्चाहमित्येवं भासते सर्वजन्तुशु .. ३०..

निर्विकल्पश्च शुद्धश्च मलिनश्चेत्यहं त्रिधा .
निर्विकल्पं परं ब्रह्म निर्धूताखिलकल्पनम.ह .. ३१..

धूल्यन्धकारधूमाभ्रनिर्मुक्तगगनोपमम.ह .
विवेकसमये शुद्धं देहादीनां व्यपोहनात.ह .. ३२..

यथा.अन्तरिक्शं संक्शिप्तं नक्शत्रैः किञ्चिदीक्श्यते .
देहेन्द्रियादिसंसर्गान्मलिनं कलुशीकृतम.ह .. ३३..

यथा.अ.अकाशं तमोरूढं स्फुरत्यनवकाशवत.ह .
अहमित्यैश्वरं भावं यदा जीवः प्रबुध्यते .. ३४..

सर्वञः सर्वकर्ता च तदा जीवो भविश्यति .
माययाधिकसम्मूढो विद्ययेशः प्रकाशते .. ३५..

निर्विकल्पानुसन्धाने सम्यगात्मा प्रकाशते .
अविद्याख्यतिरोधानव्यपाये परमेश्वरः .
दक्शिणामूर्तिरूपोसौ स्वयमेव प्रकाशते .. ३६..

इति श्रीदक्शिणामूर्तिस्तोत्रार्थप्रतिपादके .
प्रबन्धे मानसोल्लासे चतुर्थोल्लाससंग्रहः .. ३७..

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः .
मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये .. ५..

प्रमाणमेकं प्रत्यक्शं तत्त्वं भूतचतुश्टयम.ह .
मोक्शश्च मरणान्नान्यः कामार्थौ पुरुशार्थकौ .. १..

न हि खल्वीश्वरः कर्ता परलोककथा वृथा . 
देहं विना.अस्ति चेदात्मा कुम्भवद्दृश्यतां पुरः .. २..

ह्रस्वो दीर्घो युवा बाल इति देहो हि दृश्यते .
अस्ति जातः परिणतो वृद्धः क्शीणो जरन्मृतः .. ३..

इत्येवमुक्ताः शड्भावविकारा देहसंश्रयाः .
वर्णाश्रमविभागश्च देहेश्वेव प्रतिश्ठितः .. ४..

जातकर्मादिसंस्कारो देहस्यैव विधीयते .
शतं जीवेति देहस्य प्रयुञ्जन्त्याशिशं शुभाम.ह .. ५..

इति प्रपञ्चं चार्वाको वंचयत्यल्पचेतनः .
केचिच्च्वसिमि जीवामि क्शुधितोस्मि पिपासितः .. ६..

इत्यादिप्रत्ययबलात्प्ताणमात्मेति मन्वते .
केचिच्चृणोमि पश्यामि जिघ्राम्या स्वादयाम्यहम.ह .. ७..

इतीन्द्रियाणामात्मत्वं प्रतियन्ति ततोधिकम.ह .
जानामिप्रत्ययबलाद्बुद्धिरित्यपरे जगुः .. ८..

मायाव्यामूढचित्तानां तेशां दूशणमुच्यते .
देहादीनां जडार्थानां पाशाणवदनात्मनाम.ह .. ९..

कथं भवेदहम्भावः समावेशं विनेशितुः .
देहस्तावदयं नात्मा दृश्यत्वाच्च जडत्वतः .. १०..

रूपादिमत्त्वात्सांशत्वाद्भौतिकत्वाच्च कुम्भवत.ह .
मूर्च्चासुशुप्तिमरणेश्वपि देहः प्रतीयते .. ११..

देहादिव्यतिरिक्तत्वात्तदा.अ.अत्मा न प्रकाशते .
यथा जगत्प्रवृत्तीनामादिकारणमंशुमान.ह .. १२..

पुमांस्तथैव देहादिप्रवृत्तौ कारणं परम.ह .
मम देहोयमित्येवं स्त्रीबालान्धाश्च मन्वते .. १३..

देहोहमिति नावैति कदाचिदपि कश्चन .
इन्द्रियाण्यपि नात्मानः करणत्वात्प्रदीपवत.ह .. १४..

वीणादिवाद्यवच्च्रोत्रं शब्दग्रहणसाधनम.ह .
चक्शुस्तेजस्त्रितयवद्रूपग्रहणसाधनम.ह .. १५..

गन्धस्य ग्राहकं घ्राणं पुश्पसम्पुटकादिवत.ह .
रसस्य ग्राहिका जिह्वा दधिक्शौद्रघृतादिवत.ह .. १६..

