logo

|

Home >

Scripture >

scripture >

Marathi

योगसूत्र - Patanjali yogasutra

Patanjali yogasutra

योगसूत्र

This Page is courtesy of Sanskrit Documents List. Please send your corrections

This stotra is also available in  devanAgari PDF

This meaning in English is also available in  PDF .

patanjali yogasutra 
योगसूत्र 

प्रथमः समाधिपादः .

अथ योगानुशासनम.ह .. १..
योगश्चित्तवृत्तिनिरोधः .. २..
तदा द्रश्ह्टुः स्वरूपे.अवस्थानम.ह .. ३..
वृत्तिसारूप्यम.ह इतरत्र .. ४..
वृत्तयः पञ्चतय्यः क्लिश्ह्टा अक्लिश्ह्टाः .. ५..
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः .. ६..
प्रत्यक्शानुमानागमाः प्रमाणानि .. ७..
विपर्ययो मिथ्याघ्य़ानम.ह अतद्रूपप्रतिश्ह्ठम.ह .. ८..
शब्दघ्य़ानानुपाती वस्तुशून्यो विकल्पः .. ९..
अभावप्रत्ययालम्बना वृत्तिर्निद्रा .. १०..
अनुभूतविश्हयासंप्रमोश्हः स्मृतिः .. ११..
अभ्यासवैराग्याभ्यां तन्निरोधः .. १२..
तत्र स्थितौ यत्नो.अभ्यासः .. १३.. 
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः .. १४.. 
दृश्ह्टानुश्रविकविश्हयवितृश्ह्णस्य वशीकारसंघ्य़ा वैराग्यम.ह .. १५..
तत्परं पुरुश्हख्यातेर्गुणवैतृश्ह्ण्यम.ह .. १६..
वितर्कविचारानन्दास्मितारूपानुगमात.ह संप्रघ्य़ातः .. १७..
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेश्हो.अन्यः .. १८..
भवप्रत्ययो विदेहप्रकृतिलयानाम.ह .. १९..
श्रद्धावीर्यस्मृतिसमाधिप्रघ्य़ापूर्वक इतरेश्हाम.ह .. २०..
तीव्रसंवेगानाम.ह आसन्नः .. २१..
मृदुमध्याधिमात्रत्वात.ह ततो.अपि विशेश्हः .. २२..
ईश्वरप्रणिधानाद.ह वा .. २३..
क्लेशकर्मविपाकाशयैरपरामृश्ह्टः पुरुश्हविशेश्ह ईश्वरः .. २४..
तत्र निरतिशयं सर्वघ्य़्त्वबीजम.ह .. २५..
स पूर्वेश्हाम.ह   अपि गुरुः कालेनानवच्च्हेदात.ह .. २६..
तस्य वाचकः प्रणवः .. २७..
तज्जपस्तदर्थभावनम.ह .. २८..
ततः प्रत्यक्चेतनाधिगमो.अप्यन्तरायाभावश्च .. २९..
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभू-
मिकत्वानवस्थितत्वानि चित्तविक्शेपास्ते.अन्तरायाः .. ३०..
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्शेपसहभुवः .. ३१..
तत्प्रतिश्हेधार्थम.ह एकतत्त्वाभ्यासः .. ३२..
मैत्रीकरुणामुदितोपेक्शणां
सुखदुःखपुण्यापुण्यविश्हयाणां भावनातश्चित्तप्रसादनम.ह .. ३३..
प्रच्च्हर्दनविधारणाभ्यां वा प्राणस्य .. ३४..
विश्हयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी .. ३५..
विशोका वा ज्योतिश्ह्मती .. ३६..
वीतरागविश्हयं वा चित्तम.ह .. ३७..
स्वप्ननिद्राघ्य़ानालम्बनं वा .. ३८..
यथाभिमतध्यानाद.ह वा .. ३९..
परमाणु परममहत्त्वान्तो.अस्य वशीकारः .. ४०..
क्शीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येश्हु
तत्स्थतदञ्जनतासमापत्तिः .. ४१..
तत्र शब्दार्थघ्य़ानविकल्पैः संकीर्णा सवितर्का समापत्तिः .. ४२..
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का .. ४३..
एतयैव सविचारा निर्विचारा च सूक्श्मविश्हया व्याख्याता .. ४४..
सूक्श्मविश्हयत्वं चालिङ्गपर्यवसानम.ह .. ४५..
ता एव सबीजः समाधिः .. ४६.. 
निर्विचारवैशारद्ये.अध्यात्मप्रसादः .. ४७..
र्तंभरा तत्र प्रघ्य़ा .. ४८..
श्रुतानुमानप्रघ्य़ाभ्याम.ह अन्यविश्हया   विशेश्हार्थत्वात.ह .. ४९..
तज्जः संस्कारो न्यसंस्कारप्रतिबन्धी .. ५०..
तस्यापि निरोधे सर्वनिरोधान.ह निर्बीजः समाधिः   .. ५१..

