logo

|

Home >

Scripture >

scripture >

Marathi

श्री मीनाक्शी सुन्दरेश्वर स्तोत्रम- Shri minaxi sundareshvara stotram

Shri minaxi sundareshvara stotram

श्री मीनाक्शी सुन्दरेश्वर स्तोत्रम

Please send your corrections
From hAlAsya mahAtmiyam

shrI mInAkshI sundareshvara stotram 
श्री मीनाक्शी सुन्दरेश्वर स्तोत्रम 

सुवर्णपद्मिनीतटान्तदिव्यहर्म्यवासिने
	सुपर्णवाहनप्रियाय सूर्यकोटितेजसे ।
अपर्णया विहारिणे फणाधरेन्द्रधारिणे
	सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥ १ ॥

सुतुङ्गभङ्गजान्हुजासुधांशुखण्डमौलये
	पतङ्गपङ्कजासुहृत्कृपीटयोनिचशुषे ।
भुजङ्गराजकुण्डलाय पुण्यशालिबन्धवे 
	सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥ २ ॥

चतुर्मुखाननारविन्दवेदगीतमूर्तये
	चतुर्भुजानुजाशरीरशोभमानमूर्तये ।
चतुर्विधार्थदानशौण्डताण्डवस्वरूपिने
	सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥ ३ ॥

शरन्निशाकरप्रकाशमन्दहासमञ्जुला 
	धरप्रवालभासमानवक्त्रमण्डलश्रिये ।
करस्फुरत्कपालमुक्तविष्णुरक्तपायिने
	सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥ ४ ॥

सहस्रपुण्डरीकपूजनैकशून्यदर्शना
	सहस्वनेत्रकल्पितार्चनाच्युताय भक्तितः ।
सहस्रभानुमण्डलप्रकाशचक्रदायिने
	सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥ ५ ॥

रसारथाय रम्यपत्रभृद्रथाङ्गपाणये
	रसाधरेन्द्रचापशिञ्जिनीकृतानिलाशिने ।
स्वसारथीकृताजनुन्नवेदरूपवाजिने
	सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥ ६ ॥

अतिप्रगल्भवीरभद्रसिंहनादगर्जित
	श्रुतिप्रभीतदशयागभोगिनाकसद्मनाम ।
गतिप्रदाय गर्जिताखिलप्रपञ्चसाशिणे
	सदा नमश्शिवाय ते सदा शिवाय शंभवे ॥ ७ ॥

मृकण्डुसूनुरशणावधूतदण्डपाणये
	सुगण्डमण्डलस्फुरत्प्रभाजितामृतांशवे ।
अखण्डभोगसम्पदर्थिलोकभावितात्मने
	सदा नमश्शिवाय ते सदा शिवाय शंभवे ॥ ८ ॥

मधुरिपुविधिशक्रमुख्यदेवैरपि नियमार्चितपादपङ्कजाय ।
कनकगिरिशरासनाय तुभ्यं रजतसभापतये नमः शिवाय ॥ ९ ॥

हालास्यनाथाय महेश्वराय हालाहलालङ्कृतकन्धराय ।
मीनेशनायाः पतये शिवाय नमो नमः सुन्दरताण्डवाय ॥ १० ॥

त्वया कृतमिदं स्तोत्रं यः पठेद्भक्तिसंयुतः ।
तस्या.अ.अयुर्दीर्घमारोग्यं सम्पदश्च ददाम्यहम ॥ ११ ॥

Related Content

துறைசையமகவந்தாதி

Shri Minashi Sundareshvara Stotram

The Sacred Sports Of Siva

திருக்கற்குடிமாமலை மாலை

திருஞானசம்பந்தசுவாமிகள் ஆனந்தக்களிப்பு