इन्द्रियाणि न मे सन्ति मूकोन्धो बधिरोस्म्यहम.ह .
इत्याहुरिन्द्रियैर्हीना जनाः किं ते निरात्मकाः .. १७..

प्राणोप्यात्मा न भवति ञानाभावात्सुशुप्तिशु .
जाग्रत्स्वप्नोपभोगोत्थश्रमविच्चित्तिहेतवे .. १८..

सुशुप्तिं पुरुशे प्राप्ते शरीरमभिरक्शितुम.ह .
शेशकर्मोभोगार्थं प्राणश्चरति केवलम.ह .. १९.. 

प्राणस्य तत्राचैतन्यं करणोपरमे यदि .
प्राणे व्याप्रियमाणे तु करणोपरमः कथम.ह .. २०..

सम्राजि हि रणोद्युक्ते विरमन्ति न सैनिकाः .
तस्मान्न करणस्वामी प्राणो भवितुमर्हति .. २१..

मनसः प्रेरके पुंसि विरते विरमन्त्यतः .
करणानि समस्तानि तेशां स्वामी ततः पुमान.ह .. २२..

बुद्धिस्तु क्शणिका वेद्या गमागमसमन्विता .
आत्मनः प्रतिबिम्बेन भासिता भासयेज्जगत.ह .. २३..

आत्मन्युत्पद्यते बुद्धिरात्मन्येव प्रलीयते .
प्रागूर्ध्वं चासती बुद्धिः स्वयमेव न सिध्यति .. २४..

ञानाच्चेत्पूर्वपूर्वस्मादुत्तरोत्तरसम्भवः .
युगपद्बहुबुद्धित्वं प्रसज्येत क्शणे क्शणे .. २५..

बुद्ध्यन्तरं न जनयेन्नाशोत्त्रमसत्त्वतः .
एशां सङ्घात आत्मा चेदेकदेशे पृथक्कृते .. २६..

न चैतन्यं प्रसज्येत सङ्घाताभावतस्तदा .
भिन्नदृग्गत्यभिप्राये बहुचेतनपुञ्जितम.ह .. २७..

सद्यो भिन्नं भवेदेतन्निश्क्रियं वा भविश्यति .
देहस्यान्तर्गतोप्यात्मा व्याप्त एवेति बुध्यते .. २८..

अणुप्रमाणश्चेदेश व्याप्नुयान्नाखिलं वपुः .
देहप्रमाणश्चेन्न स्याद्बालस्य स्थविरादिता .. २९..

देहवत्परिणामी चेत्तद्वदेव विनङ्क्श्यति .
कर्मणाअं परिणामेन क्रिमिहस्त्यादिमूर्तिशु .. ३०.. 

व्याप्तत्वात्प्रविशत्यात्मा घटादिश्वन्तरिक्शवत.ह .
परमाणुप्रमाणे.अपि मनसि प्रतिभासते .. ३१..

स्वप्ने चराचरं विश्वमात्मन्येव प्रतिश्ठितम.ह .
देहादिश्वहमित्येवं भ्रमः संसारहेतुकः .. ३२..

अन्तः प्रविश्टः शास्तेति मोक्शायोपादिशच्च्रुतिः .
एवमेशा महामाया वादिनामपि मोहिनी .. ३३..

यस्मात्साक्शात्कृते सद्यो लीयते च सदाशिवे .
देहेन्द्रियासुहीनाय मानदूरस्वरूपिणे .
ञानानन्दस्वरूपाय दक्शिणामूर्तये नमः .. ३४..

इति श्रीदक्शिणामूर्तिस्तोत्रार्थ प्रतिपादके .
प्रबन्धे मानसोल्लासे पञ्चमोल्लाससङ्ग्रहः .. ३५..

राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्चादनात.ह
सन्मात्रः करणोपसंहरणतो यो.अभूत्सुशुप्तः पुमान.ह .
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिञायते 
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये .. ६..

स्वप्ने विश्वं यथा.अन्तस्थं जाग्रत्यपि तथेति चेत.ह .
सुशुप्तौ कस्य किं भाति कः स्थायी तत्र चेतनः .. १..

सर्वं च क्शणिकं शून्यं सर्वमेव स्वलक्शणम.ह .
सङ्घातः परमाणूनां मह्यम्ब्वग्निसमीरणाः .. २..

मनुश्यादिशरीराणि स्कन्धपंचकसंहतिः .
स्कन्धाश्च रूपविञानसंञासंकारवेदनाः .. ३..

रूप्यन्त इति रूपाणि विशयाश्चेन्द्रियाण्यपि .
विशयेन्द्रिययोर्ञानं विञानस्कन्ध उच्यते .. ४..

