logo

|

Home >

Scripture >

scripture >

Marathi

विश्वनाथाष्टकम - vishvanathashtakam

Vishvanathashtakam

विश्वनाथाष्टकम

Please send your corrections

vishvanAthAShTakam 
विश्वनाथाष्टकम 

गङ्गातरंग रमणिय जटकलापं
गौरी निरन्तर विभूषित वामभागम ।
नारायण प्रिय मनंग मदापहारं
वाराणसीपुरपतिं भज विश्वनाथम ॥

वाचामगोचर मनेगगुणस्वरूपं
वागीशविष्णु सुरसेवित पादपीठम ।
वामेन विग्रहवरेण कलत्रवन्तं
वाराणसीपुरपतिं भज विश्वनाठम ॥

भूताधिपं भुजग भूषण भूषितांगं 
व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम ।
पाशांकुशाभय वरप्रद शूलपाणिं 
वाराणसीपुरपतिं भज विश्वनाठम ।

शीतांशु शोभित किरीट विराजमानं
भालेक्शणानल विशोषित पंचबाणम ।
नागाधिपारचित भासुरकर्णपूरं
वाराणसीपुरपतिं भज विश्वनाथम ॥

पंचाननं दुरित मत्त मदंगजानां
नागान्तकं दनुजपुंगव पन्नगानाम ।
दावानलं मरणशोक जराटवीनां
वाराणसीपुरपतिं भज विश्वनाथम ॥

तेजोमयं सगुण निर्गुण मद्वितीयं
आनन्दकन्द मपराजित मप्रमेयम ।
नागात्मकं सकलनिष्कल मात्मरूपं
वाराणसीपुरपतिं भज विश्वनाथम ॥

रागादिदोष रहितं स्वजनानुरागं
वैराग्य शान्ति निलयं गिरिजा सहायम ।
माधुर्य धैर्य सुभगं गरलाभिरामं
वाराणसीपुरपतिम भज विश्वनाथम ॥

आशां विहाय परिहृत्य परस्य निन्दां
पापे रतिं च सुनिवार्य मनः समाधौ ।
आधाय हृत्कमल मध्यगतं परेशं
वाराणसीपुरपतिं भज विश्वनाथम ॥

वाराणसी पुरपतेः स्तवनं शिवस्य
व्याख्यात मष्टकमिदं पठते मनुष्यः ।
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं
सम्प्राप्य देह विलये लभते च मोक्शम ॥

विश्वनाथाष्टकमिदं यः पठेच्च्हिव सन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोददे ॥

   ॥ इति व्यासप्रणीतं श्री विश्वनाथाष्टकम संपूर्णम ॥

Back to Sanskrit Scriptures and Stotras Page
Back to Scriptures and Stotras Page

Related Content

Srikaashivishveshvaraadi Stotram

Vishveshvara Neeraajanam

Vishwanatha Ashtakam

Viswanatha Ashtaakam

विश्वेश्वर नीराजनम् - Vishveshvara Neeraajanam