logo

|

Home >

Scripture >

scripture >

Marathi

वैद्यनाथाष्टकम् - Vaidyanathashtakam


श्रीरामसौमित्रिजटायुवेद षडाननादित्य कुजार्चिताय ।
श्रीनीलकण्ठाय दयामयाय श्रीवैद्यनाथाय नमःशिवाय ॥

शंभो महादेव शंभो महादेव शंभो महादेव शंभो महादेव ।
शंभो महादेव शंभो महादेव शंभो महादेव शंभो महादेव ॥

गङ्गाप्रवाहेन्दु जटाधराय त्रिलोचनाय स्मर कालहन्त्रे ।
समस्त देवैरभिपूजिताय श्रीवैद्यनाथाय  नमः शिवाय ॥

शंभो महादेव ॥॥

भक्तःप्रियाय त्रिपुरान्तकाय पिनाकिने दुष्टहराय नित्यम् ।
प्रत्यक्षलीलाय मनुष्यलोके श्रीवैद्यनाथाय नमः शिवाय ॥

शंभो महादेव ॥॥

प्रभूतवातादि समस्तरोग प्रनाशकर्त्रे मुनिवन्दिताय ।
प्रभाकरेन्द्वग्नि विलोचनाय श्रीवैद्यनाथाय नमः शिवाय ॥

शंभो महादेव ॥॥

वाक श्रोत्र नेत्राङ्घ्रि विहीनजन्तोः वाक्श्रोत्रनेत्राङ्घ्रिसुखप्रदाय ।
कुष्ठादिसर्वोन्नतरोगहन्त्रे श्रीवैद्यनाथाय नमः शिवाय ॥

शंभो महादेव ॥॥

वेदान्तवेद्याय जगन्मयाय योगीश्वरद्येय पदाम्बुजाय ।
त्रिमूर्तिरूपाय सहस्रनाम्ने श्रीवैद्यनाथाय नमः शिवाय ॥

शंभो महादेव ॥॥

स्वतीर्थमृद्भस्मभृताङ्गभाजां पिशाचदुःखार्तिभयापहाय ।
आत्मस्वरूपाय शरीरभाजां श्रीवैद्यनाथाय नमः शिवाय ॥

शंभो महादेव ॥॥

श्रीनीलकण्ठाय वृषध्वजाय स्रक्गन्ध भस्माद्यभिशोभिताय ।
सुपुत्रदारादि सुभाग्यदाय श्रीवैद्यनाथाय नमः शिवाय ॥

शंभो महादेव ॥॥

वालाम्बिकेश वैद्येश भवरोगहरेति च ।
जपेन्नामत्रयं नित्यं महारोगनिवारणम ॥

शंभो महादेव ॥॥

  ॥ इति श्री वैद्यनाथाष्टकम् ॥

Related Content

जम्बुनाताष्टकम - Jambhunatashtakam

अथ पशुपत्यष्टकम.ह - Pashupatyashtakam

श्रीचन्त्रचेकर अष्टक स्तोत्रम् - Chandrashekara Ashtaka Stot

द्वादश ज्योतिर्लिङ्ग स्मरणम् - Dvadasha Jyotirlinga Smaranam

प्रदोष स्तोत्राष्टकम् - Pradhosha Stotrashtakam