इति पतञ्जलिविरचिते योगसूत्रे प्रथमः समाधिपादः .  


द्वितीयः साधनपादः .

तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः .. १.. समाधिभावनार्थः क्लेशतनूकरणार्थश्च .. २.. अविद्यास्मितारागद्वेश्हाभिनिवेशाः क्लेशाः .. ३.. अविद्या क्शेत्रम.ह उत्तरेश्हां प्रसुप्ततनुविच्च्हिन्नोदाराणाम.ह .. ४.. अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या .. ५.. दृग्दर्शनशक्त्योरेकात्मतेवास्मिता .. ६.. सुखानुशयी रागः .. ७.. दुःखानुशयी द्वेश्हः .. ८.. स्वरसवाही विदुश्हो.अपि तथारूढो भिनिवेशः .. ९.. ते प्रतिप्रसवहेयाः सूक्श्माः .. १०.. ध्यानहेयास्तद्वृत्तयः .. ११.. क्लेशमूलः कर्माशयो दृश्ह्टादृश्ह्टजन्मवेदनीयः .. १२.. सति मूले तद्विपाको जात्यायुर्भोगाः .. १३.. ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात.ह .. १४.. परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच च दुःखम.ह एव सर्वं विवेकिनः .. १५.. हेयं दुःखम.ह अनागतम.ह .. १६.. द्रश्ह्टृदृश्ययोः संयोगो हेयहेतुः .. १७.. प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम.ह .. १८.. विशेश्हाविशेश्हलिङ्गमात्रालिङ्गानि गुणपर्वाणि .. १९.. द्रश्ह्टा दृशिमात्रः शुद्धो.अपि प्रत्ययानुपश्यः .. २०.. तदर्थ एव दृश्यस्यात्मा .. २१.. कृतार्थं प्रति नश्ह्टम.ह अप्यनश्ह्टं तदन्यसाधारणत्वात.ह .. २२.. स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः .. २३.. तस्य हेतुरविद्या .. २४.. तदभावात.ह संयोगाभावो हानं. तद.ह्दृशेः कैवल्यम.ह .. २५.. विवेकख्यातिरविप्लवा हानोपायः .. २६.. तस्य सप्तधा प्रान्तभूमिः प्रघ्य़ा .. २७.. योगाङ्गानुश्ह्ठानाद.ह अशुद्धिक्शये घ्य़ानदीप्तिरा विवेकख्यातेः .. २८.. यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो.अश्ह्टाव अङ्गानि .. २९.. अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः .. ३०.. जातिदेशकालसमयानवच्च्हिन्नाः सार्वभौमा महाव्रतम.ह .. ३१.. शौचसंतोश्हतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः .. ३२.. वितर्कबाधने प्रतिपक्शभावनम.ह .. ३३.. वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाघ्य़ानानन्तफला इति प्रतिपक्शभावनम.ह .. ३४.. अहिंसाप्रतिश्ह्ठायां तत्सन्निधौ वैरत्यागः .. ३५.. सत्यप्रतिश्ह्ठायां क्रियाफलाश्रयत्वम.ह .. ३६.. अस्तेयप्रतिश्ह्ठायां सर्वरत्नोपस्थानम.ह .. ३७.. ब्रह्मचर्यप्रतिश्ह्ठायां वीर्यलाभः .. ३८.. अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः .. ३९.. शौचात.ह स्वाङ्गजुगुप्सा परैरसंसर्गः .. ४०.. सत्त्वशुद्धिसौमनस्यैकाग्र.ह्येन्द्रियजयात्मदर्शनयोग्यत्वानि च .. ४१.. संतोश्हाद.ह अनुत्तमः सुखलाभः .. ४२.. कायेन्द्रियसिद्धिरशुद्धिक्शयात.ह तपसः .. ४३.. स्वाध्यायाद.ह इश्ह्टदेवतासंप्रयोगः .. ४४.. समाधिसिद्धिरीश्वरप्रणिधानात.ह .. ४५.. स्थिरसुखम.ह आसनम.ह .. ४६.. प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम.ह .. ४७.. ततो द्वन्द्वानभिघातः .. ४८.. तस्मिन.ह सति श्वासप्रश्वासयोर्गतिविच्च्हेदः प्राणायामः .. ४९.. बाह्याभ्यन्तरस्तम्भवृत्तिः देशकालसंख्याभिः परिदृश्ह्टो दीर्घसूक्श्मः .. ५०.. बाह्याभ्यन्तरविश्हयाक्शेपी चतुर्थः .. ५१.. ततः क्शीयते प्रकाशावरणम.ह .. ५२.. धारणासु च योग्यता मनसः .. ५३.. स्वस्वविश्हयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः .. ५४.. ततः परमा वश्यतेन्द्रियाणाम.ह .. ५५.. इति पतञ्जलिविरचिते योगसूत्रे द्वितीयः साधनपादः .

