logo

|

Home >

Scripture >

scripture >

Marathi

श्री मार्गसहायलिङ्ग स्तुतिः- Margasahayalingastuti of Appayya Deekshitar

॥ श्री मार्गसहायलिङ्ग स्तुतिः ॥

   ॥ श्रीमद अप्पय्यदीशितेन्द्रैः विरचिता ॥

पयो नदीतीर निवासलिङ्गं बालार्क कोटि प्रतिमं त्रिनेत्रम् ।
पद्मासनेनार्चित दिव्यलिङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ १॥

गङ्गातरङ्गोल्लसदुत्तमाङ्गं गजेन्द्र चर्मांबर भूषिताङ्गम् ।
गौरी मुखांभोज विलोल भृङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ २॥

सुकङ्कणीभूत महाभुजङ्गं संञान संपूर्ण निजान्तरङ्गम् ।
सूर्येन्दु बिंबानल भूषिताङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ ३॥

भक्तप्रियं भावविलोलभृङ्गं भक्तानुकूलामल भूषिताङ्गम् ।
भावैक लोक्यान्तरमादिलिङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ ४॥

सामप्रियं सौम्य महेशलिङ्गं सामप्रदं सौम्य कटाक्षलिङ्गम् ।
वामाङ्ग सौन्दर्य विलोलिताङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ ५॥

पञ्चाक्षरी भूत सहस्रलिङ्गं पञ्चामृतस्नान परायणाङ्गम् ।
पञ्चामृतांभोज विलोल भृङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ ६॥

वन्दे सुराराधित पादपद्मं श्रीश्यामवल्ली रमणं महेशम् ।
वन्दे महामेरु शरासनं शिवं वन्दे सदा मार्गसहायलिङ्गम् ॥ ७॥

   ॥ इति  श्री मार्गसहायलिङ्ग स्तुतिः संपूर्णा ॥

Related Content

अपमृत्युहरं महामृत्युञ्जय स्तोत्रम - Apamrutyuharam Mahamrut

अपमृत्युहरं महामृत्युञ्जय स्तोत्रम् - Apamrutyuharam Mahamru

निग्रहाष्टकम् - Nigrahaashtakam

श्री मार्गबन्धुस्तोत्रम - Shri margabandhustotram

श्रीमदप्पयदीक्षितविरचितम् श्री गङ्गाधराष्टकम् - Srimad Appa