संञागुणक्रियाजातिविशिश्टप्रत्ययात्मिका .
पञ्चधा कल्पना प्रोक्ता संञास्कन्धस्य सौगतैः .. ५..

गवां गौरिति संञोक्ता जातिर्गोत्वं तु गोगतम.ह .
गुणाः शुक्लादयस्तस्य गच्चत्याद्यास्तथा .. ६..

शृङ्गी चतुश्पाल्लाङ्गूली विशिश्टप्रत्ययो ह्यसौ .
एवं पञ्चविधा क्लृप्तः संञास्कन्ध इतीर्यते .. ७..

रागाद्याः पुण्यपापे च संस्कारस्कन्ध उच्यते .
सुखं दुःखं च मोक्शश्च स्कन्धः स्याद्वेदनाह्वयः .. ८..

पञ्चभ्य एव स्कन्धेभ्यो नान्य आत्मास्ति कश्चन .
न कश्चदीश्वरः कर्ता स्वगतातिशयं जगत.ह .. ९..

स्कन्धेभ्यः परमाणुभ्यः क्शणिकेभ्यो.अभिजायते .
पूर्वपूर्वक्शणादेव क्शणः स्यादुत्तरोत्तरः .. १०..

पूर्वस्मादेव हि ञानाज्जायते ञानमुत्तरम.ह .
स एवायमिति ञानं सेयं ज्वालेव विभ्रमः .. ११..

अस्ति भातीतिधीभ्रान्तैरात्मानात्मसु कल्प्यते .
हानोपादानराहित्यादाकाशः किं प्रकाशते .. १२..

इत्येवं बौद्धसिद्धान्ती भाशमाणो निशिद्ध्यते .
शून्यं चेज्जगतो हेतुः जगदेव न सिद्ध्यति .. १३..

घटः शून्यः पटः शून्यः इति कैः प्रतिपाद्यते .
नैव भासेत शून्यं चेज्जगन्नरविशाणवत.ह .. १४..

वस्त्वर्थी किमुपादद्याद्भारार्थः किं परित्यजेत.ह .
को विदध्यान्निशिद्ध्येद्वा शून्यत्वात्स्वस्य चात्मनः .. १५..

अवसीदेन्नीराकूतं तस्मात्सर्वमिदं जगत.ह .
स्कन्धानां परमाणूनां न सङ्घातयितास्ति चेत.ह .. १६..

सङ्घातो न विना हेतुं जडा घटपटादयः .
महानुभावो भूयासमिति भ्रान्तश्च मन्यते .. १७..

आत्मापलापको बौद्धः किमर्थं चरति व्रतम.ह .
प्रत्यभिञा यदि भ्रान्तिः भोजनादि कथं भवेत.ह .. १८..

इश्टसाधनमेवैतदन्नं गतदिनान्नवत.ह .
इति निश्चित्य बालो.अपि भोजनादौ प्रवर्तते .. १९..

अवकाशप्रदातृत्वमाकाशार्थक्रिया यथा .
तथैवार्थक्रिया पुंसः कर्तृत्वञातृतादिका .. २०.. 

सुशुप्तिसमयेप्यात्मा सत्यञानसुखात्मकः .
सुखमस्वाप्समित्येवं प्रत्यभिञायते यतः .. २१..

प्रत्यभिञायत इति प्रयोगः कर्मकर्तरि .
आत्मा स्वयंप्रकाशात्वाज्जानात्यात्मानमात्मना .. २२..

सुशुप्तौ मायया मूढः जडोन्ध इति लक्श्यते .
अप्रकाशतया भाति स्वप्रकाशतयापि च .. २३..

जडात्मनि च देहादौ साक्शादीशो विविच्यते .
एशैव मोहिनी नाम मायाशक्तिर्महेशितुः .. २४..

मोहापोहः प्रमात‍ईणां मोक्श इत्यभिधीयते .
अवस्थात्रयनिर्मुक्तो दोशदिभिरनाविलः .. २५..

इशीक इव सन्मात्रो न्यग्रोधकणिकोपमः .
बाह्याबाह्यदळोन्मुक्तकदळीकन्दसन्निभः .. २६..

निरंशो निर्विकारश्च निराभासो निरञ्जनः .
पुरुशः केवलः पूर्णः प्रोच्यते परमेश्वरः .. २७..

वाचो यत्र निवर्तन्ते मनो यत्र विलीयते .
एकीभवन्ति यत्रैव भूतानि भुवनानि च .. २८..

समस्

Related Content

A Synopsis of The Lectures on the Saivagamas By Mr. V. V. Ra