तृतीयः विभूतिपादः .

देशबन्धश्चित्तस्य धारणा .. १.. तत्र प्रत्ययैकतानता ध्यानम.ह .. २.. तद.ह एवार्थमात्रनिर्भासं स्वरूपशून्यम.ह इव समाधिः .. ३.. त्रयम.ह एकत्र संयमः .. ४.. तज्जयात.ह प्रघ्य़ा.अ.अलोकः .. ५.. तस्य भूमिश्हु विनियोगः .. ६.. त्रयम.ह अन्तरङ्गं पूर्वेभ्यः .. ७.. तद.ह अपि बहिरङ्गं निर्बीजस्य .. ८.. व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्शणचित्तान्वयो निरोधपरिणामः .. ९.. तस्य प्रशान्तवाहिता संस्कारात.ह .. १०.. सर्वार्थतैकाग्रतयोः क्शयोदयौ चित्तस्य समाधिपरिणामः .. ११.. ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः .. १२.. एतेन भूतेन्द्रियेश्हु धर्मलक्शणावस्थापरिणामा व्याख्याताः .. १३.. शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी .. १४.. क्रमान्यत्वं परिणामान्यत्वे हेतुः .. १५.. परिणामत्रयसंयमाद.ह अतीतानागतघ्य़ानम.ह .. १६.. शब्दार्थप्रत्ययानाम.ह इतरेतराध्यासात.ह संकरः. तत्प्रविभागसंयमात.ह सर्वभूतरुतघ्य़ानम.ह .. १७.. संस्कारसाक्शत्करणात.ह पूर्वजातिघ्य़ानम.ह .. १८.. प्रत्ययस्य परचित्तघ्य़ानम.ह .. १९.. न च तत.ह सालम्बनं, तस्याविश्हयीभूतत्वात.ह .. २०.. कायरूपसंयमात.ह तद्ग्राह्यशक्तिस्तम्भे चक्शुःप्रकाशासंप्रयोगे.अन्तर्धानम.ह .. २१.. एतेन शब्दाद्यन्तर्धानमुक्तम.ह सोपक्रमं निरुपक्रमं च कर्म. तत्संयमाद.ह अपरान्तघ्य़ानम, अरिश्ह्टेभ्यो वा .. २२.. मैत्र्यादिश्हु बलानि .. २३.. बलेश्हु हस्तिबलादीनि .. २४.. प्रवृत्त्यालोकन्यासात.ह सूक्श्मव्यवहितविप्रकृश्ह्टघ्य़ानम.ह .. २५.. भुवनघ्य़ानं सूर्ये संयमात.ह .. २६.. चन्द्रे ताराव्यूहघ्य़ानम.ह .. २७.. ध्रुवे तद्गतिघ्य़ानम.ह .. २८.. नाभिचक्रे कायव्यूहघ्य़ानम.ह .. २९.. कण्ठकूपे क्शुत्पिपासानिवृत्तिः .. ३०.. कूर्मनाड्यां स्थैर्यम.