logo

|

Home >

Scripture >

scripture >

Marathi

रुद्रकवचम - Rudrakavacham

Rudrakavacham

रुद्रकवचम

Please send your corrections

I have tried to follow iTrans - Hindi format. If there are any mistakes, that might have occured, please inform me.
Om Tat Sat
Sree Hari K

rudrakavacham
रुद्रकवचम

ॐ ष्री रुद्रकवचम.ह

ॐ अस्य श्री रुद्र कवच स्तोत्र महा मंत्रस्य
दूर्वासऋश्हिः अनुश्ह्ठुप.ह च्हंदः त्र्यंबक रुद्रो देवता
ह्राम.ह बीजम.ह श्रीम.ह शक्तिः ह्रीम.ह कीलकम.ह
मम मनसोभीश्ह्टसिद्ध्यर्थे जपे विनियोगः
ह्रामित्यादिश्हड्बीजैः श्हडंगन्यासः ॥

॥ ध्यानम.ह ॥
शांतम.ह पद्मासनस्थम.ह शशिधरमकुटम.ह
पंचवक्त्रम.ह त्रिनेत्रम.ह शूलम.ह वज्रंच खड्गम.ह
परशुमभयदम.ह दक्शभागे महन्तम.ह ।
नागम.ह पाशम.ह च घंटाम.ह प्रळय हुतवहम.ह
सांकुशम.ह वामभागे नानालंकारयुक्तम.ह
स्फटिकमणिनिभम.ह पार्वतीशम.ह नमामि ॥

॥ दूर्वास उवाच ॥
प्रणम्य शिरसा देवम.ह स्वयंभु परमेश्वरम.ह ।
एकम.ह सर्वगतम.ह देवम.ह सर्वदेवमयम.ह विभुम.ह ।
रुद्र वर्म प्रवक्श्यामि अंग प्राणस्य रक्शये ।
अहोरात्रमयम.ह देवम.ह रक्शार्थम.ह निर्मितम.ह पुरा ॥

रुद्रो मे जाग्रतः पातु पातु पार्श्वौहरस्तथा ।
शिरोमे ईश्वरः पातु ललाटम.ह नीललोहितः ।
नेत्रयोस्त्र्यंबकः पातु मुखम.ह पातु महेश्वरः ।
कर्णयोः पातु मे शंभुः नासिकायाम.ह सदाशिवः ।
वागीशः पातु मे जिह्वाम.ह ओश्ह्ठौ पात्वंबिकापतिः ।
श्रीकण्ठः पातु मे ग्रीवाम.ह बाहो चैव पिनाकधृत.ह ।
हृदयम.ह मे महादेवः ईश्वरोव्यात.ह स्सनान्तरम.ह ।
नाभिम.ह कटिम.ह च वक्शश्च पातु सर्वम.ह उमापतिः ।
बाहुमध्यान्तरम.ह चैव सूक्श्म रूपस्सदाशिवः ।
स्वरंरक्शतु मेश्वरो गात्राणि च यथा क्रमम.ह
वज्रम.ह च शक्तिदम.ह चैव पाशांकुशधरम.ह तथा ।
गण्डशूलधरान्नित्यम.ह रक्शतु त्रिदशेश्वरः ।
प्रस्तानेश्हु पदे चैव वृक्शमूले नदीतटे
संध्यायाम.ह राजभवने विरूपाक्शस्तु पातु माम.ह ।
शीतोश्ह्णा दथकालेश्हु तुहिनद्रुमकंटके ।
निर्मनुश्ह्ये समे मार्गे पाहि माम.ह वृश्हभध्वज ।
इत्येतद्द्रुद्रकवचम.ह पवित्रम.ह पापनाशनम.ह ।
महादेव प्रसादेन दूर्वास मुनिकल्पितम.ह ।
ममाख्यातम.ह समासेन नभयम.ह तेनविद्यते ।
प्राप्नोति परम आरोग्यम.ह पुण्यमायुश्ह्यवर्धनम.ह
विद्यार्थी लभते विद्याम.ह धनार्थी लभते धनम.ह ।
कन्यार्थी लभते कन्याम.ह नभय विन्दते क्वचित.ह ।
अपुत्रो लभते पुत्रम.ह मोक्शार्थी मोक्श माप्नुयात.ह ।
त्राहि त्राहि महादेव त्राहि त्राहि त्रयीमय ।
त्राहिमाम.ह पार्वतीनाथ त्राहिमाम.ह त्रिपुरंतक
पाशम.ह खट्वांग दिव्यास्त्रम.ह त्रिशूलम.ह रुद्रमेवच ।
नमस्करोमि देवेश त्राहिमाम.ह जगदीश्वर ।
शत्रु मध्ये सभामध्ये ग्राममध्ये गृहान्तरे ।
गमनेगमने चैव त्राहिमाम.ह भक्तवत्सल ।
त्वम.ह चित्वमादितश्चैव त्वम.ह बुद्धिस्त्वम.ह परायणम.ह ।
कर्मणामनसा चैव त्वंबुद्धिश्च यथा सदा ।
सर्व ज्वर भयम.ह च्हिन्दि सर्व शत्रून्निवक्त्याय ।
सर्व व्याधिनिवारणम.ह रुद्रलोकम.ह सगच्च्हति
रुद्रलोकम.ह सगच्च्हत्योन्नमः ॥

इति स्कांदपुराणे दूर्वास प्रोक्तम.ह रुद्रकवचम.ह संपूर्णम.ह

Related Content

Sri Rudra Kavacham.h