ह .. ३१.. मूर्धज्योतिश्हि सिद्धदर्शनम.ह .. ३२.. प्रातिभाद.ह वा सर्वम.ह .. ३३.. हृदये चित्तसंवित.ह .. ३४.. सत्त्वपुरुश्हयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेश्हो भोगः परार्थत्वात.ह स्वार्थसंयमात.ह पुरुश्हघ्य़ानम.ह .. ३५.. ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते .. ३६.. ते समाधाव उपसर्गा. व्युत्थाने सिद्धयः .. ३७.. बन्धकारणशैथिल्यात.ह प्रचारसंवेदनाच च चित्तस्य परशरीरावेशः .. ३८.. उदानजयाज्जलपङ्ककण्टकादिश्ह्वसङ्ग उत्क्रान्तिश्च .. ३९.. समानजयात.ह प्रज्वलनम.ह .. ४०.. श्रोत्राकाशयोः संबन्धसंयमाद.ह दिव्यं श्रोत्रम.ह .. ४१.. कायाकाशयोः संबन्धसंयमाल लघुतूलसमापत्तेश्चाकाशगमनम.ह .. ४२.. बहिरकल्पिता वृत्तिर्महाविदेहा. ततः प्रकाशावरणक्शयः .. ४३.. स्थूलस्वरूपसूक्श्मान्वयार्थवत्त्वसंयमाद.ह्भूतजयः .. ४४.. ततो.अणिमादिप्रादुर्भावः कायसंपत.ह तद्धर्मानभिघातश्च .. ४५.. रूपलावण्यबलवज्रसंहननत्वानि कायसंपत.ह .. ४६.. ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद.ह इन्द्रियजयः .. ४७.. ततो मनोजवित्वं विकरणभावः प्रधानजयश्च .. ४८.. सत्त्वपुरुश्हान्यताख्यातिमात्रस्य सर्वभावाधिश्ह्ठातृत्वं सर्वघ्य़ातृत्वं च .. ४९.. तद्वैराग्यादपि दोश्हबीजक्शये कैवल्यम.ह .. ५०.. स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनः अनिश्ह्टप्रसङ्गात.ह .. ५१.. क्शणतत्क्रमयोः संयमादविवेकजं घ्य़ानम.ह .. ५२.. जातिलक्शणदेशैरन्यता.अनवच्च्हेदात.ह तुल्ययोस्ततः प्रतिपत्तिः .. ५३.. तारकं सर्वविश्हयं सर्वथाविश्हयम.ह अक्रमं चेति विवेकजं घ्य़ानम.ह .. ५४.. सत्त्वपुरुश्हयोः शुद्धिसाम्ये कैवल्यम.ह इति .. ५५.. इति पतञ्जलिविरचिते योगसूत्रे तृतीयो विभूतिपादः

चतुर्थः कैवल्यपादः .

जन्मौश्हधिमन्त्रतपःसमाधिजाः सिद्धयः .. १.. जात्यन्तरपरिणामः प्रकृत्यापूरात.ह .. २.. निमित्तम.ह अप्रयोजकं प्रकृतीनां. वरणभेदस्तु ततः क्शेत्रिकवत.ह .. ३.. निर्माणचित्तान्यस्मितामात्रात.ह .. ४.. प्रवृत्तिभेदे प्रयोजकं चित्तम.ह एकम.ह अनेकेश्हाम.ह .. ५.. तत्र ध्यानजम.ह अनाशयम.ह .. ६.. कर्माशुक्लाकृश्ह्णं योगिनः त्रिविधम.ह इतरेश्हाम.ह .. ७.. ततस्तद्विपाकानुगुणानाम.ह एवाभिव्यक्तिर्वासनानाम.ह .. ८.. जातिदेशकालव्यवहितानाम.ह अप्यानन्तर्यं, स्मृतिसंस्कारयोः एकरूपत्वात.ह .. ९.. तासाम.ह अनादित्वं चाशिश्हो नित्यत्वात.ह .. १०.. हेतुफलाश्रयालम्बनैः संगृहीतत्वाद.ह एश्हाम.ह अभावे तदभावः .. ११.. अतीतानागतं स्वरूपतो.अस्त्यध्वभेदाद.ह धर्माणाम.ह .. १२.. ते व्यक्तसूक्श्मा गुणात्मानः .. १३.. परिणामैकत्वाद.ह वस्तुतत्त्वम.ह .. १४.. वस्तुसाम्ये चित्तभेदात.ह तयोर्विभक्तः पन्थाः .. १५.. न चैकचित्ततन्त्रं वस्तु तद.ह अप्रमाणकं तदा किं स्यात.ह .. १६.. तदुपरागापेक्शत्वात.ह चित्तस्य वस्तु घ्य़ाताघ्य़ातम.ह .. १७.. सदा घ्य़ाताश्चित्तवृत्तयस्तत्प्रभोः पुरुश्हस्यापरिणामित्वात.ह .. १८.. न तत.ह स्वाभासंदृश्यत्वात.ह .. १९.. एकसमये चोभयानवधारणम.ह .. २०.. चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च .. २१.. चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम.ह .. २२.. द्रश्ह्टृदृश्योपरक्तं चित्तं सर्वार्थम.ह .. २३.. तदसंख्येयवासनाचित्रम.ह अपि परार्थं संहत्यकारित्वात.ह .. २४.. विशेश्हदर्शिन आत्मभावभावनाविनिवृत्तिः .. २५.. तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम.ह .. २६.. तच्च्हिद्रेश्हु प्रत्ययान्तराणि संस्कारेभ्यः .. २७.. हानम.ह एश्हां क्लेशवदुक्तम.ह .. २८.. प्रसंख्याने.अप्यकुसीदस्य सर्वथाविवेकख्यातेर्धर्ममेघः समाधिः .. २९.. ततः क्लेशकर्मनिवृत्तिः .. ३०.. तदा सर्वावरणमलापेतस्य घ्य़ानस्या.अनन्त्याज्घ्य़ेयम.ह अल्पम.ह .. ३१.. ततः कृतार्थानां परिणामक्रमपरिसमाप्तिर्गुणानाम.ह .. ३२.. क्शणप्रतियोगी परिणामापरान्तनि{ग्रा}.र्ह्यः क्रमः .. ३३.. पुरुश्हार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं, स्वरूपप्रतिश्ह्ठा वा चितिशक्तिरेति .. ३४.. इति पतञ्जलिविरचिते योगसूत्रे चतुर्थः कैवल्यपादः . .. इति पातञ्जलयोगसूत्राणि ..

Related Content

Patanjali Yogasutra

The Yoga Sutras of Patanjali